Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
अष्टम विभाग। अ. उ.
भी व्यव- यित्वा भिक्ष्यां हिण्डते तत्कारणं समासेन वक्ष्ये तच्च वक्ष्यमाणं शणु । प्रतिज्ञातमेव निर्वाहयतिहारपत्रस्य । सो पुण गच्छेण समं गंतूण मजंगमो न कएइ । गच्छाणु कंपणिज्जो हिंडइ थेरो पयत्तेणं ॥१०॥ पीठिका- स पुनरजङ्गमो गच्छेन समं गंतुं न शक्नोति, ततः स गच्छस्याऽनुकम्पनीय इति कृत्वा स्थविरो वक्ष्यमाणेन प्रयत्ने नंतरः। नयतनया हिण्डते । तमेव प्रयत्नमाह
अतक्किय उवहिणा उ थेरा भणियाय लोयणिजेण। संकमणे पट्रवणं पुरतोसमगं च जयणाए ॥१०॥
यमुपधिं न कोऽपि तर्कयति विशेषतः परिभावयति तेनातत्कारणीयेनोपधिना अत एवालोचनीयेन लोभगोचरतामति क्रान्तेन परिस्थाप्य मासकल्पप्रायोगस्य वर्षावास प्रायोगस्य वा क्षेत्रस्य संक्रमणे कर्तव्ये आचार्येण ते स्थविरा अति महान्तो भणिताः पुरतः समकं वा यतनयावन्यतां तत्र यदि प्रतिभासते तर्हि पुरतोऽग्रे साधुभिः सह तस्य प्रस्थापनं क्रियते । अथ न शक्नोति पुरतो गन्तुं तदा समकं नीयते । कथमित्याह-यतनया तामेव यतनामाहसंघाडगएगेण वा समगंगेगहति सभए ते उवहिं। किति कम्मदवं पढमा करेंति तेलिं असति एगो १०४ ___यदि गच्छेन समं व्रजति ततः सुन्दरमेव सकलस्यापि गच्छस्य तत्साराकरणात् । अथ समकं गन्तुं न शक्नोति तदा साधुसंघाटकेन समं साधुसंघाटकस्याभावे एकेन वा साधुना समं व्रजति । तत्र यो तौ सहायौ दत्तौ तौ तस्योपकरणं गृहीतः । परिवहतः । यदा तु चौरभयेन सभयं स्थानं तदा समस्तमपि उपधिकल्पादि लक्षणं गृहीतो गृहीत्वा स स्थविरो यथाजात:
॥१४॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124