Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org न श्री व्यवहारपत्रस्य अष्टम विभाग, प्र० उ० ॥४८॥ श्रद्धाण बालवुड़े गेलने जुंगिए सरीरेण । पायच्छिन्नासकरकन्न, संजतीणं पि एमेव ॥ २५ ॥ अध्वनि वर्तमानानामध्वनिर्गतानामित्यर्थः । उपलक्षणमेतत् । तेनावमौदर्यनिर्गतानामशिवनिर्गतानामन्तरा विस्मरणतः पतितोपधीनां तथा बालस्य वृद्धस्य ग्लानस्य शरीरेण जुङ्गितस्य हीनस्य केनाङ्गेन हीनस्येत्याह-पादेनाणा नासयाकरण कर्णेन वा एवमेव संयतीनामप्यदाने प्रायश्चित्तं । एष द्वारगाथासंक्षेपार्थः । सम्प्रति एनामेव विवरीपुराहश्रद्धाणउम असिवेउ ढाण वि न देंति जं पावे। बालस्सज्झोवाते थेरस्त सतीए जं कुज्जा ॥२५५॥ ___ अध्वनिर्गतानामवमौदर्यनिर्गतानामशिवनिर्गतानामुडुढानामन्तरा विस्मरणपतितस्तेनापहनोपधीनां यदि न ददाति प्रायश्चित्तं चत्वारो लघवः । यच भाजनैर्विना न प्राप्स्यन्ति तन्निमित्तमपि तस्य प्रायश्चित्तं गतम वद्वारं । तथा बालस्य उत्कृष्टमात्रकं दृष्ट्वा तद्विषये अध्युपपात उत्कृष्टोऽभिलाषो भवति । भूतेन वा प्रत्यते, वृद्धस्याप्यदाने चत्वारो लघवः स हि भाजनानि याचितुं न शक्नोति ततोऽदाने यत् अधृत्या प्रामोति तनिष्पन्नमपि तस्य प्रायश्चित्तमापद्यते । गतं बालवृद्धद्वारं च । सम्प्रति ग्लानद्वारमाह-- अतरंतस्स अदेन्ते तप्पडियरगस्स वाविजाहाणी। मुंगितो पुवनिसिद्धो जाति वि देसे यरो पच्छा ।२५६। अतरतो ग्लानस्य तत् प्रतिचारकस्य च यदि न ददाति तदा प्रायश्चित्तं त एव चत्वारो लघवः । तथा भाजनमृते प्रतिचारकं वा विना या ग्लानस्य हानिस्तनिमित्तमपि प्रायश्चित्तं । गतं ग्लानद्वार, जुङ्गितद्वारमाह-जुङ्गितो द्विविधो जात्या ॥४८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124