Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसुत्रस्य पिठिका नवरः। * अष्टम विभाग अ० उ० विश्राम्यतो वा क्वचित् पतितं स्यात् । उच्चारं प्रश्रवणं वा कुर्वतः स्यात् पतितं, आचमतो वा विस्मृतमेतैः कारणैर्विस्मरणतः पतनसंभवस्ततो येषु विश्राम्यत उच्चारं प्रश्रवणं वा कुर्वतो दोषा भवन्ति तानीमानि स्थानानि वर्जयेत् । तान्येवाह- पंथे वीसमणनिवेसणादि सो मासो होइ लहुओऊ। आगंतरसंठाणे लहुगा श्राणादिणो दोसा॥१६८ पथि यदि विश्राम्यति निवसति वा प्रादिशब्दात् ऊर्ध्वस्थितो वा तिष्ठति सुप्तो वा उच्चार प्रश्रवणं वा व्युत्सृजति तदा सर्वत्र असमाचारी निष्पनंप्रायश्चित्तं मासलघु यदि पुन: आगन्तृणां स्थाने सभादौ विश्रमणादि करोति तदा सर्वत्र प्रत्येक चत्वारो लघुका भाज्ञादयश्च दोषाः । सम्प्रति पथि विश्रमणादौ दोषानाहमिच्छत्त अन्नपंथे धूली उ विखणण उ उवहिणो विणासो। ते चेवय सविसेसा संकादिविविंचमाणे वी॥ ___स साधुः पथिविश्राम्यति धिरजातीयाश्चान्ये जातिमदावलिप्तास्तेन पथा समागता भवेयुस्ततः स साधुश्चिन्तयेत् । मा मन्निमित्तमेते उद्वर्तमानाहरितकायादिविराधना कार्युरिति । स साधुः पथ उत्थाय अन्यत्र तिष्ठेत् यत्र च इमे दोषा जानन्त्ये ते श्रमणवादिन आत्मनः सारमतोऽयमस्मान् दृष्ट्वोद्वृत्त इति तथा साधूनां घिग्जातीयानां पथि दत्तेऽत एव तेषामपि गुरवो धिग्जातीयाः प्रधानाश्च एतच्चाभिनवधर्माणः श्रुत्वा दृष्ट्वा वा मिथ्यात्वं प्रतिपद्येरन् । तथा अप्सपंथेत्ति तं साधु पथि स्थितं दृष्ट्वा पथिका उद्धृत्य व्रजन्ति । ते चोद्वर्तमाना हरितकायादीनां विराधनां कुर्वन्ति । तथा केचित्तं पथि स्थितं दृष्ट्वा ब्रुवते-अहो निर्लज्जः श्रमणः पन्थानं रुध्वा स्थितः। तच्च श्रुत्वा कोऽप्यसहनः कलहं कुर्यात् ततो युद्धे समापतिते भाजने For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124