Page #1
--------------------------------------------------------------------------
________________
श्रीमन्मोहन-यशःस्मारकग्रन्थमाला ग्रन्थाङ्क २१ तपागच्छगगनालणदिनमणिधीसोमसुन्दरसूरिविनेयवरश्रीजयचन्द्रसूरिचितः
प्रतिक्रमणहेतुगर्भः।
संशोधकः सम्पादकश्वर श्रीखरतरगच्छविभूषण कियोद्धारक श्रीमन्मोहनलालजीमुनिवरदिने विनेय स्व० अनुयोगाचार्यश्रीमत्केशरमुनिजी मणिवरविनेयो
बुद्धिसागरो मणिः ।
प्रकाशका परमपाईचित-महातपस्वी थाणातीर्थीद्धापगडानेकशासनयमावनाकार्यविधापकाचार्यप्रवर श्रीमजिद्धिसूरिवरशिष्यरत्नश्रीमदगुलाबमुनिवरोयदिटबोगोलाच( राजस्थान वास्तव्यगुरुभक्तशिवधीभेरुदान जीवोयशद्वारासम्प्राप्तझानापतव्यसाहाय्येन मुंबई पायधुनी महावीरजिनालयस्थ
जिनदत्तप्रिशानभंडार कार्यवाहको
शा० सवेरभाई केसरीचंद सवेरी और संवत् २४८२ प्रतया ५०० । मूल्य साहों रूप्यकः ।
विक्रम संवत् २०१३
...-
.
Page #2
--------------------------------------------------------------------------
________________
अतिक्रमण हेतुगर्भः
मुद्रकः-शाद गुलाबचंद लल्लुमाई श्री महोदय प्रिन्टींग प्रेस, दायापीठ-भावनगर.
-
•
m ir.........
...........
Page #3
--------------------------------------------------------------------------
________________
प्राक्कथनम्
सुविदितचरमेतद्विदुषां यदुत-करालेऽस्मिन् दुष्पमाकाले चरमजिनपतिश्रीमन्माहावीरदेवशासनेऽतिवारो भवतु मा वा, परत्वमेव करणीयत्वमस्ति देवसिकादिप्रतिक्रमणक्रियायाः श्रमणानां श्राद्धानां च तत्र कस्याः क्रियायाः करणे को stafterature गुम्फितमेतद्ग्रन्थरत्नं तपोगच्छाधिपतिभिः श्रीमजयचन्द्रसूरिभी रद्योतिधि ( १५०६ )मिते वर्षे । अनेनैतेषामाचार्यवर्याणं सचासमयः षोडशशताब्दिप्रारम्भकालः स्फुट एव ।
संशोधनेऽस्य प्रतित्रयमासादितं तत्राया प्रल्हादनपुर ( डायरा ) स्वभाण्डागारीया " संवत् १८४२ रा मिति माह यदि ७ चंद्रे लिखितं । पं० क्षमाप्रभमुनिः श्रीसूरितबिंदरे " इत्युलेखविराजिता पार्श्वभागेष्यनेकत्र टिप्पटिपिता शुद्धप्राया चाभूत्, तस्या उपरितो लिखिता मुद्रा प्रतिर्मया । द्वितीया तु योधपुरस्थ स्व० अनुयोगाचार्य श्रीमर केशरनिजी गणिवरचित्कोषीया " संवत् १६११ वर्षे माहमासे शुक्लपक्षे अष्टम्यां तिथौ बुधवासरे लिखिता " इत्युलेखसमन्विता नात्यशुद्धा तृतीया पुनर्देवचन्द्र लालभाई पु. फण्ड इत्याख्यसुप्रसिद्धसंस्थायाः कार्यवाहक केसरीचंद हीराचंद शरीद्वारा सम्प्राप्ता मुद्रणान प्रतिरत्यशुद्धा एवं प्रतित्रयाधारेण सम्यक्संशोध्य परिष्कृत्य च यथास्थान विविषटिप्पणैर्मुद्रापितोऽयं ग्रन्थो विनयविवेकाद्यल्पगुणभूषितमुनिवर श्री मद् गुलाब सुनि जीप्रेरणया । विहितेऽध्यायासेऽस्य शोधने उपस्थमात्रसुलभा याः स्खलना जाता भवेयुस्ताः सम्मार्जनीयाः प्रकृतिकृपालुभिर्धीधनैरित्यम्पर्थयते विदुषां वशंवदो । सं. २०१२ पौषकृ० ६ चन्द्रे मुंबई. बुद्धिसागरो गणिः
Page #4
--------------------------------------------------------------------------
________________
प्रतिक्रमण
हेतुगर्भ
-
3
।
-
अनया ग्रन्थमालया प्रसिद्धिं नीता ग्रन्थाः१ स्नात्रपूजा (देवचंद्रजीकृत हिन्दी) म्००-२-
० ११ नक्तत्व संवेदन प्रकरण (सटीक) मू०१-०-० ,०-२-
० x१२ स्तवनावली x२ कल्याणपरामर्श (सं.)
...-४- १३ चातुर्मासिक व्याख्यानपद्धतिः ( संस्कृत, ४३ पर्युषणादिपरामर्श (सं.)
समयसुन्दरोपाध्याय कृता), -८-. x४ पर्युषणाकस्पसूत्र (टीका कल्पाथै बोधिनी) , भेट
*१४ विंशतिस्थानक पूजा (जिनहर्षसूरिकृत), .-२-०
*१५ नवपद आराधनविधि (पाठकहीरधर्मादि०)। ५ स्तवनादिसंग्रह ( देवचंद्रजीकृत) ,०-२-.
१६ दादा श्रीजिनकुशलसूरि (गु०) , ६ वधिसहित राइदयसी प्रतिक्रमण (गु०), ०-८-.
१७ युगप्रधान श्रीजिनदससूरि (गु०) ७ , , पंचप्रतिक्रमण ), १-८-०
१८ मणिधारी श्री जिनचंद्रसूरि (गु०) ८ आराधनापिसूत्र संग्रह (हिन्दी अनु०सह) , .--. १९ पिंडविशुद्धि (टीकाद्वयोपेता) ९ द्वादशपर्व कथासंमह (सं० लोकवद्ध) , ०-८-० २० राइदेवसी प्रक्रमणसूत्र (हिन्दी) १. सुसद चरित्र ) ,०-४-. | २१ प्रभोसर चत्वारिं शतक (गु०)
" ५-०-० ____x अलभ्यान्येतचिहान्वितःनि पुस्तकानि । * पुस्तकदयस्थाप्येतस्य ऋप्तिस्थान- दीपचंदो गुलेस, ठि० शेठ जीवराजजी अगरवंदजीको माहवेली. फलोदी ( राजस्थान)।
। । । ४.००४.
। । ।
०० ०० ० ०
-%A5%
Page #5
--------------------------------------------------------------------------
________________
ॐ नमः श्रीमदईप्रवचनस्य ।
नमोनमः परमगुरु श्रीजिनदत्त- कुशल- मोहन- यशो ऋद्धि-केशरपादपोभ्यः । श्रीमन्मोहन - प्रशःस्मारक प्रन्थमालायां
श्री तपागच्छगगनाङ्गणदिनकरकल्पाचार्यवर्य श्रीमत्सोमसुन्दरसूरिपट्टपूर्वाचल भास्कराचार्यश्रीमज्जयचन्द्रसूरिवरगुम्फितो हेतुगर्भितप्रतिक्रमणविधिसंयुतः
प्रतिक्रमणहेतुगर्भः ।
श्रीवर्द्धमानमानम्य, श्रीगुरुश्च गुणैर्गुरून् । प्रतिक्रान्तेः क्रमः कोऽपि यथाऽवगममुच्यते ॥ १ ॥
Rt aracargar श्रावण व द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने आतु तदभावे " अविहिकया वरमेकर्य, उस्सुअवयणं वयंति सञ्चन्नू । पायच्छित्तं जम्हा, अकर गुरु कए लहु ॥ १ ॥ " इत्याद्युतेरप्रमार्जितादावपि पञ्चविधाचारविशुद्धयर्थं श्रीगुरुसमक्षं, तद्विरहे स्थापनाचार्यसमक्षं वा अहीनाधिकाक्षरमात्रं प्रतिक्रमणं विधेयं ।
1
Page #6
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगर्मः ।
॥ १ ॥
इह च संसाक्षिकं कृतमनुष्ठानमत्यन्तं दुढं जायते इति साक्षिणः प्रतिपादनं, पृथग्जनेऽपि प्रतीतमेतत् ससाक्षिको व्यवहारो निलो भवतीति । पञ्चाचाराचामी - ज्ञानाचारः १ दर्शनाचारः २ चारित्राचारः ३ पत्राचारः ४ वीर्याचारः ५, उक्तं च"नामि दंसणम्मि य, चरणम्मि तवम्मि तह य विरियम्मि | आयरणं आयारो, इस एसो पंचहा भणिओ ॥ १ ॥ पंच विहायारविसुद्धि- हे उमिह साहू सावगो वा वि । पतिक्रमणं सह गुरुणा, गुरुविरहे कुण को वि ॥ २ ॥ "
as पञ्चविधे आचारे कस्याचारस्य प्रतिक्रमणे केन सूत्रेण शुद्धिः स्यात् । उच्यते प्रतिक्रमणशब्द आवश्यक विशेषवाच्यपि अत्र सामान्येनावश्यके रूडः, श्रमणादिभिरवश्यं क्रियत इति, ज्ञानादिगुणा मोक्षो वा आ-समन्ताद्वश्यः क्रियतेऽनेनेति था, आ-समन्ताद्वश्या इन्द्रियकषायादिभात्रशत्रवो येषां ते तथा, तैरेव क्रियते इति वाssवश्यकं तच पध्ययनात्मकं तानि चानूनि सामायिकाध्ययनं १ चतुर्विंशतिस्तवाध्ययनं २ वन्दनकाध्ययनं ३ प्रतिक्रमणाध्ययनं ४ कायोत्सर्गाध्ययनं ५ प्रत्याख्यानाध्ययनं च ६ । उक्तं च- सामाहयं १ चवीसत्थओ २ वंदणयं ३ पडिकमणं ४ कारगो ५ पचवाणं ६ " इति। एतेषां च षडधिकाश अभी यथाक्रमं - सावद्ययोगविरतिः १ जिन गुणोत्कीर्तन २ ज्ञानादिगुणवता प्रतिपत्तिः ३ ज्ञानायतिचारगर्हा ४ ग्रणचिकित्सान्यायेन तदपनयनं ५ गुणधारणा ६ वेति । उक्तं चसावज्जजोगविरंई, उत्तिर्ण गुणवओ अ परिवत्ती । खलियस्स निंदणों वण-तिमिच्छे गुणधारण वेव ॥१॥ व्याख्या प्रथमे सामायिकाध्ययने प्राणातिपातादिसर्व सावद्ययोगविरतिरर्थाधिकारः १, द्वितीये प्रधानकर्मक्षय कारण
2
पञ्चाचार विशुद्धद्देतु
त्वं प्रतिक्र
मणस्य
॥१॥
Page #7
--------------------------------------------------------------------------
________________
स्वाघमोषिविशुद्धिहेतुत्वात्पुनर्वोधिफलत्वाच्च सर्वमावद्ययोगविरत्युपदेश करवेनोपकारिणां तीर्थक्रतां गुणोत्कीर्तनार्थाधिकारः २, तृतीये गुणा-मूलोत्तरगुणरूपा व्रत- पिण्डविशुद्धद्यादयस्ते सन्स्यस्यासौ गुणवान्, तस्य प्रतिपत्तिर्वन्दनादिका कार्येत्यर्थाधिकारः, च शब्दात्पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कार्येति ज्ञेयम् ३, स्खलितस्य मूलोचरगुणेषु प्रमादाater प्रत्यागतसंवेगस्य जन्तोर्विशुद्वाध्यवसायत्रशतोऽकार्यमिदमिति भावयतो निन्दा चतुर्थेऽधिकारः ४, पञ्चमे aritrauta niryरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तमेषजेन चिकित्साधिकारः ५ षष्ठे च मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याच निरतिचारं सन्धारणमर्थाधिकारः चशब्दादन्येऽप्यपान्तरालार्थाधिकारा विज्ञेयाः ६ ।
