Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमदत्तं विचारे शालादौ द्रष्टव्यं, दत्तविचारं नाम यत्र कार्पटिकादिर्न कोऽपि वार्यते । तच्च सभा वा प्रपा वा मण्डपको | वा यान्यपि च तत्र तृणफलकादीनि तान्यप्यनुज्ञातानि । तथा चाह-यत्र कापेटिकानां तृण फलकादीन्यनुज्ञातानि भवन्ति । तेष्वपि दत्तविचारेषु सभाप्रपादिषु यानि तृणफलकादीनि तान्यपि किमित्याहताणवि उन कप्पंती अणणुण्णवियं मि लहुक मासो उ।इत्तिरियपि न कप्पइ तम्हाउ अजातितोग्गहणं। तान्यपि अननुज्ञापिते स्वामिनि गृहीतुं न कल्पते, यदि पुनरननुज्ञाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः। कस्मादेवमत आह-यस्मादित्वरमपि क्षणमात्रमपीत्यर्थः अवग्रहसमयाचितं न कल्पते उक्तं चइत्तिरियपि न कप्पइ अविदिन्नं खलु परोग्गहादीसु। चिठित्तु निसीयतु व तइयव्वय रक्खणठाए । ' तथा अननुज्ञापने तिष्ठत इमे च दोषाः जावंति य दोसावा अदत्तनिच्छुभणदिवस रातो वा । एव दोसे पावइ दिन्न वियारे विठायते ॥१३॥ ___अननुन्नातो दत्तविचारेपि यदि तिष्ठति तदा यावन्तिकदोषस्तथा अदिति अदत्तदानगृहणदोषश्चोपजायते तथा कदाचित्स सभादिस्वामी प्रान्तो त्रूयात् । केनामीपामत्र स्थानं दत्वं नझमीषां योग्यमिति ततो रुष्टः सन् दिवसे रात्री वा निष्का| शनं कुर्यात् । तस्माद्दत्तविचारेऽप्यननुज्ञाप्य तिष्ठन् एतान् दोषान् प्राप्नोति तस्मात्तत्रापि पूर्वमनुज्ञाप्य पश्चात्कल्पते स्थातुमेवं सति यावन्तिकदोषो न भवति स्वामिसत्कं कृत्वा तदनुज्ञापनाददत्तादानं निष्काशनं च नभवतीति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124