Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारपत्रस्य पाठका नंतर।
अष्टम विभागः। अ० उ०
॥२३॥
संस्तारकेषु पूर्वसूत्रेष्वधिकृतेषु अन्तरा च्छत्र दण्ड कृत्तिचत्रि जङ्गमस्थविरे समस्तस्यापि गच्छस्यानुकम्पार्हे यतना अनन्तरसूत्रेण समाख्याता । सम्प्रति पुनः संस्तारकोऽनेन सूत्रेण भण्यते । एष सूत्रसम्बन्धः । अथवान्यथा सूत्रसम्बन्धस्तमेवाह दोच्चं वेत्यादि द्वितीयावग्रहानुज्ञापना जङ्गमस्थविरस्यानतन्तरसूत्रेण भणिता । इयमपि सूत्रेणाभिधीयमाना द्वितीयावग्रहानुज्ञापना ततोद्वितीयावग्रहानुज्ञापना प्रस्तावादिदं सूत्रं पूर्वसूत्रादनन्तरमुक्तं नवरं प्रथममनन्तरसूत्रं निजकस्यात्मीयस्योपकरणस्यावग्रहेऽनुज्ञापना विषयं द्वितीयमधिकृतं तु परस्पर परकीयस्य शय्यातरसत्कस्यान्यसस्कस्य वा इत्यर्थः । अवग्रहेऽनुज्ञापनायामेवमनेन सम्बन्धेनायातस्यास्य व्याख्या नो कम्पते निग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं शय्यासंस्तारकं शय्यातरसत्कमन्यसत्कं वा द्वितीयमप्यवग्रहमननुज्ञाप्यवहिनिहर्नु, नवरमनुज्ञाप्यपुनः कल्पते इति सूत्रसंक्षेपार्थः । सम्पति नियुक्तिविस्तरः । परिसाडीमपरिसाडी पुव्वं भणिया इमं तु नाणत्तं । पडिहारियसागारिय तं चेवं तेबहिनेति ॥ १२८ ॥
परिशाटि: यारशः संस्तारको भवति याचा परिशाटिरेतौ द्वावपि पूर्वस्मिन्नेवाष्टमोदेशके भणिताविदं स्वत्र नानात्वं तदेवाह-प्रातिहारिकं सागारिकसत्कं तमे व शय्यातरसंस्तारकमन्तः स्थितं बहिर्नयति । एतदेव सविस्तरं भावयतिपरिसाडी परिसेहो पुणरुद्धारो य वस्मितो पुव्वं । अपरिसाडिग्गहणं वासासु य वलियं नियमा॥१२९।।
पूर्व परिशाटेः शय्यासंस्तारकस्य प्रतिषेधः कृतो यथा न कल्पते परिशाटिः शय्यासस्तारक इति ततः पुनरुद्धारोऽपवादः पूर्वमेव वर्णितो यथा ऋतुबद्धे काले निष्कारणं संस्तारका न कम्पन्ते तथा पूर्वमेवैतदपि वर्णितं यथा वर्षासु काले नियमादपरि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124