Book Title: Pratikramanhetugarbh Author(s): Jaychandrasuri, Buddhisagar Publisher: Jhaverbhai Keshrichand Jhaveri View full book textPage 8
________________ प्रतिक्रमण हेतुगर्मः। ॥२॥ सम्बन्ध।। "नाणाईआ उ गुणा, तसंपन्नपडिवत्तिकरणाओ। बंदणएणं विहिणा, कीरइ सोही य तेसिंतुदर्शनाचार|॥४॥" वन्दनकेन-दानादिसम्पमप्रतिपचिकरणात् पूर्व चारित्रदर्शनाचारयोः शोधितयोरपि पुनर्विशेषतो बन्दनकेन शोधनाय विशुद्धिहेतुशानादीति ग्रहण । अत्र 'माणाईआ' इति शाननयप्राधान्यं उत्तरत्र 'चरणाईआ' इति क्रियानयप्राधान्यं । "खलियस्स यतेसिं पुणो, विहिणा जं निवणाहपडिकमण । तेणं पडिकमणेणं, तेसिं पिय कीरए सोही ॥५॥"वितिस्तस्खालदस्य-व्रतादेवयस्वातिक्रमादिप्रकारजातापरावस्य, तथा 'तेसि 'ति तेषां ज्ञानाचारादीनां धुन: प्रतिषिद्धकरणा वस्य। श्रद्धानविपरीतप्ररूपणादिजा[ता तिचारस्य च 'दुष्ट मयैतत्कृत'मिति निन्दनादि प्रतिक्रमणमुच्यते, तेन प्रतिक्रमणेन 'तेसि पिय[ति] न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि झानाचारादीनां क्रियते शोषिः। "चरणाझ्याइयाण, अहक्कम वर्णचिगिच्छरूवेणं । पडिक्कमणाऽसुद्धाणं, सोही तह काउस्सग्गेणं ॥६॥" प्रतिक्रमणेनायुद्धानामईशुद्धानां वा चरणादिकान्यतिगच्छन्त्यतिक्रामन्तीति चरणादिकातिमा-श्रास्त्रिायतिचारास्तेषां मावव्रणचिकित्सारूपेण कायोत्सर्गेण शुद्धिस्तस्य महानिर्जराकारणत्वात् । -" गुणधाररूपेणं, पञ्चक्रवाणेण तवहआरस्स। विरियायारस्स पुणो, सब्वेहि वि कीरए सोही॥७॥" एकोनत्रिशे श्रीउत्तराध्ययनेष्याह-"सामाइ. एर्ण भंते । जीवे कि अणयह, सामाइएणं सावबजोगविरई जणयह" इत्यादि। ना तयोत्सर्गेण देवसिकप्रतिक्रमणकालस्वरूपमेव-" अद्धनिबुझे सूरे, सुत्तं कहूति गीयत्या । इय वयणपमाणेणं, देवसियावस्सए कालो ॥१॥" रात्रिकस्य त्वे-" आवस्सपस्स समए, निहामुक्खं करिति आयरिया। ॥३॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75