Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य अष्टम विभागः। अ० उ० ॥३७॥ अथ पुनर्गृहीतं पूर्वमुपकरणं न च स दृष्टो यस्य सत्कं तदुपकरणं विच्युतं विस्मरणतः पतितं यस्मात्पवनवेगेन धाविताः प्रधाविता अन्यदेशं तदनेन वक्ष्यमाणेन विधिना विवेचयेत् परिष्ठापयेत् । तमेव विधिमाह । दुविहा जायमजाया जाता अभियोगतह असुद्धाय। अभियोगादी च्छेत्तुं इयरं पुण अक्खुयं चेव ।।२०१॥ ___सा पारिष्ठापनिका द्विविधा जाता अजाता च । तत्र जातानामअभियोगकृता विषकृता च । तत्राभियोगावशीकरणं । अथवा जाता अशुद्धा सा द्विविधा मूलगुणा अशुद्धा उत्तरगुणा शुद्धा च । तत्र जाता अभियोगकृता विकृता वा मूलगुणा शुद्धा उत्तरगुणा शुद्धा वा सा च्छेत्तुं भेनुं वा कर्तव्या इतरत् पुनरुपकरण मभियोगादि दोषरहितमक्षतं चैव परिष्ठापयितव्यम् ।। अत्र पर: प्रश्नं करोतिपह निग्गया इयाणि विजाणणठाइ तत्थ चोदेइ सुद्धासुद्धनिमितं कीरइ चिधं इमं तु तहिं ॥२०२॥ पथं निर्गता आदिशब्दादशिवादिभिः कारणैर्निर्गताः परिगृह्यन्ते । तेषां शुद्धाशुद्धनिमित्तं यदत्र प्रागुक्ते विधौ प्रतिपादिते परोऽसहमानश्चोदयति प्रश्नयति पथनिर्गतादीनां पथनिर्गता मार्गप्रतिपन्नाः तेषां परिष्ठापितमिदमिति विज्ञानार्थी तत्रेदं वक्ष्यमाणं चिहं क्रियतामिति तदेवाहएगादो तिन्निवली वस्थे कीरति पाए चीराणि। छप्भंतु चोदगेणं इति उदिते बेंति पायरियो॥२०३॥ मूलगुणैरशुद्धे बस्ने एकावलिरेकं चक्रं कृत्वा तत् परिष्ठाप्यते मूलगुणैरशुद्धे पात्रे एकं चीवरमेकं प्रस्तरं वित्वा तत्परिष्ठा ॥३७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124