Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
अननिचारस्थापि प्रतिक्रमणे उतीयौपध निदर्शनम्।
प्रतिक्रमण- रोमा स्युश्चेनिवर्तन्ते, न स्युश्वेन्मास्यन्ति(तम् )ते ॥३॥ द्वितीय: स्माह रोगश्चे-द्ववेत्तदुषशाम्यति । नोचेद्गुणं वा दोषो वा, हेतुःन किश्चिदपि कुर्वते ॥४॥ तृतीयोऽभिदधे रोगः, स्याच्छेत्तदुपशाम्यति । न स्याचेद्वर्णलावण्य-तथा परिणमन्ति ते ॥५॥ राना
तृतीयवैद्यन, कारिता वैद्यक्रिया। नीरोगः समभूदिव्य- यवर्ण गार अशिमभषेऽपि, स्पादोपवेद्विशुद्ध्यति । ॥३४॥
न स्थावरणस्यैव, शुद्धिः शुद्धतरा भवेत् ॥ ७ ॥ इत्युक्तं निरतिचाराणामपि प्रतिक्रमण(करण)कारणं । एताः श्लोकमथ्यो दृष्टान्तकथा: श्रीआवश्यकनियुक्तेलघुवृत्तितो लिखिता ज्ञेयाः। इति किनिद्धतुगर्भः प्रतिक्रमणक्रमविधिः समाप्तः ।
ग्रन्थकृत्प्रशस्तिः। इत्थं सहेतुकयथाक्रमसूत्रयुक्त्या , साधुः प्रतिक्रमणकृनिजकर्मजालम् ।
सद्यो विमिद्य वृतकेवल वित्क्रमेण, मुक्ति मजेत भृशमक्षयसोख्यलक्ष्मीम् ॥१॥ श्रीजयचन्द्रमणीन्द्र, प्रतिक्रमणविधिर्यधावगमम् । लिखितस्तत्रोत्सूत्र, यन्मिध्यादुष्कृतं तस्य ॥२॥ एवं श्रीयुतसोमसुन्दरगुरुश्रीपट्टपूर्वाचला-दित्यश्रीजयचन्द्रमरिगुरुभिः श्रीमत्तपागच्छपैः । किश्चिद्धतुमयः प्रतिक्रमविधिवर्षे सद्योतिथि (१५०६)-संख्ये(दक्षजन)मन्दमतिप्रबोधविधये कप्तश्चिरं नन्दतात् ॥ १॥
इति परमगुरुश्रीतपागच्छनायकश्रीजयचन्द्रसरिकता प्रतिक्रमणहेतुगर्भः सम्पूर्णः ।
RESSES
॥२८॥

Page Navigation
1 ... 70 71 72 73 74 75