Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिका नंतर।
भष्टम विमागम प्र०
॥२२॥
समागच्छति अथ सोऽपि प्राप्ततर्हि यत्तैः कर्तव्यं तदुपदर्शयति
तेविय मग्गंति ततो अदेंते साहिति भोइयाईणं। एवं तु उत्तरुत्तर जा राया अहव जादिन्नं ॥१२१॥ __तेऽपि आचार्यपादमूलादागताः साधवस्तान् ध्रुवकर्मिकादीन्मार्गयन्ति याचन्ते ततो यदि न ददति तर्हि तान् अददतो भोजिकादीनां नगरप्रधान पुरुषादीनां साधयन्ति कथयन्ति । अथ तत्रापि न किमप्यनुशासनं तर्हि ततोऽपिबृहतां बृहत्तराणां कथनीयम् । एवमुत्तरोत्तरस्य कथनं तावत् यावत् राजा अथवा यावद्दत्तं भवति तावत्कथनीयम् । अह पुण अक्खयचिठे ताहे वो चोग्गइं अणुन्नवए।तुभच्चयं इमंतिय जेण भे रक्खियं तुमए ॥१२२।।
अथ पुनस्तत् उपकरणमकृतं तिष्ठति तदा द्वितीयमवग्रहमनुज्ञापयति यथा इदं समस्तमप्युपकरणं युष्मदीयं येनेदं युष्माभी रचितं तस्मान्मां गृहन्तमनुजानीतेति एतावता कप्पतिण्हं सन्नियट्टचाराणां दोचंपि उग्ग है अणुण्णवित्ते ति व्याख्यातम् ।।
घेत्तं वहिं सुन्नघरं व भुंजेक्खिनोव तस्थेव उ च्छन्नदेसे।
छन्नासती भुंजइ कच्चगेऊ सव्वोवि यं भाणे करे तु कप्पं ॥ १२३ ॥ गृहीत्वा उपधि शून्यगृहे गत्वा सुंक्त, । अथ मार्गपरिश्रमणे भिक्षाटनेन खिन्नः परिश्रान्तस्तर्हि तत्रैव छचे आवृत्ते प्रदेशे मुते । अथ च्छन्नप्रदेशो नास्ति तर्हि कच्चगे चडुगे सर्व माजनादपवृत्य भाजनस्य च कन्पं कृत्वा भुङ्क्ते । मज्झे दवं पि वत्तो भुत्ते वा तेहिं चेव दावे ति। नेच्छे वामोयत्तणएमेवय कच्चए डहरे ॥ १२ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124