Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवदारमत्रस्य पीठिकान नंतरः। अष्टम विभागः। अ० उ. ॥४ ॥ पानीयेन तमवकाशमप्राप्नुवतापि भूमिः स्विद्यति । तत्रोपधे कोथनमाभूत् । मावाजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णभयाद्वा तृणानि गृहन्ति । साधवस्तानि च अझुषिराणि असन्धीनि l In IIT तत्र असंतमपितदपि अ. अबीजानि च एतान्येकमुखानि क्रियन्ते यत्र च अझुपिर IIIS ISS Sils Sils झुषिरादिपद व्याख्या IS 1551 5151 SSS असन्धे वा अबीज एकमुखरूपेषु चतुर्यु पदेषु भङ्ग षोडशं षोडश भङ्गाः- issss ssss नार्थमाहकुसमादि अझुसिराई असंधबीयाई एकतोमुहाइं। देसी पोरपमाणा, पडिलेहातिन्निवेहासं ॥ १६ ॥ ___कुशादीनि कुशवच्चक्रप्रभृतीनि तृणानि अझूषिराणि असन्धीनि अबीजानि च भवन्ति तानि एकमुखानि कर्तव्यानि । तत्र भङ्गपोडशमध्ये यत्र भङ्गेषु झुषिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः । बीजेषु प्रत्येकेषु पञ्चरात्रिं दिवानि लघुकानि अनन्तकायिकेषु गुरुकाणि । शेषेषु भङ्गेषु मासलघु, प्रथमे भङ्गेगृह्णत: शुद्धा पौरेत्यादि देशीत्यङ्गुष्टोऽभिधीयते । तस्य यत्पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति, । इयमत्र भावना-अङ्गुष्टस्य यत्पर्व तत्रागुलाग्राणि स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरापूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । तेषां च तृणानां प्रत्युपेक्षास्तिस्रस्तद्यथाप्रभाते मध्याह्ने अपराह्वे च । यदा च भिक्षादौ गच्छन्ति तदा विहायसि कुर्वन्ति । साम्प्रतमेतदेव किश्चिद्व्याचिख्यासुराहअंगुठपुव्वमेत्ता जिणाण थेराण होंति संडासो। भूमिए विरल्लेउं अवणेत्तु पमजए भूमि ॥ १७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 124