तंत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १ चतुर्विंशतिस्तवेन दर्शनाचारस्य २, वन्दनकेन ज्ञानायाचाराणां ३, प्रतिक्रमणेन तेषामतीचारापनयनरूपा ४ प्रतिक्रमणेनाशुद्धानां तदतीचाराणां कायोत्सर्गेण ५ तपआचारस्य प्रत्याख्यानेन वीर्याचारस्यैभिः सर्वैरपि ६ । उक्तं च
वारिस विसोही, कीर सामाइएण किल इहये। सावधेयरजोगाण, वज्जणासेत्रणतणओ ॥ २ ॥
सामायिकेन समभावलक्षणेन 'दह च' इहैव-जिनशासने, न शाक्यादिदर्शने, वर्जना चासेवनात्वं च वर्जनासेवनात्वे आसेवनात्वमा सेवनाशब्दप्रवृत्तिनिमित्तं - यासेवनमित्यर्थः ताभ्याम्। " दंसणघारविसोही, चवीसाह err fear प । अवन्नुअगुण कित्तण-रूवेणं जिणवर्रियाणं ॥ ३ ॥ " जिनानां चतुर्विंशतेः स्ववेन, यद्वा चतुर्विंशतेरात्मनां जीवानां तीर्थकरसम्बन्धिनां जनानामत्यद्भुतलोकोद्यो करत्वादिगुणरूपेण, आत्मपक्षे सामान्यविशेषभावेन
3
Page #8
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगर्मः।
॥२॥
सम्बन्ध।। "नाणाईआ उ गुणा, तसंपन्नपडिवत्तिकरणाओ। बंदणएणं विहिणा, कीरइ सोही य तेसिंतुदर्शनाचार|॥४॥" वन्दनकेन-दानादिसम्पमप्रतिपचिकरणात् पूर्व चारित्रदर्शनाचारयोः शोधितयोरपि पुनर्विशेषतो बन्दनकेन शोधनाय विशुद्धिहेतुशानादीति ग्रहण । अत्र 'माणाईआ' इति शाननयप्राधान्यं उत्तरत्र 'चरणाईआ' इति क्रियानयप्राधान्यं । "खलियस्स यतेसिं पुणो, विहिणा जं निवणाहपडिकमण । तेणं पडिकमणेणं, तेसिं पिय कीरए सोही ॥५॥"वितिस्तस्खालदस्य-व्रतादेवयस्वातिक्रमादिप्रकारजातापरावस्य, तथा 'तेसि 'ति तेषां ज्ञानाचारादीनां धुन: प्रतिषिद्धकरणा
वस्य। श्रद्धानविपरीतप्ररूपणादिजा[ता तिचारस्य च 'दुष्ट मयैतत्कृत'मिति निन्दनादि प्रतिक्रमणमुच्यते, तेन प्रतिक्रमणेन 'तेसि पिय[ति] न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि झानाचारादीनां क्रियते शोषिः। "चरणाझ्याइयाण, अहक्कम वर्णचिगिच्छरूवेणं । पडिक्कमणाऽसुद्धाणं, सोही तह काउस्सग्गेणं ॥६॥" प्रतिक्रमणेनायुद्धानामईशुद्धानां वा चरणादिकान्यतिगच्छन्त्यतिक्रामन्तीति चरणादिकातिमा-श्रास्त्रिायतिचारास्तेषां मावव्रणचिकित्सारूपेण कायोत्सर्गेण शुद्धिस्तस्य महानिर्जराकारणत्वात् । -" गुणधाररूपेणं, पञ्चक्रवाणेण तवहआरस्स। विरियायारस्स पुणो, सब्वेहि वि कीरए सोही॥७॥" एकोनत्रिशे श्रीउत्तराध्ययनेष्याह-"सामाइ. एर्ण भंते । जीवे कि अणयह, सामाइएणं सावबजोगविरई जणयह" इत्यादि।
ना तयोत्सर्गेण देवसिकप्रतिक्रमणकालस्वरूपमेव-" अद्धनिबुझे सूरे, सुत्तं कहूति गीयत्या । इय वयणपमाणेणं, देवसियावस्सए कालो ॥१॥" रात्रिकस्य त्वे-" आवस्सपस्स समए, निहामुक्खं करिति आयरिया। ॥३॥
Page #9
--------------------------------------------------------------------------
________________
तह तं कुणति जह, दस पडिलेहणानंतर सूरो ॥ २ ॥ " अपवादस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धशत्रं यावत् "त्रिकेतु [ रात्रिवृतीयप्रहरादनु ] दिवसप्रहरं यावत्, योगशास्त्रवृत्तौ तु दैवसिकं मध्याह्नादन्वर्द्धशत्रं यावद, रात्रिकमरात्रात्प्रभृति मध्याहूं यावदित्युक्तम् । उक्तं च- " + उग्वाडापोरिसिं जा, राइयमावस्सयस्स चुण्णीए । ववहाराभिपाया, भणति पुरा जाब पुरिम ॥ १ ॥ "
तत्र च काले आवश्यकार श्रीदेव सर्वमप्यनुष्ठानं श्रीदेव गुरुवन्दनविनय बहुमानादिभक्तिपूर्वकं सफलं भवतीति, आह च "विणयाहीया विजा, दिति फलं इह परे य लोगम्मि | न फलति वियहीणा, सम्माणि व तोयहीणाणि ॥ १ ॥ भत्तीह जिणवराणं, खिवंति पुञ्वसंचिया कम्मा | आयरियनमुकारेणं, विजा मंता य सिज्यंति ॥ २ ॥ इति हेतोर्द्वादशभिरधिकारवत्यवन्दनामाध्ये - " पढमहि गारे बंदे, भावजिणे १ बीए उ दव्वजिणे २ । इगवेअठवणजिणे, सहय ३ वउत्थम्मि नामजिणे ४ ॥ १ ॥ तिहुअणटवणजिणे पुण, पंचमए ५ विहरमाणजिण छट्ठे ६ | सत्तमए सुयनाणं ७, अहमए सव्वसिद्धथुई ८ ॥ २ ॥ तिस्थाहिबवीरथुई ९, नवमे दसमे य उज्जयंतथुई १० । अट्ठावयाह इगदसि ११, सुदिट्टिसुरसमरणा + नत्र बहुपडिण्णा पोरिसी 'ति भणनं युक्तियुक्त, सर्वमान्यप्राचीनाचार्यरचितशास्त्रेषु प्रायः सर्वेष्वपि ' उग्वाडापोरिसी 'ति मणनस्यैवत्वाद ' बहुपडिपुणे 'ति शब्दस्यापि सर्वाशेन पूर्णार्थत्वाच यदुक्तं श्रीशान्तिचन्द्रोपाध्यायरचितायां जम्बूद्वीपतिटीका "बहुप्रतिपूर्ण देशेनापि न न्यूनमिति । " [ पत्र १५८ ]
سے
11
Page #10
--------------------------------------------------------------------------
________________
५.
प्रतिक्रमण हेतुगर्भः ।
॥३॥
lages
चरिमे १२ ॥ ३ ॥ नमु० १ जे[अ] अ० २ अरि० ३ लोग० ४ सम्य० ५ पुक्ख० ६ तम० ७ सिद्धा० ८ । जो देवा० ९ उर्जि० १० बसा० ११. वयावचग० १२ अहिगारपरमपया || ४ || " इति गाथोकैर्देवान्यन्दते । तंत्र चार्य मुद्राविधिः- श्री अभयदेवसूरितदेववन्दनपञ्चकवृत्तिगतः - प्रणिपातदण्डक पाठस्यादाववसाने व प्रणामः पञ्चाङ्गमुद्रा क्रियते, पञ्चाङ्गान्यवयवाः करजानुद्रयोमा लक्षणानि विवक्षितव्यापारवन्ति यस्य सा तथा पञ्चाङ्गया अपि मुद्रास्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावत् शक्रस्तवादिस्तवपाठस्तु " अन्नुनंतरि अंगुलि, कोसागारेहिं वोहं हत्थे । पिवरि कुप्परसं-ठिएहि तह जोगमुदन्ति ॥ १ ॥ " इति लक्षणया योगमुद्रा |
ननु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयो न तु शस्त्रस्य तं हि " समाकुचितयामजानुर्भूविन्यस्तदक्षिणजानुलादपघटित कर कुद्मलः पती " ति जीवाभिगमादिष्यभिधीयते सत्यं केवलं नानन्तरोक्तविशेषणयुक्त पत्र तं पठतीति नियमोsस्ति, " पर्यङ्कासनस्थः शिरोविनिवेशितकरकोरकस्तं पठती "त्यस्यापि ज्ञाताधर्मका दर्शनात् । तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ “क्षितिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठती "त्युक्तेः । ततोऽस्य पाठे विविधविधिदर्शनात्सर्वेषां च तेषां प्रमाणग्रन्थोक्तस्वेन विनयविशेषभूतत्वेन च निषेध्छुमशक्यत्वाद्योगमुद्राऽपि शुकस्तवपाठो न विरुज्यते, विचित्रस्वान्मुनिमतानां न चैतानि परस्परमतिविरुद्धानि, सर्वैरपि विनयस्य दर्शितत्वात् ।
तथा " अरिहंतचेयाणं " इत्यादिदण्डकपाठेन जिनविम्बादिस्तवनं " चत्तारि अंगुलाई, पुरओ ऊनाई
6
देववन्द
नाषिकार
॥३॥
Page #11
--------------------------------------------------------------------------
________________
जत्व पच्छिमड़ । पायाणं उस्सग्गे, एसा पुण होइ जिणमुद्दा ॥१॥" इति लक्षणया जिनमुद्रया । इयं च पादाश्रिता योगमुद्रा च हस्ताश्रितेत्युभयोरप्यत्र प्रयोगा, पश्चाङ्गमद्रामुक्ताशुक्तिमुद्रयोस्तु अतिक्रमणेनाधिकारा।
देवान्वन्दित्वा च चतुरादिक्षमाश्रमणैः श्रीगुरुन्वन्दते, लोकेऽपि हि राबः प्रधानादीनां च बहुमानादिना स्वसमीहितकार्यसिद्धिर्भवति, अत्र राजस्थानीयाः श्रीतीर्थकरा प्रधानादिस्थानीयाः श्रीश्राचार्यादय + इति। श्रात्रकातु तदनु 'इच्छकारि समस्तश्रावको बांदु' इति भवति । ....एवं च चारित्राचारादिशुद्धि विधिसुस्तस्मिद्धिमभिलषपाणश्चारित्राचाराधाराधकान् सम्यक् प्रणिपस्याऽतीचारभारमारित इवावनतकाययष्टि निहितशिशः सकलातिचारवीजकं "सम्बस्स वि देवसिय" इत्यादिसूत्र मणिवा मिथ्यादुष्कृतं दत्ते । इदं च सकलप्रतिक्रमणवीजभूतं वेयं, अन्यत्रापि च अन्धादौ आदौ चीजकस्य दर्शनात् । " जय जंतु.
प्पपायक" इत्यादाविव । अनेन च प्रतिक्रमणस्यादौ बीजकोपन्यासेन श्रीभामवतदर्शने सर्वस्याप्यर्थस्य अविशेषसिपा सामान्यविशेषरूपताऽभ्युपगम्यते, सा प्रतिक्रमणेऽप्यनूयते इति सम्भाव्यते । आह च-"वंदिनु घेइयाई, दाउं चउराइए खमासमणे । भूनिहियसिरो सयला-इयारमिच्छुकई देह ॥१॥" तत उत्थाय शानादिषु चारित्रं गरिएं, तस्य मुक्तेरनन्तरकारणत्वात् , ज्ञानादेस्तु परम्परकारणत्वात् । तथाहि-सर्वात्मना चारित्रं हि बैलेश्य
नमन भगवानह 'मिति भणनस्य सूचनमप्यकारि मन्थकारणातो विरुद्धं स्वपूर्वजोक्तेरधवनानां 'भगवानह मिति जल्पनम् । या समस्येवमयातना एतदपि स्वपूर्वजासोनमेव ।
Page #12
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगर्भः।
GRA
चारित्रा
PRAKRACTECHERE
विशुद्धिनिवन्ध
नत्वं सामायि.
