Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
-
-
प्रतिक्रमण इगर्भः।
ईयांश मिध्या.
सङ्ख्यानयनम् ।
त्तएणं गुपिया, तिलच चउसहसचीमअहिया य अरिहंतमिदमाह, देवयगुरुअप्पसवीहिं ॥९॥ अट्ठारसलकम्बाई, चवीसमहस्स एगवीमहिया । इरियामिच्छादुक्कड-पमाणमेवं सुए भणियं ॥ १०॥"
व्याख्या-मननस्कभत्राः ७, पर्याप्तापर्याप्त भेदेन १४ । इलाजलानलानिलानन्तवनस्पतयः पर्याप्तापर्याप्रवक्ष्मवादरभेदैः २० । प्रत्येकवनस्पतयः सूक्ष्मवादरभेदाभ्यां २ । द्वित्रिवनुरिन्द्रियाः पर्याप्ता अपर्याप्ताच ६ । जलस्थलखचरा उरपरि मुजपरिसाश्व संयसंविपर्याप्तापर्याप्ताः २०। एवं ४८ तिर्यग्भेदाः । कर्मभुवः १५, अकर्मभुवः ३०, अन्तीपा: ५६, एवं १०१, एका गर्भवानां पर्याप्तापर्याप्ततया २०२, सम्मृर्छजस्वेन भुत्रः ३०३ [ मनुजमेदाः ] | मवनपति १०, न्यन्तर १६, चरस्थिरभेदज्योतिष्क १० मेदाः, स्त्रलोक १२ अवेयक ९ अनुत्तर ५ लोकान्तिक ९ किल्लिषिक ३. भरतैरावतवैतादयदशकस्थ जम्मा १० मा कामिकाः ३५, सर्व चालायला. १९. सर्वाग्रेण ५६३ [ जीवमेदाः । अभिहयादि १० गुणिताः ५६३० गमद्वेषगुणिताः ११२६०। योगत्रयगुणिताः ३३७८०, एवमग्रतोऽपि ज्ञेयाः ।अने१पाणे २ सयणे ३, बत्थे ४ ठेणे ५ अ पुप्फ ६ फल ७ चिजा ८। बहुफल ९ अविवत्तिजुया, य १० जेभगा वसविहा हुँति ॥ १॥" एवमीयोपधिकी प्रतिक्रम्य माधुः, श्रावस्तकृतमामायिका मामायिकं कृत्वा धमाममणपूर्व | "कृसुमिण-दुस्सुमिण-ओहडावणियं रायपायच्छितदिसोहणत्थं काउस्सग्गं करेमि?" इत्यादि मणित्वा । चतुर्विशतिस्तक्चतुष्कचिन्तनरूपं ऋतोच्चासमानं, खीसेवादिस्पस्वनोफ्लम्मे त्वष्टोत्तरनतोच्यासमान कायोत्सर्ग कुर्यात् । | रामादिमया इसमा शादिययो दुस्वमा, यदुकं कायोत्सर्गनियुक्ती स्वमद्वारे-"पाणिवहा १ मुसावाए.२,
A
१८॥
636

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75