Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 70
________________ अतिक्रमणचेतुगर्भः ॥ ३३ ॥ ते मुक्ताः, स तैर्दष्टोऽपतन्मृतः । ऊचे सुरोऽभवदिदं वारितोऽयं स्थितो न यत ॥ २४ ॥ प्रागुक्ताः सुहृदस्तेन, भेषजानि "व्यधुः परं । न गुणः कोऽप्यभूत्पचा चलोकस्तं कृताञ्जलिः ।। २५ ।। पतित्वा पादयोरूचे, जीवयामुं प्रसद्य नः । देवोऽवोच 'दहं दष्टो, जीवितः क्रिययेशा ।। २६ ।। क्रियां करोति यद्येतां ततो जीवत्यसावपि । न पालयति चेन्मौख्या-प्रियते जीवितोऽपि सन् ॥ २७ ॥ एतचरित्रं शास्त्रद्गाथामिराह-" एएहिं अहं खइओ, चउहिं वि आसीविसेहिं पावेहिं । विसनिग्धायणहेउं, चरामि विविहं तवोक्रम्मं ॥ २८ ॥ सेवामि सेलकाणण + - सुसाणसुन्नघररुक्खमूलाई । x पावाहीणं तेसिं, खणमवि न उबेमि वीसंभं ॥ २९ ॥ * अचाहारो न सहह, अइनिद्वेणं विसया । उइज्जति । जायामायाहारो, तंपि पगामं न भुंजामि ॥ ३० ॥ जायामायाहारो - पावता संयमयात्रा निर्वहति मात्रमामि ।" उस्सन्नकमाहारो, अहवा विगर्हविवज्जि आहारो। जं किंचि कयाहारो, अवउज्झियथोआहारो ॥ ३१ ॥ " उस्सनं प्रायशोऽकृताहारः, अव उज्झियथोव ति- उज्झितधर्माख्यभिक्षा स्तोकाहारः । एवं क्रियायुक्तस्य गुणविशेषमाह -" हह जो धोवाहारो, श्रोत्र य भणिओ य थोवनिहो य। थोयोवहि उबगरणी, तस्स हु देवावि पणति ॥ ३२ ॥ " ऊचुस्तत्स्वजनास्तेऽथ, करोत्येष क्रियामिमाम् । जीवन्तमेव द्रक्ष्यामः सोऽथ + काननानि ' दूरवर्त्तिननानि । x 'पापाहीनां' पापसर्पाणां नोपैमि विश्रम्भ्रं । * ' अत्याहारः ' प्रभूताहार : 5 विषयाः शब्दादय उदीर्यते, ततश्व यात्रामात्राहारः। उरसन्नं ' प्रायशोऽकृताहारस्तिष्ठामि । उतधर्मा स्तोक आदारो यस्य स तथा । एवं किमायुक्तस्य गुणानाह । एवं यदि करोति तदा उत्तिष्ठति । स्वजनमेतं । देवः पूर्वाभिमुखः स्थित्वा भणति । 66 कषाय प्रतिक्रमणे गान्धर्व नागदतो उदाहरणम् । ॥ २९ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75