वस्थायामेव, तदनन्तरं चावश्यं मुक्तिः । ज्ञानं तु सर्वात्मना क्षीणमोहानन्तरमेव, न च तदनन्तरमवश्यं मुक्तिा, जघन्यवोऽप्यन्तराले प्रत्येकमान्तमाहूर्तिकसयोग्ययोगिगुणस्थानद्वयभावात् , तथा “जम्हा सणनाणा, संपुण्णफलं नदिति पत्तयं । चारित्तजुया दिति अ, विसिस्सए तेण चारित्तं ॥१॥" तथा " सम्मत्तं अचरित्तस्स, हुन्ज भयणाद नियमसो नत्थि | जो पुण चरित्तजुत्तो, तस्स उनियमेण सम्मत्तं ॥ २॥" तथा "गोत्रवृद्धो नरो नैव, सद्गुणोऽपि प्रणम्यते । अलङ्कृतनृपश्रीस्तु, धन्धते नतमौलिभिः ॥१॥ एवं न केवलझानी, गृहस्थो नम्यते जनः। गृहीतचारुचारित्रः, शरपि स पूज्यते ॥२॥ अतो दिशान्ति चारित्रं, केवलज्ञानतोऽधिकम् । तस्मिल्लब्धेऽपि तल्लब्धं, तेन धावन्ति धीधनाः ॥३॥" इति हेतोरादौ चारित्राचारविशुद्ध्यर्थ "करेमि भंते ! सामाइय"मित्यादिसूत्रत्रयं पठित्वा द्रव्यतो वपुषा मावतश्च शुद्धपरिणामेनोच्छितोच्छितमेकोनविंशतिकायोत्सर्गदोषरहित कायोत्सर्ग कुर्यात् । कायोत्सर्गश्च नवधा उच्छितोच्छित इत्यादि, आह च.." उसिउस्सिअ १ तह उस्सिओ, य २ उस्सियनिसन्नओ ३ शेव । निसन्तुस्सिओ ४ निसन्नो ५, निसन्नगनिसन्नओ६ चेव ॥ १॥ निबन्नुसिअ ७ निवन्नो ८, निवण्णगनिवपणओ ९ य नायब्बो।" .
ज्याख्या-धर्मशुक्ले यत्र ध्यायति स उच्छितोच्छुितः १, धर्मादि चत्वारि ध्यानानि ध्यायति यत्र स द्रश्योकिछुतार, आतरौद्रे यत्र ध्यायति स ध्योच्छुितो भावतो निषण्णः ३, एषु ऊर्चस्थित इति नेयम् । धर्मशुक्ले ध्यायति यत्र एष निषयोतिः , धर्मादि चत्वारि ध्यानानि यत्र न च्यापति स निषण्णः ५, आरौद्रे ध्यायति यत्र स निषण्णनिपष्णः ६,
॥
५
॥
Page #13
--------------------------------------------------------------------------
________________
एषु निषण्ण इति इयम् । धर्मशुक्ले ध्यायति एप निषण्णोच्छ्रितः ७, धर्मादि चत्वारि ध्यानानि यत्र न ध्यायति स निपन्नः८, | आरौद्रे ध्यायति यत्र स निपअनिषत्र: ९. एए विष्वपि निपल ( अनिद्रसुतः) समिति विशेषणं नेयं, उक्तं च-..
___""सामाइय पुयामेच्छामि ठाउं काउस्सग्गमिचाई। सुत्तं भणिय पलंबिय-मुअकुष्परधरियपहितारणओ॥१॥ संजह १ कविट्ठरवण ३ लय ४-लंयुत्तर ५ खलिण ६ सबरि ७ वह ८ पेहो९। बारुणि
१० भमुहं ११ गुलि १२ सीस १३ मुझ १४ हय १५ काय १६ नियलु १७ द्धी १८ ॥२॥ धंभाइ १९ | दोसरहियं, कुणइ दुहुस्सिओतणुस्सगं । नाभि अहो जाणुड्डं, चउरंगुलठवियकडिपो ॥ ३ ॥ M... व्याख्या-संयतीवनोमयस्कन्धोपरि प्राकृणुयात, यदि प्रावृणुयात्तदोत्तरासनेन १, चञ्चडादिभयान कपित्यवत्परिधानं
पिण्डयेत् २, दंशादिरक्षणार्थमवानाद्वा न हृदयं प्रच्छायं ३, वाताहतलतावन्न कम्पेत ४, नामेरुपरि जानोरधश्च प्रालम्बनं का बस्न न विदध्यात् ५, कविकवमा रजोहरणादि धार्यम् ६, अत्रसनवरीवनाग्रे करौ कार्यो ७, वधूवनात्यन्त नाम्यं चिरा, | किन्तु नाशापादौ दशौ स्थाप्ये यथा वा पादानुष्ठयोरयं दृश्यते ८, अनुप्रेक्षमाणो वानरवदोष्ठपुटौ न चालयेत् ९, सुरावन
बुडमुडयेत् १०, इतस्ततो न ध्रुवौ पालयेत् ११, आलापकसङ्ख्या नालीचालयेत् १२, यक्षाविष्टवन्न शिरःकर्म
कुर्यात् १३, मूकबम छैदकादौ हुई कुर्याद १४, अश्ववत्यादमेकमाईंच्य न विषमपादः कायोत्सर्गे तिष्ठन् १५, काकवचक्षुगोलकं । दावामेतरदिशासुन क्षिपेत १६, निगडितवत्पादौन विस्तार्यों न मीलनीयौ १७, शकटोद्धिषदंगुष्ठौ पाणी वा न मीलयेत् । Pा १८, स्तम्मे कुडयादौ वा नावष्टम्नीयात् १९।
Fallptures
%
Page #14
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगर्भः ।
॥५
..कायोत्सर्गे च oratस्त्यप्रतिलेखनायाः प्रभृतिदिवसाविचारांश्चिन्तयति मनसा सम्प्रधारयेच " सघणासणे "त्यादिमाथाचिन्तनतः । एतदती चारचिन्तनं मनसा सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थं, अन्यथा तत्सम्यक् न स्यात्, लोकेपि हि राजादीनां किमपि विलयं मनसा सम्प्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते । ततश्च नमस्कारपूर्व कायोत्सर्ग पारवा चतुर्विंशतेस्तवं पठेत् । आह च-
"कास्म्म ठिओ, निरेअकाओ निरुद्धवयपसरो । जाणह सुहुमेगमणो, मुणि देवसिआइ अरं ॥ १ ॥ परिजाणिऊण प तओ, सम्म गुरुजणपगासणेणं तु । सोहेइ अप्पर्ग सो, जम्हा व जिणेहिं atra ||२|| काउस्सग्गं मुक्ख पह-देसिअं जाणिऊण तो घीरा दिवसाइआर जाणण-ठाए ठायंति उगो ॥ ३ ॥ पणासणन्नपाणे, बेइअजदसिजका उच्चारे । समिहभावणामुत्ती, विनहायरणे[य] अहजारो || ४ || गोसे मुहणंतगाई, आलोए देसिए अईयारे । सधे समाहत्ता, हियए दोसे विवाहि ॥ ५ ॥ कार्ड हियए दोसे, जहकमें जा न ताव पारिंति । ताब सुहुमाणपाणू, धम्मं सुकं व झाइजा ॥ ६ ॥ aur " य घरे हियए, जहकर्म दिणकर अईयारे । पारिन्तु नमुकारेण, पढइ चउबीसत्थयं दंड ॥ १ ॥ " व्याख्या--' निरेजकायो' निष्प्रकम्पकायः सुखं सुखेन मुनिर्देवसिकाद्यतीचारं [जानाति], यस्माच्च जिनैः कायोत्स मणितस्तस्मात्कायोत्सर्गः कार्यः। यतश्चैवमतः 'काउ' मोक्षपथ उपचाराचीर्यकृता देशितस्तं दिवसाविचारज्ञानार्थमित्युपलक्षणं राज्यविचारज्ञानार्थं च । तत्रौवतो विषयद्वारेण तमविचारमाह-" सयणा० " ' शयनं शयनीयं संस्तारकादि
10
कायोत्सर्गदोषाणामेकोनविंशतिश
॥५॥
Page #15
--------------------------------------------------------------------------
________________
ACCI
'आसनं' पीठ(फल)कादि, अभपाने प्रतीते, तेषामविधिना ग्रहणादौ वितथाचरणोऽतिचास। चैत्यविषयं च वितथाचरणमविधिना बन्दनकरणेऽकरणे चेत्यादि, यतिविषयं वितथाचरणं च यथाऽहं विनयायकरणं, शश्या-वसतिस्तद्विषयमविधिना प्रमार्जनादौ स्यादिसंसक्तायां वा वसत इत्यादि, काय इति कायिका 'उच्चारः' पुरीषं, तद्विषयमस्थाण्डिले व्युत्सृजत इत्यादि, समितयः पञ्च, भावना-अनित्याद्या द्वारा पत्रपति, गुजयस्तित्रः, वितथाचरणं चाऽऽसामरिधिना सेवनेन विधिनासेवनेन चेत्यादि, तस्मिन् सत्यतीचारस । इत्थमतिचारमुक्ता कायोत्सर्गगतस्य मुनेः क्रियामाह-'गोस.' गोसाव-प्रत्यूषादारम्य 'मुखानन्तकादौ, मुखबसिकादौ विषये अवलोकयेत् दैवसिकानतीचासनविधिप्रत्युपेक्षितादीन , ततः सर्वान तिचारान पुखरखिकाग्रत्युपेश्वणादारभ्य यावत्कायोत्सर्गेशावस्थानं । अत्रान्तरे 'समाणइत्ता' समाप्य बुद्ध्यावलोकनेनैतान्त एते, नातः परमतिचारोऽस्तीति, ततो हृदये दोषानालोचनीयान् स्थापयेत् । 'काउं.' दोषान् यथाक्रम-प्रतिषेत्रणानुलोम्येनालोचनानुलोम्येन च, प्रतिवेवणानुलोम्यं-ये यथा सेविता:, आलोचनानुलोम्यं तु-पूर्व लघव आलोच्यन्ते पश्चान्गुरकः । यावत्र तपारयति पुरुस्तावद सूक्ष्मप्राणापान:-मूक्ष्मोच्चासनिाश्वासो धर्म शुरूं च व्यायेत् । तस्थ य घरे" इति गाथा न पूर्वगाथासम्बद्धा, किन्त्वन्यत्रत्वेति न पौनरुक्त्यम् ।
कायोत्सर्गे गुरोरयं विशेष:..." x जा देवसियं दुगुणं, चिंतेह गुरू अहिंडओ चिटुं। बहुवावारा इयरे, एगगुणं ताव चितंति ॥ १॥ पब्बइआण व चिट्ठ, नाऊण व गुरू पहुं पहुविहायं । कालेण तदुचिएणं,
'सगणासणे ' त्यादिवायार्थ द्विगुरुः परिभावयेत् । आवेकस्तु "नायम्मि दंसणम्मि" इत्यादि गाथाऽवकार्य चिन्तयेत्।
SCEISEX
Page #16
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगर्भः
रात्रिदिनातिचारालो. चनम् ।
पारेह थेष चिट्ठो वि॥२॥" चतविशतिस्तवपाठादनु जानुपाचास्यभागपिण्डिकादिप्रमृज्योपविश्य च श्रीगुरूणां बन्दनकदानार्थ मुखवत्रिका कार्य च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिखेत् । उक्तं च-"संडासए पमजिय, उवविसिअ अलग्गविअयबाहजुओ। मुहर्णतयं च कार्य, प पेहए पंचवीसइहा ॥१॥" इयं च देहप्रतिलेखना पञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयचविलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां च प्रत्येक तिम्रः प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ।
तथा मुखवत्रिकाकायप्रतिलेखनायां मनसः स्थिरीकरणार्थमेवं चिन्तयेत्-" सुत्तस्थतत्तदिट्ठी १, सणमोहतिर्ग च ४ रागतिगं ७ । देवाइतत्ततिगं १७, तह य अदेवाइऽतत्ततिग १३ ॥१॥ नाणाइतिगं १६ तह तब्धिराहणा १९ तिनि गुत्ति २२ दंडतिग २५ । इय मुहर्णतगपडिले-हणाह कमसो विचितिजा ॥ २॥ हासो रई य अरई ३, भयसोगदुगुंछया य६ वजिजा । भुअजुगलं पेहतो, सीसे अपसत्थलेसतिगं ९ ॥३॥ गारवतिग १२ च वयणे, उरि सल्लतिगं १५ कसाय च पिढे १९, पयजुगि छज्जीववहं २५, तणुपेहाए वि झाणमिणं ॥ ४ ॥जह वि पडिलेहणाए, हेऊ जिअरवणं जिणाणा य । तह वि इमं मणमक्कड-निज्जतणथं मुणी विति॥५॥" इति ।
तदनु वन्दन के दद्यात् , एतद्वन्दनं च कायोत्सर्गावधारितातीचारालोचनार्थ । वन्दनं च द्वात्रिंशद्दोषरहितं पश्चविंशस्यावश्यकपियुद्धं च विधेयं । उक्तं च-"उद्धडिओ सविणयं, विहिणा गुरुणो करेइ किहकर्म। यत्तीसदोस.
