Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीब्यव हारपत्रस्य अष्टम विभागः। अ०० ॥४५॥ बितितो पंथे भणती आसन्ना गंतु विन्नवंति गुरुं । तं चेवपेसवंति दूरगयाणं इमे मेरा ॥ २४॥ द्वितीयस्तान् पथिदृष्ट्वा भणति ममापि योग्यानि भाजनानि प्रतिगृहीत । एवं प्रार्थिता यदि ते आसमा वर्तन्ते सदा आगत्य गरुं विज्ञपयन्ति यथा अमकं साधर्वदति मम योग्यानि भाजनानि प्रतिगृहीत अथवा तमेव साधुमभ्यर्थयमानं प्रेषयन्ति यथा त्वमेवाचार्य विज्ञपय । तेषामेव कुर्वतां प्रायश्चित्तं मासलघु । दूरे गतानां पुनरियं वक्ष्यमाणा मर्यादा सामाचारी । तामेवाह गेरहामो अतिरेगं तत्थ पुण वियाणगा गुरू अम्हं । देंति तगं वपणं साहारणमेव ठावेंति ॥२४१॥ का दरगतान् सांभोगिकः साधुरवलोक्य ब्रूते अस्माकमपि योग्य पात्रमाददीध्वम् । ततस्तैरिदं वक्तव्यमतिरिक्तं पात्रं गृहीण्यामस्तत्र पुनर्विज्ञायका अस्माकं गुरवस्तदेव वा अतिरिक्तं पात्रं दास्यति । अन्यद्वा को जानाति कदाचिदतिरिक्तं पात्रं | सुन्दरमिति कृत्वा स्वयं प्रतिगृहन्ति यस्य वा इष्टं तस्मै ददति, । एवं साधारणं स्थापयन्ति । उक्तो द्वितीयः प्रकारस्वतीयमाहतइतो लक्खणजुत्तं श्रहीयं वीसाए ते सयं गेरहे। एए तिण्णि विगप्पा होंति अइरेगस्स नायव्वा ॥२४२॥ तृतीयः प्रकारः पुनरयं ते प्रेषिताः साधवो विंशतेरधिकं पात्रं स्वयमेव गृहन्ति । एते त्रयो विकल्पा अतिरिक्तस्य पात्रस्य संभवाय ज्ञातव्याः । तदेवं व्यापारितानां छिनानिगतानि । साम्प्रतमाभिग्रहिकाणां छिन्नानि प्रतिपादयितुमाह-- सच्छंद पडिन्नयणा गहिए गहणे य जारिसंभणिय। अलंथिर धुवधारणियं सोवा अन्नोयणं धरए॥२४३॥ ॥४५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124