Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
***-****03/08)
www.kobatirth.org
सांभोगिकान् दृष्ट्रा ब्रूयुरस्माकमपि योग्यानि भाजनानि गृहीत ते ब्रूयुः प्रतिगृहीष्यामः परं तत्र प्रमाणं गुरवस्तथा चाह-तत्र तु दूरगतानां प्रार्थने सति गृहीते च तद्योग्ये पात्रे गुखः प्रमाणीकर्तव्याः । तृतीयोविंशतेरधिकं लक्षणयुक्तं पात्रं दृष्ट्वा स्वयं गृह्णाति एवं स्वयं ग्रहणे च यदुक्तं सूत्रे तत्संभवति अतिरिक्तं पात्रं संभवतीति गाथार्थः । साम्प्रतमेनामेव विवरीपुराहfree at संपाते तिन्नि पगाराउ तत्थ अतिरेगो । तत्थेव भाइ एगो मज्झवि गेहइ जहाजो ॥ २३७ ॥
गृहीतविंशतिपात्राणि इत्युक्ते तत्रातिरेकेत्रयः प्रकारा भवन्ति । एकस्तत्रैवाचार्यमनुज्ञाप्य ब्रूते । ममापि योग्यान्यार्य !
भाजनानि गृह्णीत ।
•रिए भणाहि तुमं लज्जालुस्स य भांति प्रायरिए । नाऊणव सठ भावं नेच्छति हरा भवे बहुगो ॥ २३८ ॥
अप अन्यं ब्रूते स्वमाचार्यान् भण यथा अमी आचार्येणानुज्ञाता अधिकान्यपि भाजनानि प्रतिगृह्णन्ति । तत्र यो लञ्जालुतया आचार्यान् विज्ञपयितुं न शक्नोति तस्य कारगोन भणन्ति चाचार्यान् यदि च शठभावं तस्य ज्ञात्वा श्राचार्यान् विज्ञपयितुं नेच्छन्ति । इतरथा शठभावेऽपि ज्ञाते यदि विज्ञपयति तदा तेषां प्रायश्चित्तं भवति लघुको मासः ।
पुण आयरिएहिं समयेय पडिस्नुयं भवति तस्स । लक्खणम लक्खण जुयं प्रतिरंगं जं तु तं तस्स ॥ २३९ ॥ यदि पुनस्तस्य लञ्जालोः कारणेनाचार्यास्तस्य समक्षं विज्ञता आचार्यैश्च स्वयमेव तस्य लजालोरतिरिक्तपात्रग्रहणं प्रतिश्रुतमङ्गीकृतं तदा यल्लभ्यते अतिरिक्तं पात्रं लक्षणयुक्तमलक्षणयुक्तं वा तत्तस्य दातव्यं । गत एक प्रकारो द्वितीयं प्रकारमाह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124