Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग: To भीम्यव-11 भाजनानि यावा दातव्यानि तावन्तो भागाः क्रियन्ते । ततो ये गतास्ते यथा वृद्धं यथा रत्नाधिकतया पतद्हान् गृह्णान्ति तदनन्तरं ये गतानामेवावमरत्नाधिकास्ते यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यः पतद्दा न गृहीतास्ते अव- मरत्नाधिका: शेषाश्च साधवो यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यैः पत दहा न गृहीतास्ते अवमरत्नाधिकाः ॥४६॥ शेषाश्च साधवो यथारत्नाधिकतया पतबहान मात्रकाणि च गृहन्ति । तदेवं व्यापारितानां स्वच्छन्दमा विच्छिन्नानि । साम्प्रतमेषामेव द्वयानामच्छिन्नानि बिभणिपुरिदमाह---- एमेव अच्छिन्नेसु विगहिए गरणे य मोत्तु अाइरेगं। एत्तो पुराणगहणं वोच्छामि मेहिं उपदेहिं॥२४६॥ ___ एवमेव पूर्वोक्तेनैव प्रकोरणाच्छिन्नेषु ग्रहीतव्येषु गृहीते च ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकं भवति अतिरिक्तपतगृहस्तत्र न संभवति । परिमाणकरणादिति तत्संभवविधिन वक्तव्यः । सम्प्रति पुराणग्रहणमेभिवेच्यमाणैः पदैवच्यामि तान्येव पदान्याहआगमगमकालगते दुल्लमनहिं कारणेहिं एएहिं । दुविहाए गमणेगा अणेगनिद्दिनि विट्ठा ॥ २४७॥ आगमद्वारं गमद्वार कालगतद्वार दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसंभवः । तत्र ये पात्राणि ददति ते द्विविधास्तद्यथा-एको वा अनेके वा येषामपि ददाति तेऽपि द्विविधा एको वा नेके वा दानं च निर्देशपूर्वकं यथा अमुकस्य दास्यामि । तत्र यदा एकस्य कस्यापि ददाति तदा तनिर्दिशति अनुकस्य दास्यामि ये वनेके निर्दिष्टा वा अपरिमितसंख्या ॥४६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124