________________
तु. २७
रत्नमाला
सप्त शीलव्रतों का स्वरूप गुणव्रतानामाद्यं स्याद्दिग्रतं तद् द्वितीयकम् । अनर्थदण्डविरतिस्तृतीयः प्रणिगद्यते !! १६. भोगोपभोग संख्यानं शिक्षाव्रतमिवं भवेत् । सामायिकं प्रोषधोपवासोऽतिथिषु पूजनम् ।। १७. मारणान्तिक सल्लेख इत्येवं तच्चतुष्ट्यम् । देहिनः स्वर्ग-मोक्षैक साधनं निश्चितक्रमम् ।। १८.
अन्वयार्थ :
तत्
गुणव्रतानाम्
आद्यम् दिव्रतम्
स्यात् द्वितीयकम् अनर्थदण्डविरति
तृतीयः
भोगोपभोग संख्यानम्
प्रणिगद्यते
सामायिकम्
प्रोषधोपवासः
अतिथिषु पूजनम् मारणान्तिक
सल्लेख
इति एव
इदम्
चतुष्टय
शिक्षाव्रतम्
पृच्छ
भवेत्
तत्
देहिनः
स्वर्ग
मोक्ष
निश्चित क्रमम्
29
इस प्रकार
यह
चार प्रकार का शिक्षाव्रत
होता है
वे
शरीर धारियों के लिए
स्वर्ग (और)
मोक्ष के
निश्चित् क्रमवाला
साधन है।
साधनम् सुविधि ज्ञान चन्द्रिका प्रकाशन संस्था, औरंगाबाद.
उन
गुणव्रतों के
प्रथम
दिखत
है
दूसरा
अनर्थदण्डव्रत
तीसरा
भोगोपभोग परिमाण
कहा है
सामायिक
प्रोषधोपवास
अतिथि-पूजन
मरण काल में
सल्लेखना