Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
+++******+++4084193
www.kobatirth.org
प्रमादतो भिनं वाग्रेतनं पात्रमग्निना वा ध्यामितं दग्धं प्रत्यनीकेन हृतं अभिनं वा स्तेनैः श्वादिभिर्वा हृतमादिशब्देनात्र शृगालादिपरिग्रहः । शैक्षका वा केचिदुपपन्नास्तेषु भाजनानि दातव्यानि एतैः कारणैरभिनवस्य पात्रस्य ग्रहणं भवति । देसे सहमी श्रभिग्गही तत्थ होंति सच्छंदा । ते स सतिनिजोएजा जे जोग्गाविह उबहिम्मि ||
तत्र तेषां व्यापारितानां स्वच्छन्दसां च मध्ये स्वच्छन्दसो भवन्ति । अभिग्रहिण अभिग्रहिकास्ते चाभिग्रहिका द्विविधा भवन्ति तद्यथा - देशे सर्वस्मिश्चोपधावुत्पाद्ये किमुक्तं भवतीति एक एवमभिग्रहं प्रतिपन्ना यथा उपधिदेशं पात्रादिकं वयमुत्पादयिष्यामः । अपरे चैवं प्रतिपन्नाः सर्वमुपधिमुत्पादयिष्यामः । ते चाभिग्रहिका भाजनैः कार्यमन्येन चोपधिना कार्यमिति कृत्वा (ज्ञात्वा ) तदुत्पादनाय अन्यापारिता एव गच्छन्ति । अत एव ते आत्मच्छंदस उच्यन्ते श्रात्मनैव प्रेरणाभावेनैव उपधेरानयनाय च्छन्दोऽभिप्रायो विद्यते येषां ते आत्मच्छंदस इति व्युत्पत्तेः । तेषामसत्यभावे ये योग्याः समर्था द्विविधे औधिके औपग्रहिके चोपधावुत्पाद्येतानाचार्यो निर्युक्ते व्यापारयति - २३५
दुविहाच्छिन्न मच्छिन्ना भणंति लघुको य पडिसुण ते य, गुरुवयणं दूरे तत्थउ गहिए गहणे य जं वृत्तं ॥ २३६ ॥
अभिग्रहिका अपि आचार्यमापृच्छ्य पात्राणामानयनाय गच्छन्ति ये वा निर्युक्ता इति एते द्विविधास्तद्यथा । च्छिन्ना नानाम ये आचार्येण संदिष्टा यथा विंशतिः पात्राण्यानयितव्यानि, अच्छिन्ना येषां न परिणामनिरोपः तत्र ये ताभियुक्तास्तेषां विमानां विधिरुच्यते । तत्र च्छिन्नेषुत्रिभिः प्रकारै रतिरिक्तपतग्रहसंभवः । तत्राद्येऽपि प्रकारे त्रयः प्रकारा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Loading... Page Navigation 1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124