Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थितैह्रीं गुणनिष्पत्तिं ज्ञात्वा मात्रकस्योपदेशना दत्ता कृता सा च यः कारणैः कृता तान्युपदर्शयतिदूरे चिखल्लो वुट्रिकाय सज्झाय जाणपलिमंथो। तो तेहिं एस दिन्नो एवं भणंतस्स चउगुरुगा॥२२३॥ ते आर्यरक्षिता आचार्या दशपुरे नगरे नगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षारात्रं स्थिता मार्गे च कर्दमोऽतिप्रभूतो वर्ष तदप्यतिशयेन प्रभूतं पतति तत्र प्रायोग्ये आचार्यादीनां लभ्यमाने यदि न गृह्यते तदा ते परित्यक्ता भवन्ति । अथ गृह्यते तर्हि कुत्र पानीयं भैथं वा गृह्यतामथ नीत्वा प्रत्यागम्यते तदा कायानामप्कायहरितकायानां विराधना स्वाध्यायध्यानानां हैा च परिमन्थो व्याघातस्ततस्तैरतैः कारणैरेप मात्रकस्योपदेशो दत्तः, सरिराह-यथोक्तकारणवशादार्यरक्षितैरेव मात्रकोऽनुज्ञातो न तीर्थकरैरिति एवं भणतो वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः तीर्थकरैरप्यनुज्ञातात् तच्चाने दर्शयिष्यति । यदपि चोक्तम्-जे निग्गंथे तरुणे बलवं से एगं पायं धरेजा नो बीयमित्यादि सूत्रम् । तदपि गच्छनिर्गतविपयं न स्थविरकल्पाश्रितं न च तेन | कारणजातेनार्यरक्षितैर्मात्रकानुज्ञाकृता तदैवैकं केवलं किन्त्वन्यदपि मात्रकानुज्ञायां कारण कदम्बकमस्ति तदेवाहपाणदयखमणकरणे संघाडासति विकप्पपरिहारी। खमणास हु एगागी गेण्हेति ऊ मत्तए भत्तं ॥२२४॥ * थेराणे स विदिप्लो उदोवहि मत्तगो जिणवरेहिं । पायरियादीणठा तप्भुवभोगो न इहराउ ॥२२॥ प्राणदयानिमित्तं कोऽपि साधुः क्षपणं कुर्यात् तस्य यः सङ्घाटकः स क्षपणं कर्तुं न शक्नोति न च तस्यान्यः संघाटको विद्यते । ततो यदि त्रयो जनाः संभूय भिक्षामटन्ति तदा जनानां विकल्पो भवति तस्य विपरिहरणाय एकाकी हिंडते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124