12
Page #17
--------------------------------------------------------------------------
________________
रहियं पणवीसावस्सयविसुद्धं ॥१॥ थद्ध १ पविद्ध २ मणादिय ३-परिपिंडिअ४ मंकुसं ५ झसुव्वत्तं ६ । कच्छवरिंगिय ७ टीडगई ८, ढङ्करं ९ वेईयाबद्रं १० ॥२॥ मणदुट्ठ ११ भट्ट १२ तजिय १३-सह १४ हीलिंग १५ तेणियं १६ च पडिणीयं १७ । दिट्टमदिटुं१८ सिंग १९, कर २० मोअण २१ मृण २२ मूयं च २३ ॥३॥ भय २४ मित्ती २५ गारव २६-कारणेहिं २७ पलिउंचियं २८ भयंत २९ च । आलिद्धमणालिद्धं ३०, चूलिय ३१ बुडुलित्ति ३२ बत्तीसा॥४॥" ___-व्याख्या-'स्तब्ध' यशावादिस्टमोदते १, पवि-बन्ददश्य नश्यति २, अनादृत-अनादरं सम्भ्रमरहित वन्दते ३, परिपिण्डित-प्रभूतानेकवन्दनेन वन्दते, आवर्तान् व्यञ्जनाभिलापान वा व्यवच्छिन्नान कुर्वन् ४, अश- 1 असंवद्रजोहरणं करडू येन गृहीत्वा वन्दते अथवा चोलपट्टादावुपकरणे इस्ते वा गुरुं धृत्वोपवेश्य वन्दनं ददाति ५,
योद्धृत्त-एक बन्दित्वा द्वितीय मत्स्यवद्दुतरेचकावर्तेन द्वितीयपार्श्वन परावर्तमानो बन्दते ६, कच्छपवद्रियान्वन्दते ७, तिडवदुत्प्लुस्योत्प्लुत्य विसंस्थुलं वन्दते ८, महता शब्देनोचारयन्वन्दते ९, जानुनीरूपरि हस्तौ निवेश्याधौं वा पार्श्वयोवा उत्सने वा एकं वा जार्नु करद्वयान्तः कृत्वा वन्दते १०, वन्द्यो हीना केनचिद्गुणेन तमेव मनसि कृत्वा साछ्यों वन्दते ११, क्रोधाच्मातो वन्दते १२, न इप्यसि न प्रसीदसि काष्ठशिव इवेत्यादितजैयन्त्रकुल्यादिभिर्वा तर्जयन् वन्दते १३, माठचना विधम्माथे वन्दते ग्लानादिव्यपदेश का कृत्वा न सम्यग् वन्दते १४, किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते १५, मा में लापर्व भवत्विति परेम्य आत्मान गृहयन् स्वेन इव वन्दते १६, आहारादिकाले वन्दते १७, (अन्येनान्तरित।) तमसि ।
13
Page #18
--------------------------------------------------------------------------
________________
:
प्रतिक्रमण हतुगमः।
-:
व्यवहितो वा (मौनं विधायास्ते, न तु वन्दते, दृश्यमाणस्तु वन्दते १८, उत्तमा कदेशेन वन्दते १९, करं मन्य मानो वन्दते, वन्दनकननिर्जरार्थ २०, नान्यथा मोक्ष इति वन्दते २१, व्यसनाभिलापावश्यकैरसम्पूणे २२ आलापकाननुचारयन् वन्दते २३, 12 दोपा मा गच्छादिभ्यो निटियस्विति भवन बन्दले २४, मैटीनिमित्त २५, गोस्वनिमित्त-विदन्तु मां सामाचारीकुवलोऽयमिति आवश्य२६, ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीत्यादि २७, अवन्दित एव देशादिकथां करोति २८, काश्व। भजन्त बन्दते, भजति मजिष्यतीति वा बुख्या २९, आश्लिष्टानाश्लिष्ट, अब चतुर्भङ्गी-रजोहरण कराम्पां श्लिष्यति शिरश्च, एष शुद्धा १, रजोहरण न शिरः २, शिरो न रजोहरणं ३, उभयमपि न ४, शेषत्रिपु दोषः ३०, वन्दित्वा पश्चादाई मस्तकेन वन्दे' इति वक्ति ३१, उल्मुकमिवान्तेन गृहीत्वा रजोहरणं भ्रमयन् बन्द ते ३२ ।
पञ्चविंशतिरावश्यकानि चैतानि-" दुपवेस २ महाजायं ३, दुओणयं ५ पयडवारसावत्तं १७ । हगनिवमण १८ तिगुत्तं २१, चउसिरनमणं २५ ति पणवीसा ॥१॥ एवं विधिना कन्दनं प्रदाय सम्पगवताना पूर्व कायोत्सर्गे स्वमनोऽवधारितान् देवसिकातीचारान् “ इच्छाकारेण संदिसह भगवन् देवसिय आलोएमि?" इत्यादि सूत्रं चारित्रत्रिशुद्धिहेतुकमुच्चारयन् श्रीगुरुसमक्षमालोचयेन् । आह च-" अह सम्ममवणयंगो, करजुयविहिधरियपुत्तिरयहरणो । परिचितिएझ्यारे, जहकर्म गुरुपुरो विघडे ॥१॥" एवं देवसिकातीचारालोचनानन्तरं मनोवचनकायसकलातीचारसवाहक सवस्स वि देवसिय" इत्यादि पठेत् । 'इच्छाकारेण संदिसह भगवन् ! " इत्यनेनानन्तरालोचितातीचारप्रायश्चित्तं च मायेत् । गुस्वच " पडिकमह" इति प्रतिक्रमणरूपं प्रायश्चित्तमुपदिशान्ति, तब दशः
CIRCT 4105
BRITERTAINMENT
Page #19
--------------------------------------------------------------------------
________________
विध प्रायश्चित्ते द्वितीयप्रायश्चित्तरूपं, प्रथमप्रायश्चित्तं वालोचनारूपं प्रा(? प्र)कृतम् । दवविध चैत्र
आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा बिउस्सग्गे ५।
तब ६ सय ७ भूल ८ अणवठ्ठया य ९पारंचिए १० वेध ॥ १ ॥ व्याख्या-तत्र 'आ' इति मर्यादया 'लोचनं ' गुरुसमक्षं प्रकटीकरणमालोचनं, तच्च गमनागमनादिष्ववश्यकार्येषु सम्यगुपयुक्तस्य निरतिचारस्य, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात्तथा छअस्थस्य, न तु केवलज्ञानिना, [तस्य ] कृतकृत्यत्वेनालोचनाया अमावात् । अयमर्थः-सर्वस्मिन्नपि क्षेत्रप्रतिलेखन-स्थण्डिलान्वेषण-शैक्षनिष्क्रमण-संलेखनादिकरणीयव्यापारे हस्तशताबहिराचरिते गुरोरनालोचितेऽशुद्धः समित्याद्यतिचारलेशवान् , आलोचर्यस्तु शुद्धा, हस्तशतमध्याचरितं तु किश्चित्तश्रवणादिकमालोच्यते किश्चिच खेल-सिद्धान-जल्ल-निविशनो स्थान-विजम्भणा-कुश्चन-प्रसारणो-महास-निश्वासादिक नालोच्यते । नन्वेवंविधस्यान्यथापि शुद्धिरेव, यथासूत्रं प्रवृतेः, सत्य, यावेधानिमिचाः सूक्ष्माचावक्रियाः समित्याद्यतिचारलेशरूपास्तासां शुख्यर्थमालोचना ।
ननु करणीयेषु यथोक्तविधिकृत्येष्वपि यद्यालोचनाप्रायश्चित्वं तर्हि न किमपि कर्तव्यं, व्रतमादाय प्रथममेवानशनं कार्य, तम, एवं सति तीर्थोच्छेदः, का केन विवोधयिष्यते । किञ्च-न खलु मालिन्याशया वस्त्राणि न परिधीयन्ते, अपरिधाने हिदा विवखतया सर्वेषां पशुत्वापत्तिस्ततः परिधीयन्त एव, जातमालिन्यानि च जलेन प्रक्षालय निर्मलीक्रियन्ते, एवं पारित्रमपि करणीययोगकरणे सातातिचारलेशमलमालोचनाप्रायश्चित्तबलेन विशोध्य निर्मलीकार्य १। [ईर्यायां कथा कथयेत् गृहस्थ
हा 15
.
Page #20
--------------------------------------------------------------------------
________________
प्रतिक्रमण
॥८
॥
*
भाषया दरस्वरेण वा वदेत् २, एपणायामनुपयुक्तः ३ भाण्डोपकरणस्यादाने निक्षेपे वाऽप्रमार्जयिता ४, अप्रत्युपेक्षिते स्थ- प्रायश्चित्त
पिताम्य दनपिडले उच्चारादीनां परिष्ठापयिता, न तु हिंसादोषमाप ५, मनसा दुश्चिन्तितं ६, वचसा दुर्भाषितं ७, कायेन दुवेष्टितं कृतं स्यात् ८, कन्दपों हासो वा ख्यादि । कथा क्रोधादयः विषयेष्वमिङ्गश्च सहसाऽनाभोगतो वा कृता स्यात् , आचार्यादौ विधत्तम्। मनसा द्वेषादौ चान्तरमाषादिकतो, तचापरी गमनादौ "इच्छामिच्छासहकारा"धकरणे मिथ्यादुष्कृत* ] ईर्यासमित्यादौ सहसात्कारतोऽनामोगतो वा पधि कथादिकथन-गृहस्थभाषामापणादिप्रमादेन मिथ्याकरणे मिथ्यादुष्कृतरूपं प्रतिक्रमण, एतच मिथ्यादुष्कतेनैव शुक्ष्यति, नहि गुरूणामालोच्यते । शब्दादीन्द्रियार्थाननुभूय कस्यापि संशयः स्यात्-यच्छब्दादिषु रागद्वेषौ गतोऽहं न वेति, ततो यच्छताविषये आलोचनापूर्व मिथ्यादुष्कृतेन शुख्यति तन्मिश्र, रागद्वेषौ गतोऽहमिति निविते तु सपः प्रायश्चिसम् ३ । अनेषणीयेऽशनादिके शुदखुळ्या गृहीते पवादशुद्ध शाते प्रथमपौरुष्यामानीतं चतुर्थपौरुषीं यावद्धृतं तथा अर्द्धयोजनातिक्रमेण नीतमानीतं वा तस्मिन् कालक्षेत्रातीते उद्गतानस्तमितबुख्याऽनुगतेऽस्तमिते वा सूर्य मक्तादौ गृहीते व त्यागेनैव शुद्धिस्तद्विवेका४। यत्कायचेष्टानिरोधोपयोगमात्रेण दुःस्वप्रजनितादि शुद्धयति तदव्युत्सर्गः५। यत्र सचिचपृथिव्यादिसबहादौ निर्विकृतिकादिषण्मासान्तं तपो दीयते तत्तपः ६। यस्मिन् व्रतारोपणकालादारभ्याहोरात्र| पश्चकादिना क्रमेण सन्दषितपूर्वपर्यायव्यवच्छेदः शेषपर्यायरक्षानिमितं क्रियते, दुष्टव्याधिषितदेहेकदेशच्छेद इव शेषाव| यवरक्षार्थ, तच्छेदा, इदं च तपोदुर्दमो या षण्मासक्षपकोऽन्यो वा विकृष्टतपाकरणक्षमस्तपसा गर्वितः स्याद्यथा 'किं ममा
* प्रल्हापनपुरसत्कप्रतावास्येसविहान्तर्गतः पाठः ।
*
*
....16
Page #21
--------------------------------------------------------------------------
________________
नेन प्रभृतेनापि तपसा क्रियते ?' इति, तपोऽममों का ग्लानासहबालवृदादिस्तधाविधतप:श्रद्धानरहितो निष्कारणमपवाद रूचिळ तस्य ज्ञेयम् ७ । आकुठ्या पञ्चेन्द्रियवधे, दर्पण मैथुने, मृपाचादादत्तादानपरिग्रहेषु उत्कृष्टेषु सेवितेषु, आकुवा पुनः पुनः सेवियुवा मूल-गोपि सहसा कार्य ८ मष्टिमुष्ट्यादिमिर्मरणनिरपेक्षतया स्वस्य परस्य वा घोरपरिणामतः प्रहरण, तेनातिसक्लिष्टमना न तेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात, उचितं चोत्थाननिषिदनाद्यशक्तिपर्यन्तं, स हि यदोस्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान प्रार्थयते-'आर्या ! उत्थातुमिच्छामी 'त्यादि, ते तु तेन सहा वन्त स्तत्कास्यन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते ९ । स्वलिहिनी-नृपमार्यादिसेवा-लिङ्गिपात-माजवधादिमिरच्या क्तलिङ्गभूतां जिनकल्पिकामानां क्षेत्रावहिःस्थानां सुविपुलं तपस्तपस्यता महासत्वानां पूरीणामेव जघन्यतः षण्मासानुस्कृष्टतो द्वादशवर्षाणि पाराग्निक, ततोऽतिचारपारगमनानन्तरं प्रवाज्यते, नान्यथा १०
तत्रोपाध्यायस्य येषु येवपराधेषु पाराश्चिकं तेष्वपि बहुशः सेवितेत्रनवस्थाप्यमेव, उपाध्यायस्थानवस्थाप्यान्तस्यैव प्रायश्चित्तस्योक्तः, सामान्यसाधूनां तु नवमदशमप्रायश्चित्ताहोपराधेश्वषि मूलान्तमेव प्रायश्चिनं । तथाऽनवस्थाप्यं जघन्यतः पण्मासानुल्कृष्टतस्तु वर्ष; इदं च तीर्थकरगणधरप्रवचनाद्यधिक्षेपकारिणामाशातनाऽनवस्थाप्यमाश्रित्योक्तं, हस्तताडन-साध
मिकान्यधार्मिकस्तैन्यकारि-प्रतिसेवनाऽनवस्थाप्यस्य तु जघन्यतो वर्ष उत्कृष्टतो द्वादश, एण्वन्त्यद्वयं चतुर्दशपूर्विप्रथम- । IPसंहननिनोऱ्यावच्छिन्नयोर्व्यवच्छिन्नं, अष्टविघं त्वाय दुष्प्रसमान्तम् ।
अतिक्रमणमित्यस्य चायमर्थ:-" स्वस्थानाचत्परस्थान, प्रमादस्य वशागतः। तत्रैव क्रमणं भूया,
RECECASED
..
