Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिकाsनंवरः । ॥ ३५ ॥ ****OK++*****C***++******+**** www.kobatirth.org धिस्तेषां ज्ञायते अज्ञातोनाम यो न ज्ञायते यथाऽमुक्तस्य सम्बन्धीति । ते ज्ञाता द्विविधा भवेयुः संविज्ञा असंविज्ञा वा । योsपि चोपधिर्येषां सत्कृतया न ज्ञायते तेऽप्यज्ञाता द्विविधाः संविना अविनाश्व । मोत्तू संविग्गे संविग्गाणं तु नयणजयणाए । दोवग्गा संविग्गे छप्भंगा नायमणा ॥ १८९ ॥ मुक्त्वा संविधान् किमुक्तं भवति १ यो ज्ञायतेऽसंविज्ञानामेष उपधिः स न नीयते यस्तु संविज्ञानां द्वौ वर्गों तद्यथा संयताः संयत्यश्च । तत्र संविग्ने एकैकस्मिन् वर्गे पड् भङ्गा ज्ञाते भवन्ति अज्ञाते च वच्यमाणो विधिः । तत्र पड् भङ्गा नुपदर्शयतिसंयमे व पेसे पाहे वावि एय सग्गामे । परगामे वि य एवं संजति वग्गेवि छप्भंगा ॥ १९० ॥ यदि ते संयताः संविज्ञा इति ज्ञातास्तदा स्वयं वा गन्तुं नयति । अन्यस्य वा हस्ते प्रेषयति संदिशति वा यथा मया स उपधिर्विस्मरणतः पतितो लब्ध इति एवं स्वग्रामे त्रयो भङ्गाः परग्रामेऽपि स्थितानामेते एव त्रयः प्रकाराः षद् भङ्गाः संयतानामेवं संयतवर्गेऽपि पड् भङ्गाः । तदेवं ज्ञातविषये विधिरुक्तः । सम्प्रत्यज्ञातविषयं विधिमाहराहाणादि गाय घोसण सोउं गमणं च पेसणप्पाहे । पम्हुठे वोसठे अप्पबहु असंथरंतंमि ॥ १९९ ॥ यो न ज्ञायते कस्याप्येष उपधिरिति सपरिज्ञाननिमित्तं स्नानादिसमवसरणे घोष्यते । घोषणां च श्रुत्वा केनापि कथिते ज्ञाते येषां स उपधिस्तत्र स्वयं वा गन्तुं नयति । अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा । तथा पम्हुठे विस्मरणतः पतिते व्युत्सृष्टे परित्यक्ते येनानीतस्तस्मिन्नसंस्तरति अल्पबहु परिभाव्य परिभोगोऽनुज्ञातः । एतदेव व्याख्यानयति For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *+******+***++19+******++ अष्टम विभागम 영 ॥ ३५ ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124