Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेनरक्षणार्थमुपन्यस्तानीत्येष सूत्र सम्बन्धः । अनेन सम्बन्धेनायातस्यास्यव्याख्या । निग्रंथस्य णमिति वाक्यालङ्कारे गृहपतिकुलंपिंडं वा य पडिवाए इति पिण्डभक्तं पानं चा पातयिष्यामीति बुद्ध्या यथा महाराष्ट्र सुत्तं पाडिउं निग्गउं आनेष्यामीति बुद्ध्या निर्गत इत्यर्थः । अनुप्रविष्टस्य यथा लघु स्वकमेकान्तलघुकं जघन्य मध्यम वा इत्यर्थः । उपकरणजातं परिभ्रष्टं पतितं स्यात्तच्च कश्चित्साधर्मिकः पश्येत्कम्पते से तस्य सागारकृतं नाम यस्यैवेदमुपकरणं तस्यैवेदं देयमिति बुद्ध्या गृहीत्वा यत्रै- 11 * वान्यमन्यं साधर्मिकं पश्येत्तत्रैव एवं वदेत् । इदं भो आर्य किं परिज्ञातं स च यदि वदेत् परिझातं, तत स्तस्यैव प्रतिनिर्या तव्यं समर्पणीयं स्यात् । किमुक्तं भवति । यदि तस्य सत्कं तर्हि तस्मै दीयते, । अथ ब्रूयादमुकस्य सत्कं अंदा तस्येति, स च वदेत् न परिज्ञातं न कोऽपि जानातीति भावः तर्हि तन्मात्मना परिभुञ्जीत, न अन्यस्यान्यस्य दर्शयेत् । किन्वेकान्ते बहु-12 प्रासुके स्थण्डिले परिस्थापयितव्यं स्यात् । एवं निग्गंथस्सणं पहिया वियारभूमि वा विहारभूमि वा निक्खंतस्सेत्याद्यपि सूत्र | भावनीयम् । तथा निर्ग्रन्थस्य णमिति प्राग्वत् ग्रामानुग्राम दुइजमाणस्सेति विहरतोऽन्यतरत् उपकरणजातं भ्रष्टं स्यात् तच कश्चित्साधर्मिकः पश्येत्कल्पते से तस्य सागारकृतं गृहीत्वा दूरमप्यध्वानं परिवोढुं जत्थ वेत्यादि प्रागवत् । एष सूत्रत्रयसंचेपाथें। । सम्प्रति भाष्यकृत् यथालघुस्वकग्रहणं तृतीयसूत्रमन्यतरग्रहणं च व्याख्यानयति ॥ दुविहोय अहालहुसोजहमतो मज्झिमो य उवहीउ। अन्नयरग्गहणेण उघेप्पइ तिविहो उ उवहीय ॥१५४ - यथा लघुस्वक उपधिर्द्विविधो भवति जघन्यो मध्यमश्च । अन्यतरग्रहणेन तु त्रिविधोऽप्युपधिः परिगृह्यते । तदेवंकृता विषमपदव्याख्या भाष्यकृता सम्प्रति नियुक्तिविस्तरः। Fer Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124