...
17
Page #22
--------------------------------------------------------------------------
________________
प्रतिक्रमण
RSA
प्रतिक्रमणमुच्यते ॥ १॥" तश मिथ्यादुष्कतादिरूपं, उक्तं च-"पतिकमणं १ पसिअरणा २, पडिहरणा ३|| प्रतिक्रमवारणा ४ नियत्ती य५। निंदा गरिहा ७ सोही ८, पडिकमणं अट्ठहा होई ॥१॥"
जपर्यायाततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्थाप्रसङ्ग भीतेन पदे पदे संवेगमापद्यमानेन देशमभकादीन देहेगणयता साधुना इह सर्व पश्चपरमेष्ठिनमस्कारपूर्वकं कर्म कर्त्तव्यं इत्यादौ स पठ्यते, समभावस्थेन प्रतिक्रमितव्यमित्यतः सामायिकसूत्र करेमि ! सामाइय" इत्याधियार्यते, पदनन्तरं मङ्गलार्थ " चत्तारि मंगल"मित्यादि मण्यते, अथ देवसिकाद्यतीचाराणामोधालोवनाथं "इच्छामि पडिमिउं जो मे देवसिओ अईयारो कओ" इत्याभिधीयते, विभागालोचनार्थ तु गमनागमनातिचारप्रतिक्रमणरूपा ईपिथिकी, अनु च शेषातिचारप्रतिक्रमणार्थ मुलसाधुप्रतिक्रमणसूत्रं पठ्यते, याब " त्तस्स धम्मस्स "ति । श्राद्धस्तु आचरणादिना नमस्कार "करेमि भंते !०, इच्छामि पडिमिउं." इति सूत्रपूर्वकं श्राद्धप्रतिक्रमणसूत्रं कथयति । तदनु सकलातीचारभारनिवृपयाऽपगततद्भारो लघुभूत उत्तिष्ठति, तथा चाह-"कयपावो वि मणुस्सो, आलोइय निदिय गुरुसगासे। होइ अहरेगलहुओ, ओहरि-16 भरुव्व भारवहो ॥१॥"
इह च चतुर्दा पापकर्म स्पृष्टबद्धनिधत्तनिकाचित मेदान, यथा शूचीपुजोऽन्योन्यस्पृष्टस्तावत्तिष्ठति यावत्करादि: कस्यापि न लगति, तल्लगने तु विशीर्यते, एवं यत्कर्म सोपयोगस्थापि सहसाका रेण लग्न निन्दागहोम्यां विलीयते, तदाय, | प्रसनचन्द्रस्येव १ । स एव शूचीपुओ यदा गुणबद्धो बन्धे छोटित एव पृथग्' भवति, एवं पत्कर्म विकथादिप्रमादजात
Page #23
--------------------------------------------------------------------------
________________
प्राणातिपातादिदोषैर्बद्ध मालोचनाप्रतिक्रमणाम्या श्रीयते तद्व, मृगावत्यतिमुक्तकादेखि २ । स एव चन्यतया चिरात्रFarta frostofथो बद्धस्तलक्षणाग्निताप-लोष्टवर्षेणाविबहुपक्रमेणैव पृथक्स्यादेवं यत्कर्म धानवमनादिदर्पेण उपेत्य करणरूपाय वार्जितं चिरमनालोचनाजी प्रदेशैः सह गाई बर्द्ध तीवम गुरुदत्त घोरयाण्मासिकादितपसा याति तनिषय, येनावेरिव ३ स एवाग्निमात लोहः पिण्डीभूतः स चेद्भवा घव्यते तदा नवीना एव भवन्ति एवं जानता जीवेन कृतं यत्कर्म ' भव्यमेतचके, पुनरप्येवमेव विधास्वामी 'ति पुनः पुनरनुमोदितं जीवप्रदेशैः सह गाडेकत्वं प्राप्तं तच्च यथा कृतं तथैत्र वेदनेन गुरुदत्तघोरतस्तपसा वा क्षीयते तचतुर्थ श्रेणिकादेखि ४ | after निन्दालोचनाप्रतिक्रमणादिभिः स्पृष्टवद्वयोरपगमः ।
एवं च द्रव्यतो भावतकोत्थाय " अभुडिओभि " इत्यादिसूत्रं प्रान्तं पठति, आह च - " अह उवविसित्त सुत, सामाइयमाइयं पदिय पयओ । 'अम्मुद्दिओमि 'इवाइ, पढह दुहउडिओ बिहिणा ॥ १ ॥ ततः प्रतिक्रान्तातिचारः श्रीगुरुषु स्वकृतापराधक्षमणकार्थं वन्दनकं ददाति यदुक्तं
पडिकमणे १ सज्झाए २. काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोयण ६ संघरणे ७, उत्तम य ८ चंदणयं ॥ १ ॥
व्याख्या प्रतिक्रमणे सामान्यतत्वारि वन्दनानि द्विकद्विकरूपाणि स्युः १ | स्वाध्याये - वाचनादिविषये त्रीणि " सज्झाए वंदित्ता पट्टवेह पढमं १, पट्टचिए पवेयतस्स बीयं २, पच्छा उहिं समुहिं
पढइ उस मुद्दे -
10
Page #24
--------------------------------------------------------------------------
________________
अतिक्रमण हूँ हेतुगर्मः।
चंदनक दानस्थानानि।
सर्वदणाणमिहेवंऽसम्भावो । तओ कालवेलाए वंदिउ पडिकमह, एवं तयं ३" पूर्वाह सप्त अपराहेऽपि सप्त । अनुल्लावन्दनानां स्वाध्यायेम्वेवान्तावात् । एवमेतानि धुवाणि प्रत्यह १४ मन्ति २। कायोत्सर्गोऽत्रैव वक्ष्यमाणो व्यादिलोगस्संरूपा, यो वा विकृतिपरिभोमायाचाम्लविसर्जनार्थ क्रियते ३ । अपराधो गुरुविनयलङ्घनरूपो, यतस्तं वन्दित्वा शामयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४। माघूर्णके ज्येष्ठे समागते ५ । आलोचनायो विहारापराधमेदमिनायां ६ । संवरणे भुक्तानन्तरप्रत्याख्यानेऽभक्तार्थ गृह्णतः संपरणं वा, तस्मिन् ७ । उत्तमार्थेऽनशनसलेखनायाँ ८ । इति पश्चप्रभृतिषु साधुषु सत्सु त्रीन् श्रीगुरुप्रभृतीन क्षमयेत् पञ्चकमध्ये तु ज्येष्ठमेवैकं, आचीर्णाभिप्रायेणेदमुक्तं, अन्यथा गुरुमादि कृत्वा ज्येष्ठान क्रमेण सर्वान् क्षमयेत् । [ इदं च वन्दनक 'मल्लियावणवंदणय 'मित्युच्यते, आचार्यादीनामाश्रयणायेत्या, इत्युक्तं प्रवचनसारोद्धारपृचौ, ततश्च' इत्यधिकं पालणपुरीयप्रती।] .. तदनु च कायोत्सर्गकरमार्थ “ पडिकमणे १, सज्झाए २, काउस्सग्गा." इत्यादिवचनाद्वन्दनकदानपूर्व भूमि प्रमृज्य "जे मे केइ कसाया" इत्याद्यक्षरसूचितकपायचतुष्टयात्प्रतीपक्रमणमनुकुर्वचिव पश्चात्पदैरवग्रहावहिनिस्मृत्य "आयरियउवज्झाए" सूत्रं पठति । आह च-" दाऊण वंदणं तो, पणगाइसु जइसु खामए तिनि । किडकम्म करिय ठिओ, सट्टो गाहातिगं पढइ ॥१॥" आलोचनाप्रतिक्रमणाम्यामशुद्धानां चारित्रादिवृहदतीचाराणां शुख्यर्थ कायोत्सर्गविधान, तत्रायवास्त्रिशुद्ध्यर्थ कायोत्सों विधीयते, चारित्रं च कपायविरहेण शुद्धं भवति,
सहो' इत्यनेनात्रापि श्राखानामेवास्य भणनीयता प्रोक्ता, यश्च योगशासवृत्ताक्ये "शब्दो निष्काशितो मुद्रापकसंशो.
