Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारसूत्रस्य पीठिकानंतरः।
अष्टम विभाग। अ.उ.
॥१५॥
एवमुक्तप्रकारेण तावत्स्वग्रामे संस्तारकानयने विधिरुक्तोऽसति स्वग्रामे संस्तारकस्याभावे अन्यग्रामादपि आनयेत् । कथमित्याह-सूत्राथों कृत्वा सूत्रपौरुषीमर्थपौरुषी च कृत्वा भिक्षामटनसंस्तारकं मार्गयति यदि पुनरन्यग्रामपि प्रत्येकं संघाटकस्यालाभस्तदा अथपौरुषी हापयित्वा तत्र वृन्देन गत्वा याचन्ते ।
अदिट्रे सामिम्मि उ वसिउं आणेइ बिइय दिवसंमि। खेत्तंमि उ असंते आणयणं खेत्तबहियातो॥७८॥ ___यदि स्वग्रामे न दृश्यते संस्तारको दृश्यमानो वा न लभ्यते तदा स्वक्षेत्राद्विगन्यूतप्रमाणे अन्यग्रामे गत्वा याचनीयः । अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीय दिवसे संस्तारकमनुज्ञाप्य गृहीत्वा समागच्छन्ति । अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे संस्तारकस्याभावे स्वक्षेत्रावहिष्टादप्यानयनं संस्तारकस्य द्विविदिनमध्ये कर्तव्यम् ।
सव्वेहिं श्रागएहिं दाउं गुरुणो उ सेस जह वुहूं । संथारे घेत्तूण उवासेहो अणुन्नवणा ॥ ७९ ॥ ___ सर्वैरपि संघाटकैः पर परतरग्रामेभ्यः समागतः संस्तारकपरिपूर्णतायां सत्या त्रय उत्कृष्टाः संस्तारकाः गुरोर्दातव्यास्ततः शेषैर्यथावृद्धं यथा रत्नाधिकतया गृहीतव्याः । तान् संस्तारकान् गृहीत्वा तदनन्तरमवकाशेन भवत्यनुज्ञापना | एतावता प्रहणमिति द्वार समाप्तमनुज्ञापनाद्वारं समापतितमित्यावेदितम् ।
जो पुवपुणामवितो पेसिजंतेण होति उगासे । हेट्रिल्ले सुत्तमि तस्सावसरं इह पत्तो ॥ ८०॥ यः पूर्वमधस्तने प्रथमे पिण्डसत्रे प्रेष्यमाणे-नावकाशोऽनुज्ञापितस्तस्यावसर इह प्राप्तस्ततः स भण्यते
For Private and Personal Use Only
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124