Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ३८ ॥ K+9++ www.kobatirth.org अथैवं चिह्ने कथितेऽपि स्थानं न जानन्ति यदि वा न ते वास्तव्या ग्लानादिप्रयोजनै र्व्यापृतास्ततः स्वयमानीय प्रयच्छन्ति । पेसणं वा वित्ति अथवा वास्तव्याः प्राघूर्णकानां देशनं ददति यथा अमुकप्रदेशे वस्त्रादिपरिष्ठापितमस्ति तदमीषां दर्शय अपिशद्वात् यदि ग्लानादिप्रयोजनैर्न व्यापृतास्तदा परिष्ठापिता भावे अन्य याचित्वा प्रयच्छन्ति । अविकोविए अप्पाणमिति आनीते परिष्ठापिते कोऽप्यकोविदोऽगीतार्थ उपहतमिति कृत्वा नेच्छेत् । तत्र प्राघूर्ण कैर्वास्तन्यैव तस्यात्मीयं वस्त्रं पात्रं दत्वा इतरत्स्वयं गृहीतव्यम् । अथ तदपि कश्चिदगीतार्थतया न गृह्णीयातर्हि तदानीं तं पुनः परिष्ठाप्यते । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीपुराह श्रद्धा निग्गयादीना उपरित्तोवहीविवित्ते वा । संपडुग भंडधारी पेसती ते वियाणंते ॥ २०६ ॥ अध्वनिर्गतादीन् आदिशद्वादशिवादिकारण निर्गत परिप्रहस्तान् परितोषधीयान् परिमितोपधीयान् वा विविक्तोपधीन्वा विस्मरणतः पतितौषधीनित्यर्थः । उयलक्षणमेतत् दग्धोपधीन् वास्तव्या ज्ञात्वा कथंभूता वास्तव्या इत्याह - संपाण्डु (दु ) गभाण्डधारिणो नामा यावन्मात्रमुपकरणमुपयुज्यते तावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति । ते तान् तथाभूतान् ज्ञात्वा ब्रुवते मुद्धरतानि वस्त्राणि न सन्ति । किन्त्वस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते तानि गत्वा प्रतिगृह्णीतेति एवमुक्ते तथापि प्राघूर्णका जानते गीतार्थान् प्रेषयन्ति कथमित्याह - गड्डागिरितरुमादीणि काउ चिंधाणि तत्थ पेसंति । श्रवियावठा सयं वा श्राणं तन्नं व मागंति ॥ २०७॥ अत्र प्राघूर्ण प्रेषितान् वास्तच्या गर्तागिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति यदि ग्लानादिभिरव्यापृताः स्वयमान For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++***9*+***** अष्टम विभागः । अ० ३० ॥ ३८ ॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124