Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतर। भ्रष्टम विभाग प्र. उ. ॥ ८ ॥ सङ्घाटः भाभिग्रहिकः संस्तारकं गृह्णाति न शेषोऽन्यथाऽव्यवस्थापत्तेः । आभिग्गहियस्स असती वीसुंगहणे पडिच्छिउं सव्वे । दाऊण तिन्नि गुरुणो गिराहतपणे तहा वुटुं॥३९॥ ___ अभिग्रहिकस्याभावे विष्वक् प्रत्येक सङ्घाटकानां ग्रहणं प्रवर्तते । इयमत्र भावना-एकैकः सङ्घाटः प्रत्येकमेकैकं संस्तारक मार्गयति अभ्यधिकास्त्रयः संस्तारका आचार्यस्य योग्या मृग्यन्ते । अत्रापि सैव मार्गणेऽनुज्ञापने गृहीते च यतना यावत्कार्यसमाप्तौ क स्थापयितव्यः इति । एवं विष्वक ग्रहणे सर्वान् संस्तारकान् प्रतीच्छय प्रतिगृह्य त्रीन् संस्तारकान् गुरोर्दत्वा शेषानन्यान् यथा वृद्धं गृहन्ति । इयमत्र सामाचारी | आभिग्रहिकसंघाटेन प्रत्येकं प्रत्येक संघाटैरानीतानां वा मध्यादाचार्यस्योत्कृष्टान् त्रीन् संस्तारकान् प्रवत्तेको दत्वा शेषाणां रत्नाधिकतया संस्तारकान् भाजयति । तेऽपि तथैव गृहन्ति ॥ णेगाणउ णाणतं सगणेयर भिग्गहीण वन्नगणे । दिठो भासणलद्धे सन्नाउद्देपभू चेव ॥ ४०॥ अनेकानां स्वगणेतराभिग्रहिकानां यनानात्वं प्रतिविशेषो यच्चान्यगणेन सह स्वगणसाधूनां समुदायेन संस्तारकान् मार्गयतामाभवद्व्यवहारनानात्वं तद्वक्ष्ये तत्र पश्च द्वाराणि । तद्यथा-दृष्टद्वारमवभाषणं नाम याचनं तद्वार, मानयाचनतद्वार-प्रभुबारक। दिठादिएम एत्थं एककेक्के होति छ भवे भेया। दठूण अहाभावेण वाविसोउं च तस्सेव ॥४१॥ विप्परिणामकहणा वोच्छिन्ने चेव तिपडिसिछिया। एएसिं तु विसेसं वुच्छामि अहाणुपुव्वीए ॥४२॥ अत्र एषु दृष्टादिकेषु द्वारेषुमध्ये एकैकस्मिन् द्वारे इमे वक्ष्यमाणाः पभेदा भवन्ति । तद्यथा-दृष्टेति द्वारं यथा भावे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124