Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्ये भोजनमध्यभागे किञ्चिद्धंक्ते इत्यर्थः । द्रवं पिवन् पातुंकामो वा भुङ्क्ते वा परिपूर्णे तैरेव गृहस्थैर्दापयति मात्र कास्पानीयम पवर्तापयति । अपवर्ताप्यद्वाभ्यां हस्ताभ्यामञ्जलिं कृत्वा पिबति । अथ नेच्छति गृहस्थोपवर्तयितुं ततो वामहस्तेन स्वयमपवये एकेन हस्तेनाञ्जलिं कृत्वा पिबति । तथा यदि क्षुल्लके चडगे न सर्व भक्तं माति तदायः पानीय । पानविषयेविधिरुक्तः स एव अत्रापि द्रष्टव्यस्तथा एवमेवा नैनैव प्रकारेण डहरे क्षुल्लके न दृष्टव्यं तथा चाहःअप्पडिबझंतगमो इयरेवि गवेसह पयत्तेणं । एमेव अवुड्डस्स वि नवरंगहिएण अडणं तु ॥ १२५॥ एवं यतनां कुर्वतो वजिकादिष्वपि अप्रतिबध्यमानस्य प्रतिबन्धमकुर्वतो गमो गमनं गच्छे भवति । इतरेऽपि च गच्छसाधवस्तं स्थविरं प्रयत्नेन गवेषयन्ति । गाथायामेक वचनं प्राकृतत्वात् । योऽप्यवृद्धः कारणतः कथमऽप्येकाकी भवेत्तस्याप्येवमेवानेनैव प्रकारेण यतना द्रष्टव्या । नवरंभिक्षार्थमटनं गृहीतेनोपकरणेन तस्य द्रष्टव्यंसूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा पुवामेव ओग्गहं अोगिण्हिता तोपच्छा अणुन्नवेत्तए ॥१०॥ अस्य सूत्रस्य सम्बन्धमाहसंथारएसु पगएसु अंतर छत्तदंडकत्तिल्ले । जंगमधेरे जयणा अणुकंपरिहे समक्खाया ॥ १२६ ॥ दोच्चं व अणुन्नवणा, भणिया इमिगावि दोच्चणुणवणा। नियउग्गहमि पढमं बिइयं तु परोरगहे सुत्तं ।१२७१ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124