Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra <<< +@***-**<~************+~>**«~+ विधिना (ना) न्यथेति । www.kobatirth.org उबद्धे कारणमि श्रण्हणे लहुगगुरुगवासासु । उउबद्धे जं भणियं तं चेव य सेसयं वोच्छ्रं ॥ २९ ॥ ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं गृहीतव्यः संस्तारकस्ततः तत्र तस्याग्रहणे चत्वारो गुरुकाः । तथा या ऋतुबद्धे काले यतना भणिता गवेषणादौ सर्वे सा वर्षास्वपि द्रष्टव्या । शेषं वच्यामि । प्रतिज्ञातमेव करोति । सासु परिसाडी संथारो सो अवस्स घेत्तव्वो । मणिकुट्टिमभूमीए वि तमगेण्हाणे चउगुरुश्राणा ॥३०॥ वर्षासु यदि मणिकुट्टिमायां भूमौ वसन्ति तथापि संस्तारको परिशाटिः फलकरूपोऽवश्यं गृहीतव्यस्तमगृहाति प्रायश्वितं चत्वारो गुरुकास्तथा आज्ञा उपलक्षणमेतत् अनवस्थादयश्च दोषाः । किं कारणमत आहपाणासीयलकुंथू उपायगदीह गोहि सिसुनांगे । पणए य उवहि कुत्थणमल उदकत्र हो जीरादी ॥ ३१ ॥ • कालस्य शीतलतया भूमौ प्राणाः संमूर्च्छन्ति के ते इत्याह- कुन्थवः प्रतीताः उत्पादका नाम ये भूमिभित्वा समुत्तिष्ठन्ति दीर्घाः सर्पास्तेभ्य आत्मविराधना, गोम्मी नाम कर्णशृगाली शिशुनागोऽलसः तथा शीतलायां भूमौ पनकः संजायते, उपधावपि पनकाः संमूर्च्छन्ति तथा उपधेः शीतल भूमिस्पर्शतः कोथनसंभवः । तथा सत्रे (ने) (सती) हधूलि लगने मलसंभवः ततो हिण्डमानस्य वर्षा पतति उदकवधोऽप्काय विराधना तथा उपधेर्मलिनत्वेनारतिसंभवे निद्राया अलाभतो २ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++******++193+0.93+2014+07+

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124