Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
साधारणमाचक्षते संस्तारक, तदेवं यथाभावे विशेषो दर्शितः । शेषाणि तु विपरिणामादीनि पश्चापि द्वाराणि तथैव भाव- | नीयानि यथा प्रागभिहितानि ।। साम्प्रतमुपसंहारमाहएसविहीऊ भणितो जहि यं संघाटएहिं मग्गंति । संघाडेह अलभंता ताहे वंदेण मग्गंति ॥ ७४ ॥
यत्र संघाटकैः प्रत्येकं प्रत्येक संस्तारका मृग्यन्ते तत्र एष प्रत्येक प्रत्येकमानीतानां संस्तारकानामाभवन् व्यवहारविषये विधिरुक्तः। यत्र पुनरेकैकः संघाटको न लभते तदा वृन्दसाध्यानि कार्याणि वृन्देन कर्तव्यानीति न्यायात संघाटकैरलभमाने
वृन्देन समुदायेन मार्गयन्ति तत्र विधिमतिदेशत पाह* वंदेणं तह चेवय गहणगुणवणाइ तो विही एसो। नवरं पुण नाणत्तं अप्पणणे होइ णायव्वं ॥ ७५ ॥
वृन्देनापि मार्गणे तथैव तेन प्रकारेण ग्रहणेऽनुज्ञापनायामादि शब्दादर्पणे च विधिरेष प्रागभिहितो द्रष्टव्यो नवरं पुनरपणे भवति नानात्वं ज्ञातव्यं । तदेवाहसव्वेवि दिठरूवे करेहिं पुन्नंमि अम्ह एगयरो। अण्णो वा वाघाए अप्पहिति भणसि तस्स ॥७६॥
संस्तारकस्वामिनं प्रत्युच्यते सर्वानप्पस्मान् दृष्टरूपान् दृष्टमूर्तान् कुरु अस्माकमेकतर: पूर्णे वर्षाकाले संस्तारक युष्माकमर्पयिष्यति । अथास्माकमेतेषां कश्चनापि व्याधातो भवेत् तदा अन्योऽपि यत्वं भणसि तस्य समर्पयिष्यतिएवं ता सग्गामे असती आणेज अणगामातो। सुत्तत्थे काऊणं मग्गइ भिक्खं तु अडमाणो ॥ ७७॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124