Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
भी व्यव
हारसूत्र स्प
पीठिकाsनंतरः ।
॥ १४ ॥
**O*-**-************
www.kobatirth.org
शेषाणि विपरिणामादीनि द्वाराणि बुद्ध्या यथा प्रागभिहितानि तथैव परिभाव्य विभाषेत प्रतिपादयेत । गतमुर्डीकृतद्वारमत ऊर्ध्व प्रभुद्वारं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति
पदारे वि एवं नवरं पुण तत्थ होइ श्रभावे । एगेण पुत्तो जाइतो बिइएण पिया उ तस्सेव ॥७१॥
प्रभुद्वारेऽपि एवं पूर्वोक्तप्रकारेण श्रुत्वादीनि पद्वाराणि ज्ञेयानि, नवरं पुनस्तत्र प्रभुद्वारे यथा भावे यथा भावलक्षणे अवान्तरभेदे नानात्वं भवति । एकेन संघाटकेन यथाभावेन पुत्रो याचितः । द्वितीयेन तस्यैव पिता द्वाभ्यामपि दत्तः स कस्या भवति तत आह
जो पभुतर
तेसिंहवा दोहिंपि जस्स दिन्नंतु । अपभुम्मि लहू आणा एगतरपदोसतो जं च ॥७२॥
तयोः पितापुत्रयोः मध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्या भवति । अथ दावपि प्रभूताभ्यामपि संभूय यस्य दत्तस्तस्या भवति यस्य तु प्रतिषिद्धस्तस्य नाभवति । अथाप्रभुणा दत्तं गृह्णाति गाथायां सप्तनी वृतीयार्थे तदा तस्य प्रायश्चितं चत्वारो लघवः । तथा श्राज्ञादयो दोषा यच्च एकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यमेकतरप्रद्वेषो नाम यः प्रभुः स संयतस्य चोपरि प्रद्वेषं यायात् । येन वा अप्रभुणा सता दत्तस्तस्य ।
हवा दोणि वि पहुणो ताहे साधारणं तु दोन्हं पि । विष्परिणामादीणि उसे साणि तहेव भासेज्जा ॥ ७३ ॥ अथवा द्वावपि पितापुत्रौ प्रभू, द्वाभ्यामपि च पृथक् पृथक् द्वयोः संघाटकयोरनुज्ञातस्तदा तयोर्द्वयोरपि संघाटकयोः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभागः ।
अ० उ०
॥ १४ ॥
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124