Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 73
________________ प्रतिक्रमण-10 देवमर्मः। ॥३५॥ HD4429 मन्त्रित वादिकविशिष्ट - द्वारः पाप्रमादी, मद्याद्यानां, पश्चप्रमादी हरन्तीति पञ्चप्रमादीहराः। पुनः किविशिष्टास्ते १ पश्चाणुवतपञ्चसुव्रतविधिप्रजापना ला पत्रमीसादरा, पश्चाणवतानि श्रावका पासुब्रतानि पानां पते पाशुजनाचवतानां विधि-राचारस पश्चाचारस्तस्य स्तुतिः प्रज्ञापन-नापन, तत्र पश्चाणुव्रतपश्चसुवतविधिप्रजापने सादरा-सोत्साहाः। अथो-ऽथ अनन्तरं तथा पञ्चद्दपीकनिर्जयं कृत्वा- मदीका। पश्चेन्द्रियनिग्रहं विधाय पञ्चमी गति मोक्षगति प्राप्ताः ॥ २ ॥ पश्नाचारधरीणपश्चमगणाधीशेन संसूत्रित, पञ्चज्ञानविचारसारकलितं पञ्चेषुपनत्वदम् । दीपाभारुपश्चमारतिमिरेग्वेकादशीरोहिणी-पश्चम्यादिफलप्रकाशनपटुं ध्यायामि जैनागमम् ॥ ३॥ व्याख्या-अहं जैनागम-वीतरागोपदिष्टं सिद्धान्तं व्यायामि। किंविशिष्टं जैनागमं पश्चाचारधरीणपञ्चमगणा. धीशेन संखत्रितं. पश्चाचारेण धुरीण:-समर्थो योऽसौ पञ्चमगणधरो-गणाधीशः सुधर्मस्वामी, तेन संमत्रितं-विहितं । पुन: किंविशिष्ट जनामम? पश्चज्ञान विचारसारकलितं, पश्च च तानि ज्ञानानि पश्चबानानि मत्यादीनि, तेषां पञ्चज्ञानाना विचारस्तस्य सारो-रहस्य, तेन कलित-सहित । पुन: किंविशिष्टं जैनागमं ! पश्चेषुपश्चत्वद, पञ्च इपको बाणा यस्य स पञ्चेषु:-कन्दर्पस्तस्य पश्चव-विनाशं प्रददातीति पश्चेषुपञ्चत्वदम्तं] पश्चेषुपश्चत्वद । पुनः किंविशिष्टं जैनागमं दीपाभरुपचमारतिमिरेपु, गुरु-महान् योऽसौ पञ्चमारो गुरुपश्वमारः-पश्चमकालः स एव तिमिराणि गुरुपश्चमारतिमिरापि, तेषु गुरुपञ्चमारतिमिरेषु दीपाम-दीपसदृशं । पुनः किंविशिष्टं तं ? एकादशीरोहिणीपञ्चम्बादिफलप्रकाशनपटुं, एकादशीरोहिणीपञ्चम्यादितपसा कलप्रकाशने पटु-समर्थम् ।। ३ ।। ॥३५॥ %A4% AC 8 - uslement %%

Loading...

Page Navigation
1 ... 71 72 73 74 75