20
Page #25
--------------------------------------------------------------------------
________________
TRE
तदभावे तस्यासारवाद , उक्तं च-"सामण्णमणुचरंतरस, कसाया जस्स उकडा हुँति । मनामि उच्छुपुष्फ व, निरमा कस लाना सुवि उब्रममाणं इत्यादि च । ततश्चारित्रप्रकर्षकृते कषायोपशमाय च "आयरिउवज्झाए " इत्यादिगाधात्रयं पठित्वा चारित्राचारातिचाराणां " पडिकमणासुदाण" मिति वचनात्प्रतिक्रमणेनाशुद्धानां विशुद्धिनिमितं कायोत्सर्ग चिकीर्षुः "करेमि भंते ! सामाइयं" सूत्रत्रयं पठति, चतुर्विशतिस्तवद्वयं चारित्रातिचारविशुसर्थ कायोत्सर्ग चिन्तयति। आह च- इय सामाझ्य उस्सग्गे, सुत्तमुच्चरिय काउस्सग्गठिओ। चिंतह उज्जोअदुर्ग, चरित्त अइयारसुद्धिकए ॥१॥"
इह चाह-ननु करेमि भंते ! सामाइय"मिति सूत्रस्यादौ प्रतिक्रमणसूत्रकथनक्षणे तृतीयवार पुनरिहोचारणं धकाभ्यां तत्वपूर्वजोक्तेविरुद्ध विहितं, यत उक्त सेनप्रोचरे-"आयरियउवमाए" इत्यादिगाथात्रयं केचन न पठन्ति, वदन्ति च योगशास्त्रवृत्ती काउण वंदणं तो" इत्यत्र श्राद्धानामेव प्रोक्तमस्ति, म यतीनामिति प्रमोऽत्रोत्तरी-योगशास्त्रवृत्तिजीणेपुस्तकपटक विलोकित, सत्र सर्वत्रापि “काऊम बंदणं तो" इति गाथायाः पाठः । सढो' इति पदेनैव संयुक्तो दृश्यते, तत्र : अशठा' इति | व्याख्यानेन साधुनाबयो समानमेवावश्यककर्तव्यं दृश्यते, तथापि मावदेवसरिकृतसामाचार्या अचूर्णावेतद्गाथात्रयं केषानि
मतें साधयो न पठन्तीति प्रोक्तमस्ति, तन्मतान्तरम् ॥ १४५ ॥ ३ पत्र ६२ ॥ अत्र 'कारस्यैकत्वं विधाय 'सढो' इति शब्दालेखन ' अशठा' इत्यनिष्काशन तथा 'सो' इत्यत्र स्पष्ट एवैकवचने ' अशठा' इति बहुवचनान्ततया निर्देशयापि स्वमतपोषणरसिकतैब व्यक्ति, वस्तुतो विमयमाणे सहो' इति शब्दस्तस्य चार्यः । श्राद्ध' इत्येव युक्तियुक्तः ।
Page #26
--------------------------------------------------------------------------
________________
प्रतिक्रमण
कायोत्सर्गअयस्य हेतवः।
किमर्थ ? उच्यते-समपि धर्मानुष्ठानं समतापरिणामे स्थितस्य मफलं भवतीति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुन- स्तस्मृत्यर्थ तदुच्चारण । आह च-" आइमकाउस्सगे, पहिकमत अकाउ सामइयं । तो किं करेह पीय, तयं च पुणो वि उस्सरगो॥१॥ समभावम्मि ठियस्म, उस्सग्गं करिय तो पडिकमई। एमेव य समभावे, ठियस्स तयपि उस्सगो।।२॥ सज्झायझाणतवओ-सहेसु उवएसथुइपयाणेमुं । संतगुणकित्तणेसुं, नहुँति पुणहत्तदोसाओ ॥३॥" चारित्राचारविशुद्धिहेतुं कायोत्सर्ग च पारयित्वा "जुगवंपि समुप्पन्नं, सम्मत्तं अहिंगम चिसोहेछ । जह कयग १ मंजणाई २, जलदिवीओ २ विमोहंति ॥१॥ जहजह सुज्झइ सलिलं, तह तह रूवाईपासह दट्ठा । इय जहजह तत्तई, तहतह तत्तागमो होह ॥ २॥ कारणकजविभागो, दीवपगासाण जुगवजम्मेवि । जुगवुष्पन्नपि तहा, हे ऊ नाणस्स सम्मत्तं ॥ ३ ॥" इत्यादिहेतुभि नादर्शन गरिष्ठ, इत्यादि कारगञ्जनाचासत्पूर्व दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्यमत्वेनासनोपकारिताच्छ्रीऋषभादिस्तुतिरूपं चतुर्विशतिस्तव "सञ्चलोए अरिहंतचेइयाण "मित्यादिसूत्रं च पठित्वा तदर्थमेत्र कायोत्सर्गमेकचतुर्विशतिस्तपचिन्तनरूप कुर्यात् । तं च तथैव पारयित्वा श्रुतवानाचारविशुयर्थ " पुकवरवरदीवड्डे" इत्यादिसूत्रं “ सुअस्स भगवओ करेमि काउस्सग्ग" मित्यादि च पठित्वैकचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचरणसमाचरणफलभूनानां सिद्धानां "सिद्धाण बुद्धाण "मिति सिद्धस्तवं पठति । आह च"विहिणा पारिय सम्मत्त-मुद्धिहेडं च पढिय उज्जोयं । तह सव्वलोभ अरिहंत-घेइयाराहणुस्सगं ॥१॥
4
॥११॥
22
Page #27
--------------------------------------------------------------------------
________________
%A
कार्ड उज्जोअगरं, चितिय पारेइ सुन्द्रसम्मत्तो । पुकवरवरदीचडूं, कहा सुआराहणानिमित्तं ॥ २॥ पुण पणबीसुस्मासं, काउस्सग्गं कुणइ पारए विहिणा। तो सयलकुसल किरिया-फलाण सिद्भाण पढइ धयं ॥३॥"
इह चतुर्विशतिस्तबद्वयचिन्तनरूपो द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः, अस्मिंश्च पूर्वोक्तयुक्त्या चारित्राचारस्य शानाद्याचारेभ्यो वैशिष्ट्यादिना चतुर्विशतिस्तबद्वयचिन्तनं मम्माम्यने, नातनयोः, तृतीयो दर्शनाचारशुद्धिहेतुश्चतुर्थों ज्ञानाचाराशुदितुः । आह -"नभुकार चउच्चीसग-किड़कम्मालोअणं पडिक्रमणं । किइ कम्मदुरालोइयदुप्पडिक्कते य उस्सग्गो ॥ १॥ एस चरित्नुस्सग्गो, सणसुद्धीद्द तयओ होइ । मुअनाणस्म चउत्यो, सिद्धाण थुई य किइकम्मं ॥ २॥" दिवसातिचारचिन्तनार्थ प्रथमश्चारित्राचारशुदिहेतुः कायोत्सर्गः, द्वितीयोऽपि चतुविशतिस्तबद्वयचिन्तनरूपस्तदेतरेव कायोत्सर्गः “दुन्नि य हुंति चरित, ईसणनाणे य इकइको अ" इति वचनात् ।
इह च सकलकुशलानुष्ठानफलभूताः सिद्विपदप्राप्ताः सिद्धा एव । यदाह-"जिणधम्मो मुववफलो, सासयसुक्नो जिणेहिं पन्नत्तो। नरसुरसुहाई अणुसं-गियाई इह किसिपलालुब्ब ॥१॥" साम्राज्यस्वर्गाद्युपभोगसुखानाच
सम्यक्फलत्वं न स्यात्, यत उक्तं-" कह ने भण्णइ ? सुक्वं, सुचिरेणवि." इत्यादि । सर्वासामपि क्रियाणां फलं | पर्यवसाने एव स्यात् , नाक, वृक्षादावपि फलस्य तथा दर्शनात् । उक्तं च-"मूलाउ बंधप्पभवो दुमस्स, खंघाउ । पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता, तओसि पुष्पं च फल रसो अ॥१॥" तथा च सिद्धसकलकुशलानुष्ठानस्य सिद्धा सम्यफलमिति, ततो युक्तं ज्ञानदर्शनचारित्रफलभूत सिद्धम्मरण, तदनु श्रीवीरं वन्दते, सम्प्रति
SHIK
23
Page #28
--------------------------------------------------------------------------
________________
कायोत्सर्ग
येऽपि भिमलोग
सचिन्तने # हेतवः।
प्रतिक्रमण तख तीर्थसहावेन विशेषतः स्मरणीयस्वाद । सदनु महातीर्थस्वादिनोजयन्तालवणं श्रीनेमि, ततोऽपि चाटापदनन्दीश्वरादि- हेतुगमःबहुतीर्थनमस्काररूपां चत्तारि अट्ट दसे "त्यादि पठन्ति । 18... एवं चारित्राचार-दर्शनाचार-बानाचाराणां बुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकस्वात्तस्य समृद्धधर्थ 'सुअ-
देवयाए करेमि काउस्सरगं, अन्नत्थे 'त्यादि पठित्वा श्रुतदेवताकायोत्सर्ग कुर्यात, तत्र च नमस्कार चिन्तयति, देवताबाराधनस्य विमानसापलेला कुना जान चायापोरस इत्यादि हेतः सम्भाव्यः । पारयिस्वा च तस्याः स्तुति । पठति “सुदेवया भगवई " इत्यादि। ___*[ननु चुतरूपदेवतायाः श्रुतसमृक्षार्थ युक्तः कायोत्सर्गः, अतभक्तानावरणादिकर्मक्षपणद्वारा श्रुतसमृदिहेतुत्वेन सुप्रतीत्वाव, श्रुताधिष्ठातृदेवतायास्तु म्यन्तरादिप्रकाराया न युक्ता, तस्याः परकर्मक्षपणे असमर्थत्वेन श्रुतसमृदयहेतुस्वाद, श्रुतरूपदेवतायास्तु तृतीयकायोत्सर्गे स्मृति वैव, तम, श्रुताधिष्ठातृदेवतागोचरधुमप्रणिधानस्यापि स्मनुः कर्मवयहेतुत्वेनामिहितत्वात् , तदुक्तं-" सुयदेवयाह जीए, संभरणं कम्मक्खयकर भणिय । नस्थित्ति अकबकरी, पवमासायणा तीए ॥१॥" एवं च क्षेत्रदेवताऽपि स्मृतिमईति यस्याः क्षेत्रे स्थितिविधीयते, ततस्तस्याः कायोत्सर्गानन्तरं स्तुति भणति, पच प्रत्यई क्षेत्रदेवतायाः स्मरण तत्तृतीयतेऽभीक्ष्णावग्रहयाचनरूपभावनायाः सत्यापनायें सम्भाव्यते । [ननु श्रुतदेवता क्षेत्रदेवतादीनां कायोत्सर्गकरणं न युक्तं, मिथ्यात्वप्रसक्त। नै, पूर्वधरादिकालेऽपि एतत्कायोत्सर्गस्य - नास्येतचिन्हान्सविन्यस्तौ पाठी प्रहादनपुरीयप्रती ।
RANASI
24
___HARE WAIIMa
Page #29
--------------------------------------------------------------------------
________________
U
क्रियमाणत्वेन सम्भाव्यमानत्वात् यत:- " आवस्सपलहुगुरु-वित्तिचुण्णिभासेसु पक्खियाईसु । पक्षयणसारुद्वारे, सुयदेवपाइ उस्सग्गो ॥ १ ॥ " तथा " प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधून् । आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये || २ ||" इति श्रीआवश्यक बृहद्वृचौ हरिमन्द्र [मूरि] कृतो नमस्कारः । " आयरणा सुयदेवय- माईणं होई उस्सग्गो ॥ " इति पञ्चस्तुके । श्रीवीरनिर्वाणाद्वर्षसहस्रे पूर्वश्रुतं व्यवि श्रीहरिस्तदनु पञ्चपञ्चाशता वर्दिवङ्गताः, ग्रन्थकरण कालाञ्चाचरणायाः पूर्वमेव सम्भवात् श्रुतदेवतादिकायोत्सर्गः पूर्वघरकालेऽपि सम्भवति, अतो युज्यते कर्तुम् । ]
ततः पञ्चमङ्गलभणनपूर्वकं सण्डासकं प्रमृज्योपविशति, यदुक्तं-" अह सुअसमिद्धिहेउ, सुअदेवीए करेइ उस्सगं । fine art, air व देई व ती हुई ॥ १ ॥ एवं खेत्तसुरीए, काउस्सग्गं च कुणइ देइ थुई। पढि व मंगल-सिपमा संडासं ॥ २ ॥ " उपविश्य व पूर्ववद्विधिना खत्रिको कार्य च प्रतिलिरूय - श्रीगुरूणां वन्दन के दar raमो अणुसद्वि " मिति + मणित्वा जानुभ्यां स्थित्वा कृताञ्जलि" नमोऽर्हस्सिद्धे "ति पूर्वक स्तुतित्रयं पठति । आह च " पुत्रविहिणेव पेहिय, पुतिं दाऊण वंदणं गुरुणो । इच्छामो अणुसद्विति, भणिय जाणूर्हि तो ठाइ ॥ १ ॥ "
पूर्वोवन्दकदाने श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्माकमाइया प्रतिकान्त 'मिति विज्ञपनार्थ, निकानां "सामाहयच उचीसस्थओ " इत्यादिभानं शाखोसीनं स्वपूर्वजोक्तेापि विरुद्धम् ।
2.5
Page #30
--------------------------------------------------------------------------
________________
प्रतिक्रममा
