Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
६०.
www.kobatirth.org
लोमं सजाती सजाइमेवेति तहवि उ श्रटंते । श्रभिश्रोगनिमित्तं वा बंधणगोसेय ववहारो ॥ १४६ ॥ तथानुलोमेन वचसाऽनुलोमनं कर्तव्यं । अथ तथापि न ददाति तर्हि सजातिः सजातिमनुकुलयतीति न्यायमङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुनायितव्यः । तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्तव्यो निमित्तं वा प्रयोक्तव्यं बन्धनं वा तस्य सर्वैरपि साधुभिस्तस्य कर्तव्यं । ततः प्रभाते व्यवहारः कर्तव्यः ।
मागे वसुभाणा इमार्भिदस्स सिणे जय । दुहतो माया वार्लेति थेरा वारेंति संजय ॥ १५० ॥ यदि साधूनां भाण्डक बहिनेतुं व्यवसितस्तदा स भण्यते-मा नोऽस्माकं भाजनानि स्पृश हे अयत मा वा नोऽस्माकं भाजनानि भिद्धि यदि पुनस्तं संयतानिर्धर्मादिवचोभिराक्रोशन्ति तदा स्थविरा आचार्याः संयतान् वारयन्ति आचार्या द्विधातो वालं ( चालं) कार्षुरेकं तावत् वसतिं प्रतिगृह्णीयद्वितीयं परुषाणि भाषध्वे, तस्मान्मा एवं भगत । यत्करोति तत्क्षमध्वमिति । हवा ति म्हे ते साहामो य सतेवाली । न सहेजा वराहं ते तेरा होज्ज न ते खमं ॥ १५१ ॥ अथवा इदं ब्रुवते - वयं तवापराधं सहामहे । एष पुनर्बलीयान् तवापराधं न सहेत असहिष्णुना च तेन यत्क्रियते तन्न ते क्षमं भवेत् । एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति निष्काशयति प्रहारैर्वा धावति तदा स बलीयान् यत्करोति तदर्शयति । सोय रुठो उठित्ता खंभं कुडुं व कंपते । पुव्वं सनातिमित्तेहिं तं गमंति पहूण वा ॥ १५२ ॥
सबलीयान् रुष्ट इव न तु परमार्थतो रुष्ट उत्थाय स्तंभं वा कुडयं वा मुष्टिप्रहारेण कम्पयति । कम्पयंश्व ब्रूते एवं शिरः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
←******************
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124