Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाs नंतरः । ॥ ६ ॥ www.kobatirth.org स गृहीतव्यस्तदभावे पार्श्वेनकृतस्तस्याप्यभावे ऊर्ध्वकृत एवं क्रमेण यतनया ग्रहणं कर्तव्यम् । यदि पुनर्विपर्यासेन गृष्ट्वाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः । तो वयबाहिं निवेसवाडसाहिएग्गामे । खेत्तंतो अन्नगाम खेत्तवहिं वा श्रवोवच्छं ॥ २६ ॥ एवमन्तर उपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते तदा बहिरुपाश्रयस्य तथैव गृहीतव्यः । तत्राप्यलाभेऽनेनैव क्रमेण निवेशनादानेतव्यस्तत्राप्यसति वाटकात् तत्राप्यलाभे साहीतः तत्राप्यसति दूरादपि ग्राममध्यादानेतव्यो ग्राममध्येऽप्यसति क्षेत्रान्तस्तत् क्षेत्रमध्या भावादन्यग्रामादानेतव्यस्तत्राप्यमति क्षेत्राद्वहिष्टोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्तव्यं यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः । सम्प्रत्यानयने यतनामाह सुत्तं च अत्थं च दुवे वि काउं भिक्खं अडंतो उ दुए विएले । लाभे सहूति दुवेवि घेत्तुं लाभासती एगदुवेव हावे ॥ २७ ॥ सूत्रं च अर्थ च द्वावपि कृत्वा मिचामटन् द्वावप्येषयेत् गवेषयेत् तद्यथा भिक्षां संस्तारकं च, तत्र लाभे सति समर्थो द्वावपि गृहीत्वा प्रत्यागच्छति लाभा सति भिचांगतस्य संस्तारकाभावे एकं सूत्रमर्थं वा यदि वा द्वावपि हापयति संस्तारकगवेषणेन । दुभे सेज्जसंथारे उउबद्धमि कारणे । मग्गमि विहीएसो भणतो खेत्तकालतो ॥ २८ ॥ ऋतुबद्धे काले कारणे समापतिते दुर्लमे शय्यासंस्तारके यन्मार्गणं तत्र क्षेत्रतःकालतश्च विधिरेष भणितो अन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ****+******+3+2016+**** अष्टम विभागः । अ० उ० ॥ ६॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124