Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit भीव्यवहारसूत्रस्य पीठिकानंतरः। भ्रष्टम विमामः। अ. ॥२०॥ अथवा संभ्रमे स्वापदसंभ्रमे वा त्वरितं सार्थेन सह पलायमाने गच्छे स्थविरः शनैर्ऋजन् स्फिटितो भूयात् । यदि वा प्रथमेन चुत्परीषहेन पीडितः सन् यः स्थविरो ग्रामं वजिका वा प्रविष्टो भवेत् । गच्छश्च स्तेनादिभयेन सार्थेन समं त्वरितं व्रजति स गच्छा स्फिटति । एएहिं कारणेहिं फिडितो जो अट्टमं तु काऊण । अणहिंडतो मग्गइ इयरे विय तं विमग्गंति ॥१०८।। ___एतैरनन्तरोदितैः कारणैर्यो गच्छात् स्फिटितः सोऽष्टमं षष्टं चतुर्थ वा कृत्वा मिक्षामटन् गच्छं मार्गयति अन्वेषयति इतरेऽपि च गच्छसाधवस्तं स्थविरं विमार्गयन्ति । अथ ते गच्छसाधवः सार्थेन समं वजन्तो यदि सार्थ मुश्चति तदा स्तेनैरपहियन्ते वनदावेन वा दह्यन्ते दुष्टेन वा स्वापदेन केनापि गृह्यन्ते । ततो गवेषयितुं न शक्नुवन्ति तर्हि स्थविरेणावश्यमुक्तप्रकारेण मार्गणा कर्तव्या । अह पुण न संथरेजा तो गहितोणेय हिंडतो भिक्खं । जहतरेजाहि ततो ठवेज ताहे असुन्नम्मि ॥१०९॥ . यदि चतुर्थेन षष्ठेनाष्टमेन वा गवेषणं कर्तुं न संस्तरेत् ततस्तदा तदुपकरणमशून्ये प्रदेशे स्थापयेत् । तत्रापि यानि वर्जनीयानि स्थानानि तानि प्रदर्शयतिअह पुण ठविजा मेहिं तु सुन्नग्गिकम्म कुस्थिएK वा। नाणुणवेज दीहं बह भुंजपरिच्छए पत्तं ॥११०॥ तिसुलहुग दोस लहुगो खद्धाइयणे य चउलहूहोति। चउ गुरुगसंखडीए अप्पत्तपडिच्छमाणस्स।१११॥ ॥ २०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124