Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
पूर्वामखोऽभवत ॥ ३३ ॥ " सिद्धे नमंसिऊणं, + संसारस्था य जे महाविजा । बुच्छामि दंडकिरिय, सम्ववि-11 मनिवाणि विज्जं ॥३४॥" महाद्या महाव्रतधराः । सा चेयं विद्या-"सव्वं पाणाहवायं, पञ्चक्वाड ति अलि. अवषर्ण च । सवं अदत्तादाणं, अध्यभपरिग्गहं स्वाहा ।। ३५॥" उत्तस्थावेवमुक्त स, मातापितभिरोच्यत। अश्रधान पतितो. देवेनोस्थापितः पुनः॥ ३६ ॥ पुनरप्यपतन्मूढो, देवेनोत्थापयत्यथ । प्रसाधोस्थापितो भयः, स्वजनैस्तत्प्रपत्रवान् ।। ३७ ॥ आपृच्छय मातापितरौ, समं तेन जमाम सः। एकस्मिन् वनखण्डेऽथ, तस्याख्यत्प्राम्भवं मरः ॥३८॥ बुद्धःप्रत्येकबुद्धोऽभू-जातिस्मृत्याऽथ तत्क्षणात् । सञ्जझे भावचारित्रं, ययौ देवो यथागतम् ।। ३९ ।। एवं स तान पायाहीन्, क्षिप्ता देहकरण्डके । नादात्सश्चरितुं कापि, निजग्राहाखिलानपि ।। ४०॥ कषायेभ्यः प्रतिक्रान्ता, श्रामण्यमुपलभ्य च । गन्धर्वनागदचोऽथ, परमां नियति ययौ ॥४१॥
अत्र परः प्राह-कथं निरतिचारैः प्रतिक्रम्यते । आहाचार्य:-अत्र वैद्येन दृष्टान्त:
एकस्य नृपतेरेक-स्तनुजोऽतीववल्लभः। स दध्यौ माऽस्य रोगोऽभू-चिकित्सा कास्यामि तद ॥१॥ आकार्य वैद्यानचेसा चिकित्सत सुतं मम | यथाऽस्य नैव रोगः स्या-चिरे तैः करिष्यते ॥२|| राजोचे कीदृशाः कस्य, योमा एकोऽवदत्ततः।
+ संसारस्थाबये महावैद्या केवलियतुर्दशपूर्वघरादयस्वाँश्च नमस्कृत्य वक्ष्ये दण्डकियां पियां, सार्थ-प्रत्याख्याति एप महात्मेति । एवं मणित उस्थितः। न अध्याति, धुनः पतित स्तृतीयवेलायां मात्रादि पृष्ट्वा तेनैव समं पलितः । पूर्वभवत्रावणा. IP प्रतिबुद्धः प्रत्येकबुद्धो. जादा । दीर्घपर्यायेण सिद्धः।
67

Page Navigation
1 ... 69 70 71 72 73 74 75