tainin:
मो०' इत्कस्था।
लोकेऽपि च राजादीनामादेवं विधाय प्रणामपूर्वकं तेषामादेशकरणं निवेबते, एवमिहापि शेवं, यदाह*सुकयं आणत्तंपिव, लोए काऊण सुकयकिड़कम्मा! बतिआ थुईओ, गुरुयुहगहणे कए तिनि ॥१॥"
व्यारूपा-यथा रामा मनुष्या आज्ञप्तिकया प्रेषिताः प्रणम्य यान्ति, तां व सुकतामप्यानप्तिं कृत्वा पुनः प्रणम्य निवेद-- यन्ति, एवं साघवो गुरुसमादिष्टा वन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकतकृतिकर्माणः सन्तो गुरोनिवेदयन्ति । तो गुरुष विनयहेतोस्तावतिष्ठन्ति यावद् गुरुवः प्रथमस्तुतिग्रहणं कुर्वन्ति, समानायां च स्तुतौ बर्द्धमाना स्तुतिः पठन्ति । एत सम्भाव्यते वन्दनकान्ते “ इच्छामो अणुसट्टि" मिति दर्शनात् । एतदर्थवाय-' इच्छामो 'ऽभिलपामोऽनुनास्तिगुर्वाज्ञा प्रतिक्रमण कार्य मिस्येवरूपा, तां च वयं कृतवन्तः स्वाभिलाषपूर्वक, न तु राजवेष्यादिन्यायेन, इत्यं सम्माजनाविधान "इच्छामो अणुसहि" मिति मकनानन्तरं श्रीगुरूणामादेवस्य श्रवणाद । अन्यत्र चायं श्यते, यथा सम्पन्नसामायिकायारोपणे क्रायुदेशादौ वा, एवं व प्रतिक्रमणकरणं सम्पूर्ण समजनि, तत्सम्पूर्णीमवनाच सम्पबानिर्भरप्रमोदप्रसराकुला बर्द्धमानस्वरेण वर्दमानावरं श्रीवर्द्धमानस्तुतित्रयं "नमोस्तु वर्द्धमानाये" त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुती,पाक्षिकादिप्रतिक्रमणे तु श्रीगुरुपर्वणोम्शेिषबहुमानसूचनार्थ तिसम्वपि स्तुति' भणितामु सतीषु सर्वे साधना श्रादाबमपद पठन्ति । "बालनीमन्वमूर्खाणां, नृणां चारित्रकाक्षिणां । अनुग्रहार्थ सर्वज्ञैः, सिद्धान्तः प्राकृतः कृतः॥१॥" इत्याधुक्तिभिःखीणां संस्कृतेऽनधिकारित्वसूचनाभाटकादिवपि प्रायः स्यालापानां प्राकृतादिभापयेव दर्शनासाध्या भाविकाब"नमोहस्सिद्धाचार्ये" त्यादिवत्रं न पठन्ति, “नमोऽस्तु बर्द्धमानाये" त्यादिवाने "संसारवावानले"
RSS
॥१३॥
26
Page #31
--------------------------------------------------------------------------
________________
स्यादिरूप स्तुतित्रयं च पठन्ति, सत्रिकप्रतिक्रमणे तु "विशाललोचनदल " मित्यस्य स्थाने ।
[किश्व-"तुच्छा गारवबहुला, चलिंदिया दुब्बला घिईए य।
इअ अइससेऽज्झयणा, भूआवाओ अ नेस्थीर्ण ॥१॥" व्याख्या--दृष्टिवादे हि बहवो विद्याऽतिशयाः सर्वकामदा वर्ण्यन्ते, स्त्री व स्त्रीस्वभावत्वात्तुरुछा-ऽल्पसवा, अल्पायामपि ऋद्धी गर्वबहुला (चलेन्द्रिया) 'धृत्या' चित्तावष्टम्मेन दुर्बला, तेन-"संघमाइअकजेसु जस्सेगस्स कुलस्स चा गामस्स वा जाच रायहाणीए वा समणे कयसंकप्पे आसुकत्ते अप्पसने अप्पसनलेसे विसममुहासपत्थे उपउत्ते समाणे उट्ठाणसुअमज्झयणं परिअद्देइ इषं दो लिन्नि था वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलयंते तु पहावते उद्वेद, उम्बसइत्ति वुत्तं भवइ । तया सम्मत्ते कजे तस्से व कुलस्स वा गामस्स वा जाच रायहाणीए वा से वेव समणे कयसंकप्पे तुढे पसन्ने पसन्न
से समसुहासणस्थे उवउत्ते समाणे समुट्ठाणसुअमज्झयणं परिअद्देइ इक दो तिन्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा पहङ्कचित्ते सुप्पसत्थमंगलकलकलं कुषमाणे मंदाए गईए संललियं आगच्छति समुहाइ-आवसइत्ति बुत्तं भवत् । एवं कयसंकप्पस्स परिअतस्स पुवुद्विअंपि समुह ।” तथा अरुणो नाम देवस्तत्सदुपपातहेतुररुणोपपातो, यदा तुदध्ययनमुपयुक्ता सन् श्रमणः परिवर्चयति तदाऽसावरुणो।
- नास्त्येतश्चिन्हान्तर्गतः पाठः प्रल्हादनपुरीयाद” ।
SARKACHECK
Page #32
--------------------------------------------------------------------------
________________
उत्थानादि
महात्म्यम्।
प्रतिक्रमण देवः स्वसमयनिबद्धत्वाञ्चलितासनः सम्भ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तद्विवाय ः प्रहटवलचपलक्कुण्डलधरो दिव्यथा
युत्या दिव्यया विभूत्या दिव्यया गत्या यनवासी भगवान् श्रमणस्तत्रैवोपामच्छति, उपागत्य घ मक्तिमरावनतबदनो
विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुस्तः स्थित्वाऽन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुन्य॥१४॥
मानाध्यवसानः अण्वस्तिष्ठति, समाप्ते च भणति-" सुस्वाध्यायितं सुस्वाध्यायित इति बरं कृति "ति, ततोऽसाबिहलोकनिष्पिपासा समवणमणिलेष्ठुक्काशनः सिद्धिवर्धनिर्भगनुमतचित्तः श्रमणः प्रतिभणति 'न मे वरेणार्थ' इति । ततो देवोऽधिकतरजातसंवेगः प्रदक्षिण्य वन्दित्रा नमस्यित्वा प्रतिगछति । एवं वरुणोपपातादिष्वपि वाच्यं । इत्यादि स्वरूपाणि सातिशयानि उत्थान-समुत्थानश्रुतारुण-वरुणोपपातादीन्यध्ययनानि, भूतवादश्च-दृष्टिवादः श्रीणां नानु. शातानि, इत्यायुक्तेः स्वीणा पूर्वाभ्ययनेऽनधिकारित्वा"नमोऽहत्सिद्धा, नमोऽस्तु बर्द्धमाने "त्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान पठन्तीत्याहुः अन्यथा वा यथाम्नाय तदकथने ] कारण सुधियाऽभ्यूद्धम् । ... । यच्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्ते "नमो स्वमासमणाणं" इति गुरुनमस्कारः साधुश्राद्धादिमिर्मण्यते तकृपाबालापेषु प्रतिवार्ताप्रान्तं जीवेत्यादिमणनवत् श्रीगुरुवाप्रतीच्छादिरूपं सम्मान्यते । तथेह श्रीवर्द्धमानस्वामिन
स्तीर्थमिदं, तस्याचया चेदं प्रतिक्रमणादिकरणं, निर्विघ्नं व तत्सम्पूर्णीभवने हर्षेण मङ्गलार्थ च श्रीवर्द्धमानस्तुतिपाठः । माला अयं च कृतवानां व्यवहारम, यत् स्वसमीहित शुभकार्यनिर्विनमवने च श्रीदेवगुरुबहुमाननाद्विवर्द्धमानस्वरेण स्तुतित्रयपाउथ
तिरेकेण । अयं च न्यायो लोकेऽपि दृश्यते, यथा-रामः अवजयादौ विवाहादौ वा हर्षेण विचित्रवादित्रवादनोवै।
HERE
Rifast
य
570
ANSAR
S
Page #33
--------------------------------------------------------------------------
________________
GitatCIENC2%
स्वरगीतनृत्यपूज्यपूजनादि । . स्तुवित्रयपाठानन्तरं शकस्तबपाठः, तत उदारस्वरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनमः कृताजलयः भृण्वन्ति । स्तवमणनान्तरं च "वरकनके "त्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगु दीन + वन्दते । अत्र च श्रीदेवगुरुवन्दनं “ नमोऽहत्सिद्धे "त्यादेशरम्य चतुःक्षमाश्रमणप्रदानं यावज्ज्ञेयं, आद्धस्य तु " अड्डाइजेसु" इत्यादिमणनावधि ज्ञेयं । सर्वमपि धर्मानुष्ठानं श्रीदेवगुरुभक्तिबहुमाननादिपुरस्सरं सफलं भवतीति प्रतिक्रमणस्य प्रारम्भ सम्पूर्णीमवने च श्रीदेवगुरुवन्दनमिति, 'आद्यन्तग्रहणे मध्यस्यापि ग्रहणमिति न्यावेन तद्भक्तिः सार्वत्रिकी ज्ञेया, यथा-शकस्तवे " नमुत्थुण" मित्यत्रादौ " नमो जिणाण" मित्यन्ते च " नमो" इत्यस्य स्थापनेन शकस्तो प्रतिपदं तत्पाठपरित्रापन, स्था का पञ्चदण्डकपुरस्सरं देवनन्दनाधिकारे शक्रस्तवमणनमादावन्ते च दृश्यते, एवं सर्वत्रापि डेयम् । ___ + अनेन 'भगवान'मादेन, किन्त्वाचार्यादेरेव ग्रहणमत्रेति ।
* सर्वतः प्रागीयाँ प्रतिक्रम्य पश्चाच्छकस्तवकथकानामेतद् अन्धकारोक्त्यनुसरणं न भवति, किन्तु " एवश्च पश्चाशकस्तवं भवतिउत्कृष्टचैत्यबन्दनया वन्दितुकामः साधुः पावको वाxxx योगमुद्रया जिनसम्मुखं शक्रस्तवमस्खलितादिगुणोपेतं पठति, तदनु ऐपिथिको प्रतिक्रमणं करोति, ततः पञ्चविंशत्युच्चासमान कायोत्सर्ग कृत्वा पारबिस्वा · लोगस्सुजोयगरे' इत्यादि परिपूर्ण भणित्वा | जानूनी च भूमौ निवेश्य योजितकरकुशेशयस्तथाविधमुकविकसजिननमस्कारभणनपूर्व शक्रस्तवादिभिः पञ्चभिर्दण्डकैर्जिनमभिवन्दते, चतुर्थस्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीयवेलं तेनैक क्रमेण बन्दते, तदनु चतुर्थशकस्तवभशनानंतर स्तोत्रं पवित्रं भणित्वा
CARE
29
....
........
Page #34
--------------------------------------------------------------------------
________________
अतिक्रमणतुमः । ॥१५॥
ईर्याप्रति-. क्रान्त
प्राक
शक्रस्तव
मणनीय
पूर्व प्रतिक्रमणे ज्ञानदर्शनचारित्राचाराप शुस्वयं सामोसमेंषु कृत्रीमति पुनार द्वेबद्धं सुबद्धं भवती"ति न्यायेन प्राणातिपातादिविरमणातिचारविशुद्ध्यर्थ चतुश्चतुर्विशतिस्तवचिन्तनरूपं देवसिकप्रायश्चित्तविशुयर्थ कायोत्सर्ग कुरुते । उक्तं च-गुरुथुरगहणे धुइतिणि बद्धमाणक्वरस्सरा पद । सत्यवं थवं पटिय, कुणद पचिचत्त उस्सग्गं ॥१॥ पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । सयमेगंतु अणूणं, ऊसासाणं हविजाहि | ॥२॥" अयं च कायोत्सर्गः सामाचारीबशेन कैश्चित्प्रतिक्रमणस्यान्ते कैश्विचादौ x क्रियते इति ।।
तदनु तथैव पारयित्वा चतुर्विशतिस्तवं च मङ्गलार्य पठित्वा क्षमाश्रमण द्यपूर्व मण्डल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते मूलविधिना पौरुषी यावत्मम्पूर्णा स्यात् । यदाह-" पढम पोरिसि सज्झायं, बीयं झाणं झियायई । तइयाए निमुक्खं तु, सज्झायं तु चउत्थीए ॥१॥ उक्कोसो सज्झाओ, चउदसपुरवीण बारसंगाई । इत्ती परिहाणीए, जाव तयस्थो नमुक्कारो॥२॥ वारसविहम्मि चितवे, सभितरवाहिरे कुसलदिखे । नवि अस्थि मवि अहोही, सज्झायसमं तवोकम्मं ॥३॥"
ननु प्रतिक्रमणं पञ्चविधाचारविशुद्धयर्थ प्रागुक्तं, अत्र तु ज्ञानदर्शनचारित्राचारत्रयस्य यथास्थानं शुद्धिरुक्ता, न तपो। बय वीयराय.' इत्यादिकं च प्रणिधानं कृत्वा पुनः शकस्तवमभिधत्ते इति ” एतत्प्रवचनसारोद्वार पत्र २०. वृत्युक्त्या सर्वतः | प्राक् शस्तवमभिधायेयाप्रतिक्रामकानामेव भवत्येवमन्थकारकथनानुसरणम् ।
