Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |भिः प्रकारैर्यथा लघुस्वकस्योपकरणाग्रहणे अधिकरणं यदा तु पतिताः कल्पा न गृह्यन्ते । तदा ते बहुदोषतमाः प्रभूततमं तेष्वाधिकमिति भावः। तच्च उपकरणंविना अन्य उपकरणं याचमानस्य परिहानिः सूत्रार्थयोः ये च तृणग्रहणाग्निसेवनादयो दोषास्तेऽपि प्रसजन्ति । | एते अण्णेय बहू जम्हा दोसा तहिं पसज्जती। श्रासगणे अंतो वा तम्हा उवहिं न वोसिरए ॥१५८॥ ___एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्र पतिते प्रसजन्ति तस्माद्दामादीनां बहिरासन्ने प्रदेशे अन्तर्वा तमुपधि न व्युत्सृजेनविस्मरणतः पातयेत् । अधुना यः शङ्कातः शङ्कमानो वा न गृह्णाति तं प्रत्युपदेशमाह-- निस्संकियं तु नाउं विच्चुयमेयंति ताहे घेत्तव्वं । संकादि दोसविजढा नाउं वप्पंति जस्स नयं ॥१५॥ ___यदा एतदुपकरणं कस्यापि विच्युतं विस्मरणतः पतितमिति निःशङ्कितं ज्ञातं भवति तदा नियमतो ग्रहीतव्यं । गृहीत्वा च शादिदोषरहिता मा ममविषये कस्यापि शङ्का स्यादि त्यादि दोषवर्जिता यस्य वत् उपकरणं तस्य ज्ञात्वा समर्पयन्ति । एतच्च यद्विषये कर्तव्यं तदाहसमणुन्नेयराणं वा संजती संजयाण वा । इयरे उ अणुवदेसो गहियं पुण घेप्पए तेहिं ॥ १६॥ समनोज्ञानां सांभोगिकीनामितरासामसांभोगिकीनां संयतीनां संयतानां वा सत्कमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यमितरे तु पार्श्वस्थादयस्तेषामयमुपदेशस्तेषां सक्तं पतितं गृहीत्वा यस्य सक्तं तस्मै देयमिति नास्माकमुपदेशोऽधिकरण For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124