Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभाग। प्र०उ०
भी व्यव-* अपरैन्यः पन्था क्रियतेतत्रचोक्तं प्रायश्चित्तं, तथा पथि द्रवाभावे दुरभिगन्ध उच्छलेत । तत्रापि प्रवचनोड्डाहस्तथा कोऽपि | हारपत्रस्य ।
कलुषात्मा शंकेत स्तेनक इति उपलक्षणमेतत् । हेरिकोऽभिचारिको वा इत्यपि शङ्केत । तत भादाने ग्रहणेप्रवचनस्य उड्डाहः पीठिका
तस्मात् पथि विश्रामणादि न कर्तव्यमत्रैवापवादमाहनंतरः। अच्चायव दूरपहे असहूभावेण खेदियप्पावा । छन्ने वा मोत्तुपहं गामसमीवे य छन्ने वा ॥ १७९ ॥ ॥३३॥
अतिशयेनातप उष्णं तपति वृक्षाश्च पथो दूरे वर्तन्ते यथासणपल्लीमार्ग प्रतिपन्नानामक एवाध्वनि विश्रमणयोग्यो वृक्ष | एवमधिकृतेप्यध्वनि विश्रमणहेतुरेक एव वृक्षोऽन्यत्रमाकाशं तेन कारणेन पथ्यपि वृक्षस्यअधस्तात् विश्राम्येत् । असहो नाम नातिदूरे वृक्षाः सन्ति परं तत्र गन्तुं न शक्नोति तराः सोऽपि पथि वृक्षस्याधो विश्रमणं कुर्यात् । अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्घर्तितुं न शक्नोतीति पथ्येव विश्राम्मति । तदेव पथ उभयोः पार्श्वयो रेण वृक्षसंभवे द्वितीयपदमुक्तमिदानीं समन्ततो वृक्षच्छन्ने प्रतिपादयति-छने वा मोत्तुपहमिति यत्र पन्था उभयोः पार्श्वयोवृक्षः छन्नस्तत्र वा विभाषायां यदि निर्भयं, न ततः पन्थानं मुक्वाऽन्यत्र विश्रमणादि करोति । अथ भयं तदा पथ्येवेति एतरेऽभिहितं, प्रामसमीपे पुनर्निर्भयमिति वृक्षच्छन्ने वा पथिय उद्वर्त्य विश्रामणादि करोति ग्रामसमीपे यस्य तस्य वृक्षार्देवकुलादेश्छायासंभवात्तेन पुनः साधुना पथः कियदुरे उद्वर्तितव्यमत आहपंथे ठितो न पेच्छइ परिहरिया पुव्व वण्णिया दोसा। बिइयपए असतीए जयणाए चिट्ठणादीणि १८०
For Private and Personal Use Only
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124