Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभागः।
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
॥२४॥
ये दोषा मासकल्पे वर्णितास्ते अन्तः सन्ति बहिर्न विद्यन्ते बहिश्च तृणफलकादीन्यनुज्ञाप्यमानानि न लभ्यन्ते तदा अभ्यन्तराणि येषां सत्कानिताननुज्ञाप्यनीयन्ते । अथान्त शिवादीनि कारणानि निर्गमनमुहूर्तश्चाति प्रत्यासमो न च बहिस्तृणफलकादीनि लभ्यन्ते तदा पूर्वनयनं पश्चादनुज्ञापनं यथा बहियोचितानि तृणफलकादीनि परंनलब्धानि ततो युष्मदीयान्येव तत्र नीतानीत्यस्माकं तान्यनुजानीत । यदा तु कारणवशतो बहिरवश्यं गन्तव्यं बहिश्च तृणफलकादीनि न लभ्यन्ते न च तानि विना साधवः संस्तरीतुं शक्नुवन्ति न तु येषामभ्यन्तराणि तृणफलकादीनि ते अनुजानन्तः संभाव्यन्ते | न वाननुज्ञाप्य तेषुबहिनीतेषु तेषामभिनवा तदा न पूर्वमनुज्ञापनं नापि नीत्वा पश्चादनुज्ञापनमिति । तदेवं पूर्णे मासकन्पे पूर्णे च वर्षाकम्पे चायं विधिरुक्त एवमपूर्णेऽपि द्रष्टव्यं । तथा चाहएमेव अपुर्यमिवि वसही वाघाए अन्नसंकमणे । गंतव्वुवासया सति संथारो सुत्तनिद्देसो ॥ १३२ ॥
एवमेव अनेनैव प्रकारेण पूर्णे मासकम्पे द्रष्टव्यं कथमित्याह-वसतेाधाते सति उपाश्रया भावे गन्तव्यमवश्यं जातं । | तत्रान्यक्षेत्र संक्रमणे तत्र संस्तारकालामे पूर्वप्रकारेण संस्तारको नेतव्यः । एव सूत्रनिर्देशः एष सूत्र विषय इति भावः, तत्र पूर्व नयनं पश्चादनुज्ञापनमिति भङ्ग मधिकृत्य विधिमाहनीहरिउं संथारं पासवणुच्चार भूमी भिक्खादी। गच्छेहगविज्झायं करे इमा तत्थ प्रारुवणा ॥१३३॥
यदि कारणवशतः पूर्वमनुज्ञाप्य तृणफलकादिमयः संस्तारको बहिनीतो यदि वा तं वसतेाघाते पहिरन्या वसति
॥२४॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124