Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 47
________________ * HOUSEHOREC समें न सिकप्रतिक्रमण , ता माता तथा साधवोऽपि शुद्धिविशेष कुर्वते इति । किश्व-"जह गेहं पइदिवस, विसोहियं तहवि पक्खसंधीसुं । सोहिजड़ सविसेसं, एवं इहयं पि नायब्वं ॥१॥" तथा नित्यप्रतिक्रमणे कश्रिदतिचारोऽपि विस्मृतः स्यात् स्मृतो वा भया-15 दिना गुरुसमहंसने र प्रतिहारलगार परिणाममान्द्यादसम्यक् प्रतिक्रान्तो वा स्यादतः पाक्षिकादिषु ने प्रतिकामन्ति । तत्रच पाक्षिके पूर्वदेवसिकप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, आह च-" अह पवित्रयं उपसि-दिणम्मि पुढवं व तत्थ देवसियं । सुत्तंतं पडिमिउं, ता सम्ममिमं कर्म कुणइ ॥१॥"" इच्छामि स्वमासमणो। मस्थएण चंदामि, देवसिचं आलोइयं पडिकंतिता (!) इच्छाकारेण संदिसह अगवन् ! पाखी मुहपत्ती पडिलेहुं ?" इत्युक्त्वा तो प्रतिलिख्य वन्दनं दत्वा सम्बुद्धान श्रीगु दीन क्षमयितुं क्षमाप्रधानं च सर्वमप्यनु । वानं सफलमिति झापयितुं " अब्भुहिओमि संबुद्घाखामणेणं अम्भितर पकिस्वयं खामेउं+ इति मणित्वा + इतः पुरस्तादावश्यकसूत्रे "एमरस पक्खस्स पचरसहं दिवसायं परमहं राईणं" इति जल्पनोडेख उपलभ्यते, एतदनुसारेणेव यथा नतुर्मासात्मके चातुर्मासिके "चउण्डं मासाणं अतुण्डं पक्वाण १२० गाईदियाणं " इत्येचं तथा द्वादशमासास्मके सांवत्सरिकेऽपि बारसोई मासाणं चोवीसहं पक्वाणं ३६० राईदियाण" इत्येवं, कल्पना क्रियते सर्वैरपि, तथैव पश्चमासात्मके चातुर्मासिके "पंचण्डं मासाणं दसाई पक्खाणं १५० राइंदियाणं " इत्येवं तथा प्रयोदशमासात्मके सांवत्सरिके " तेरसफई मासाणं छबीसण्हं पक्खाणं ३९० राईदियाण" इत्येवं कल्पनाकरण नायुक्त, यतः सर्वेष्वपि चातुर्मासिकेषु "चउण्डं मासाणं." का इत्यादि तथा सांवत्सरिकेषु "बारसण्इं मासाणं." इत्यायेव अस्पितव्यमिति नोकं कस्मिन्नपि सर्वमान्यप्रामाणिकेषु शास्त्रेषु । % ESC 4.3

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75