Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra 10*******<*******++++-> www.kobatirth.org यन्ति परिष्ठापिताभावेऽन्यद्वा मार्गयन्ति । साम्प्रतम विकोविए अप्पणगमिति व्याख्यानयति नीम उवगरणे उवहवमेयं न इच्छई कोइ । श्रविकोविए अप्पणगं श्रणिच्छमाणो विविचंति॥२०८॥ नीतेऽप्युपकर कश्चिदविकोविद उपहतमेतदिति कृत्वा नेच्छेत् । तस्मिन्नपिकोविदे आत्मीयं वस्त्रादि समर्प्यते । अथ तदपि नेच्छति तदापरिष्ठापितमानीतं पुनर्विविचन्ति परिष्ठापयन्ति । असती अप्पणाविय झामियदिह वूढपडियमादीसु । सुज्झति कयपयत्तो तमेव गेहूं असढभावो । २०९ / येन पूर्वं तत्परिष्ठापितं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः हृतो वा तस्करैः पानीयेन वा नद्यादिप्लवेन प्लावितः व्रजतो वा कथमपि विस्मरणतः पतित आदिशद्वात्प्रत्यनीकेनाऽपि वस्त्राणि फालितानि पात्राणि अनेकधाभिन्नानि ततो ध्यामितहृतन्यूढपतितादिषूपकरणानि याचनीयानि । तेषामसत्यभावे कृतप्रयत्नस्तदेव पूर्वपरिष्ठापितं स्वयं गृह्णानः शुद्धोऽशठभाव इति कृत्वा । सूत्र - कप्पइ निग्गंथाण वा निग्गंधीण वा अतिरेगं पडिग्गहं श्रन्नमन्नस्सहादूरमवि श्रद्धा परिवेहिज्जए धारेतएवापरिग्गहित्तएवासोवाणंधारेस्लइ नो से कप्पइ तं श्रणापुच्छित्ता प्रणामंति य अन्नमन्नेसिंदाडं वा अप्पयाडं वा, कप्पड़ से तं श्रपुच्छिय आमंतिय अन्नभन्नेसिंदाडं वा श्रगुप्प For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124