Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
+++******+******+6
www.kobatirth.org
श्रङ्गुष्टपर्वमात्राणि श्रङ्गुष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकन्पिकानां स्थविराणां स्थविर कन्पिकानां भवन्ति । तैश्व तृणैः संस्तारक आस्तीर्यमाणस्तावद्भवन्ति यावत्सण्डासः तानि च भूमौ विरन्य शयनार्थ विरलीकृत्य भूमि प्रमार्जन समये अपनी भूमि प्रमार्जयति । सम्प्रति गिलाणे उत्तमठे य इति व्याख्यानार्थमाह
गेलन्न उत्तमठ्ठे उम्मग्गेणं तु वत्थसंथारो । असतीए प्रभुसिराई खराऽसतीए वज्भुसिरावि ॥ १८ ॥
यो नाम ग्लानो यो वा प्रतिपत्रोत्तमार्थः कृतानशनप्रत्याख्यानः तस्मिन् द्वयेऽपि संस्तारक उत्सर्गतो वस्त्ररूपः क्रियते तस्य कोमलतया समाधिभावात् असति अविद्यमाने वस्त्ररूपे संस्तारके अषिराणि कुशवञ्चकप्रभृतीनि मृग्यन्ते । अथ तानि खराणि यदि वा न सन्ति तदा झुषिराण्यपि शान्यादि पलालमयान्यानेतव्यानि - तद्दिवसं मलियाई अपरिमिय सयं तुयहजयणाए । उभयहि ऊठिएऊ चंक्रमण विज्जकज्जे वा ॥१६॥
तद्दिवसं प्रति दिवस मलितानि तृणान्युत्सार्यन्ते । अन्यानि च समानयिन्ते तानि का परिमितानि गृह्यन्ते यथा समाधिभवति तथा सकृत् एकवारं तुयट्टानि प्रस्तारितानि तिष्ठति, तत्र यतनया करणं उभयं नाम उच्चारः प्रस्रवणं च तदर्थमुत्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति किं कारणमिति चेत्प्राणिदयार्थमन्यथा शुषिरभावस्तत्रागन्तुकाः प्राणास्तृणान्युपालीयेरन्स तावन्निषीदति यावत्स तत्र प्रत्यागच्छति । एवं च क्रमणार्थमप्युत्थिते प्रवातार्थं वा बहिर्निर्गते वैद्यकार्ये वा बहिन यावत्स प्रत्यानीयते तावदन्यो निषीदति तस्मिन्नागते स उत्तिष्ठति । अथवा स गुरूणामपि पूज्य इति तस्मिन् पूर्वोक्तकार - रुत्थिते तत्रान्यस्य निषदनं न कन्पते । तेषां तृणानामुपरि हस्तः कर्तव्यः । एतदेवाह -
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*-+10+******
*-****O**
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 124