Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 74
________________ mmmmmmmmmmmmm पञ्चानां परमेष्टिना स्पिनिया सीपमेगश्विां, भक्तानां भविनां गृहेषु बहुशो या पदिग्य व्यधात् । प्रहे पञ्चजने मनोमनकृती स्वारनाश्चालिका, पश्चम्यादितपोवतां भवतु सा सिद्धायिका नायिका ॥४॥ व्याख्या.....सा सिद्धायिका शासनदेवता पञ्चम्यादितपोवनां पूंमां बायिका-रक्षिका मतु, आदिशग्दादेकादशीरोहिणी गृहीता I मा का ? या सिद्धायिका मरिना-मच्यानां गृहेषु बहशो-वारंवारं पश्चदिग्ध व्यघाट-अकरोत् । किंविशिष्टानों भविना ? पञ्चानां परमेष्ठिना अईदादीनां मक्तानां । किंविशिष्टानां पञ्चानो परमेष्ठिनां? स्थिरतया श्रीपञ्चमेरुधियां, स्थिरतया-धम श्रीयन्त्रमेरुवत-मेकगिरिपञ्चधावन श्रियः-भोमा येते [तथा, तेषां] श्रीपछमेरुधियां । किविशिष्टा मा । प्रद्धे पचनने मनोमनकृती स्वारनाश्रालिका, प्रह-भक्ते पञ्चजने-मानवे मनोमतकृती-मनोऽभीष्टप्रदाने स्वारत्नपाशालिका, स्वा-वस्तम्ब इन स्वारनं, तस्य स्वारत्नस्य-चिन्तामणिरत्नस्य पाालिका-पुत्तलिका, यथा चिन्तामणि पुसलिका मनोऽभीष्टं ददाति तथेत्यर्थ: ।। ४॥ इति पञ्चमीस्तुतितिः समाप्त । श्रीपार्श्वनाथस्तुतिः | कमठाम्बुदवृद्धिसमाधिमरा--ऽमरभूरुपलबकान्तिचुरा । जिनपार्श्व ! नवोपरि माति फणा, नवरत्नरुचिपचयैररुणा ॥१॥ जिनसंदतिरस्तु मदे मविना, खलु सजनमानसत्कृतिनः । प्रविश्वामितदुग्यश्योतिरिवा, दिदि तारकता प्रतिपक्ष युवा ॥२॥ वरिवस्यत जैनमताम्बुपति, [ नयभंगगमोरुमभीरततिम् ] क्षतदुर्गतिरत्नवितानिकरे । पुरुषोत्तमसेवितगोनिकरम् ॥३॥ कुरुहे कुम्हे बतु जाम्बुरुई, विभृते निभृतालिक्लिासगृहम् । वरपुस्तकसन्महनाधिधियो, ध्रुवमातिनागिरमध्यधियो ॥ ४ ॥ 70

Loading...

Page Navigation
1 ... 72 73 74 75