xज्ञायतेऽनेन कथनेन, यदुत प्रन्थकारसमयेऽर्य कायोत्सर्गः प्रागपि देवसिप्रतिक्रमणात् कैश्चित् शियमाणमासीत् ।
MARRIAGACK
39
Page #35
--------------------------------------------------------------------------
________________
वीर्याचारयोः, उच्यते-एतच्छुद्धिर्वानाद्याचारशुद्ध्या नान्तरीयका इति प्रतिपादितक, तथाहि-सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य प्रतिक्रमणं स्पात, श्रावस्यापि कृतप्रत्याख्यानस्य तद्भवति । प्रातस्तु पाण्मासिकतपसः प्रभृति यथाशक्तितपः करोति, अभ्यन्तरं तपस्तु कायोत्सर्गस्वाध्यायादिरूपं प्रतिक्रमणे प्रतीतमेव, एवं च स्फुटं तपआचारशुद्धिरुक्ता, यथाविधि यथाशक्ति च प्रतिक्रमतो वीर्याचारशुद्धिरपि प्रतीक, उक्तं च प्रार" गुणधारणरूवेण" मित्यादि।
तथा काले आवश्यकाकरणे चतुर्लघुः, मण्डल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्खघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितस्तत्रैकस्मिन् कायोत्सर्ग भिन्नमासः द्वयोर्ल घुमामस्त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं यदि पारयति तदा गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं चन्दनकेष्वपि योज्यं इति व्यवहारे ।
तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहूर्त मात्र कालमासते, कदाचिदाचार्याः खल्वपूर्वा सामाचारी प्ररूपयेयुरपूर्व वाऽर्थपदमित्युक्तं श्रीओपनियुक्तिवृत्तौ * [तथा प्रतिक्रमणकारिणा श्रमणेन श्रावकेण च प्रतिपदं प्रवर्द्धमानपरमवैराम्परनेण निर्जरार्थिना सम्पम्योगत्रिकशुद्धिविधौ विशिष्य यतितव्यं, तथाहि-मनसा भगवद्भक्तिरागसागस्तरङ्गितेन सम्यक्पदसम्पदर्थपरिचिन्तन, वचसा तु उदारसुकुमारस्वरेणान्यूनाधिकालापकोचारणं, गात्रेण श्रीभागवतमतप्रबर्द्धमानबहुमानवशप्रसाररोमाश्चनिचयकलचुकितत्वपात्रेण, करचरणादौ यथायोग्यजिनयोगमुद्रादिविनियोगयथास्थानमुविनमनगुर्वत्रग्रहगतिप्रत्यागत्यादिहेतुकभृतलमण्डाशकपमार्जनप्रभृतितत्तसूत्रसञ्चारेण समकालमेर विधेयं, एवमेव हि त्रिकशुद्ध्या विधीयमानं
* पतितोऽत्रैवधिद्वान्तर्गतः पाटोऽस्मद्गुरुवर्यानुयोगाचार्यश्रीमस्केशरमुनिजीगणिकररित्तोषीवादझे प्रहारनपुरीयप्रतिकृतावपि च ।
%E6%AKALनी
34
Page #36
--------------------------------------------------------------------------
________________
प्रतिक्रमण - हेतुगर्भः ।
॥ १६ ॥
प्रतिक्रमणाद्यनुष्ठानं रत्नत्रयप्राप्तिलक्षणान्तरलाभाय प्रभवति । दृश्यते हि नादयो वाला मसापेक्षा अपि साक्षात्रिकं सत्यापयन्तः, तथाहि यथैव हि श्रीरागादि समाश्रियते गीतगानं तथैव वाद्यते तालमर्दलयुङ्गलवेणुवीणाद्यं वाद्यमपि यथैव तथैवाङ्गालचाल राज्यविधि, तथैव हि तेषां चतुरचेतश्रमत्कार [प्राप] विशेषमाहव भवति नान्यथा, उक्तं च " तालः पद्भ्यां वाक्यभङ्गीभुजाभ्यामं [गे] गेयं लोचनाभ्यां च हावाः । श्रोतुश्चित्ते भाव्यते यत्र साक्षा-तद्वै नृत्यं नृत्यमन्यद्विम्यः ॥ १ ॥ " अत एव चान्तरङ्गरं ( १ ) शेषलाभार्थिना त्रिकरणशुद्ध विशिष्य यतितव्यं एवमेव भगवदाज्ञाया विशेषाराधनेन निर्जरालामादिति ।
सम्पदुपयुक्ततादिविशेषणविशिष्टस्य प्रतिक्रमणकरण [स्य] किं फलं ? उच्यते-अन्योऽन्यानावाध्या यथोपूर्व विधीयमानं प्रति ( १ ) प्रतिक्रमणं शारी[रि]काशेष क्लेशविनाशाय जायते, तथा ( 1 ) यथोचितकाले क्रियमाणं रसाङ्गाद्यौषधमसाध्यस्यापि व्याधेविध्वंसाय, नान्यदा तथा । नतु यद्येवं प्रतिक्रमणकल्पतरो दुरन्तदुःखमोक्षलक्षणं मुख्यफलं
सततं प्रतिक्रान्तिरेव क्रियतां किमन्येन क्रियान्तरेणानुष्टितेन : नैवं अन्योऽन्यानावाध्येति विशेषणेनैव विहितोवात् । अयमर्थः प्रतिक्रान्तिक्रिया क्रियमाणा यदि यथोचितकालकरणाप्रतिलेखनादिक्रियान्तरं न बाध्यते तर्हि यथोक्तफला, यथाहि भेषजमपि यथोचितकालपध्यासेवनादिक्रियान्तरावाचकं यथोक्तरोगस्य साधकं । अयम्भावः- प्रतिक्रमणं अपि यथोक्तकाल प्रतिलेखनाद्यकुर्वन् देशत एवाराधका स्थान सर्वतः । सर्वत आराधकत्वेवं
"पंचिदिएहिं गुतो, मणपभिइतिविहकरणमाउत्तो। तपनियमसंजमम्मि, जुत्तो आराहओ होइ ॥ १॥"
32
मनो
वाकाय
शु
विशिष्ट
निर्जरा
स्वम् ।
॥ १६ ॥
Page #37
--------------------------------------------------------------------------
________________
NENERA
व्याख्या-इन्द्रियैः पञ्चभिर्गुप्तः, मनःप्रभृतित्रिविधकरणयत्नवान् , द्वादश भेदतपइन्द्रियनियमयुक्तः, पृथिव्यादिकाय ५ द्वीन्द्रियादिजीव ४ अजीव १० प्रेक्षाऽप्रेक्षाप्रमार्जनापरिष्ठापनिम] नोवचनकायैः संयमः ससदशभेदः। अत्र संयतः सन् मोक्षस्यासचकः प्रव्रज्याया वा भवति । ]
अत्र प्रतिक्रमणमित्युक्ते वयं लभ्यते, क्रिया कर्ता कर्मच, तत्र प्रतिक्रमणमिति क्रिया, प्रतिक्रमकः कर्ता साध्वादिः सम्यग्दृष्टिरुपयुक्तादिविशेषणविशिष्टः। उक्तं च-"जपणं समणो वा समणी वा सावओ चा साविया वा सचित्ते तम्मणे तल्लेसे तवझवसिए तत्तिव्यज्झबसाए तयट्ठोवउत्ते तदपिपकरणे तम्भाषणाभाविए, अन्नत्य कत्ध मणं अकुरुवमाणे एगमणे अविमणे जिणवणधम्मरागरत्तमणे उभओ कालं आवस्सयं करेंति" इति। मिथ्यात्वकषायादिप्रतिक्रमणीय कर्म । एतच्च प्रतिक्रमणप्रसादचे । इति देवसिक प्रतिक्रमणविधिरुतः। ... इदानीं रात्रिकप्रतिक्रमणक्रमः कश्चिदुच्यते-तद्यथा-पाश्चात्यनिशायामे निद्रां परित्यज्य "इरियावहियाए अप्पडिकंताए न किंचि कप्पड चेयबंदणसज्झायावस्सयाह काउं+" इति श्रीमहानिशीथे । " दिव्बडिकुसुमसेहर-मुच्चा बवाहिगारमज्झम्मि । ठवणायरियं ठविडं, पोसहसालाइ तो सीहो ॥१॥ उम्मुकभूसणो सो, इरियाइ पुरस्सरं च मुहपत्ति। पडिलेहिऊण तत्तो, चउब्विहं पोसहं कुणइ ॥ २॥x इति विवाह
+ अनुक्केऽप्यत्र सामायिकाभिधाने यत्सामायिकोच्चारात्प्रागीर्यायाः प्रतिक्रमणमुक्तेऽपि च स्वाध्यायात्प्रागप्रतिक्रमणमिति स्वाभिनिवेशविलसितमेव । ४ निरसिततुर्थचरणैतद्गाथायुगेनापि सामायिके प्रागीर्याप्रतिक्रान्तिप्रसाधनं स्वसुहृदा प्रत्यायनमात्रमेक,
33
Page #38
--------------------------------------------------------------------------
________________
*
*
प्रतिक्रमण
हेतुगर्मः।
*
*
चूलिकायो । "तस्थ हट्टरो नाम सावओ सरीरचितं काऊण पडिस्सयं बच्चइ, ताहे तेण दूरहिएण तिनिटीप्रतिक्रमणे निसीहियाओ कयाओ, एवं सो हरियाई दरेण सरेण करेइ" इत्याचावश्यकचूर्णौ। [ पूर्वार्द्ध पत्र ४०३] क्रियाकर्तातथा विवहारावस्सयमहा-निसीहभगवइविवाहचूलासु। पडिक्कमणधुपिणमाइसु, पदम इरियाइ पडि- कर्मणो कमणं ॥१॥" इत्यायुक्तः। "जह गमणागमणाई, आलोइय निदिऊण गरिहित्ता । हा दुटुऽम्हेहि कर्य,
निरूपणाम्। मिच्छादुक्कडमिअ भणित्ता ॥२॥ तह उस्सग्गेण तयणु-रूवपच्छित्तमणुचरित्ताणं । जे आयहियं चिइवदणाहऽणुट्टिज उवउत्तो॥३॥ दश्वञ्चणे पवित्ती, करेह जह काउ बज्झतणुसुद्धिं । भावऽवणं तु कुला, साझापौषधविधेरक्तवारसामायिकनाममात्रस्याप्यनुतत्वाश्चेति ।
* अनेनापि प्रमाणेन सामायिकोचारास्त्रागीर्याप्रतिकान्त्रिसिद्धयर्थ " आवश्यकचूर्णी दहरप्रावको विभातकाले गृहानिस्सृत्य | शरीरचिन्तां विधायोपाश्रये ईयाँ प्रतिक्रामन् कधितोऽस्ति, सा वेला सामायिकप्रतिक्रमणकरणस्येति ।। ४९ ॥" [ सेव प्र. उ. ४ पत्र १०७] इत्यादि जल्पनमपि येन केन भक्तजनस्थिरीकरणायासमेव, न वास्तविक, यतो गुरुवन्दनानिमित्तिकैव दहारस्येयोप्रतिक्रान्तिरिति 'दहरेण सरेण करेइ' इत्यतः पुरोवर्तिना " सो [ आर्यरक्षितो ] मेहावी तं उबधारेति, सो वि तेणेव कमेणं नवागतो सोसि साधूर्ण कत" इत्यनेन चूर्णिपाठेन प्रस्फुट भवति । गाथायामस्या प्रागीर्याप्रसाधकत्वेन निर्दिष्टाभिधानेषु प्रायः सर्वेष्वपि शाखेषु नोक्ता सामाविकोपचारात्यागीर्याप्रतिक्रान्तिः, प्रत्युतावश्यकचूर्युत्तरविभागे (२९९ पृष्टे) सामाविकविधि प्रतिपादयद्भिः पूर्वविद्भिः श्रीमजिनदासगणिसहत्तरैः सष्टमुक्ता सामायिकोचारानन्तरमीर्याप्रतिक्रान्तिः।
॥१७॥
*
RECE
314
Page #39
--------------------------------------------------------------------------
________________
BAS
तह हरियाए विमलचित्तो ॥ ४ ॥ " + इत्यादियुक्तेश्च पूर्वमीर्यापथिक प्रतिक्रामेत् ।
as च त्रिपश्यधिपञ्चशतीमितानां जीवानामेवं मिध्यादुष्कृतं दीयते, तद्यथा-" चउदसपया १ अडचत्ता २, तिगहियतिसया ३ सयं च अडनइयं ४ । चउगइ दसगुणमिच्छा, पणसहसा छ सयतीसा य ॥ १ ॥ नेरइया सत्तविहा, पञ्चत्तअपलत्तणेण चउदसहा अडचन्ताईसंखा तिरिनरदेवाण पुण एवं ॥ २ ॥ भूदग ग्वाता, बीस सेensfare अव । गमेयर पज्जेयर-जल १ ल २ नह ३ उर ४ भुआ ५ वीसं ॥ ३ ॥ पनरस १ तीस २ छप्पन्ना ३, कम्मा १ कम्मा २ तहंतरदीवा ३ । सभयपज अपना, मुच्छअपज्जा तिसयतिनि ३०३ ॥ ४ ॥ भवणा परमा जंभय-वणयर दस पनर दस य सोलसगं । चरथरजोइसदसगं, किव्वसिति नव य लोगंता ॥ ५ ॥ कव्यगेविजऽणुत्तर-वारस नव पण पात्तअपत्ता | अडनउयसयं अभिहय-वत्तियमाईहिं दसगुणिया ॥ ६ ॥ " एवं " अभिययादहगुण, पणसहस्स छ सय तीसया भेआ । ते रागदोसद्गुणा, इकारस दो सया सहा ॥ ७ ॥ मणवयकाए गुणिया, तित्तसहस्वसत्तसयसीआ। कारणकरणाणुमई, लक्खसहस्सा तिसय चाला | .८ ॥ काल+ एतद्गाथाचतुष्कोear बाह्यशुद्धिर्मलस्थानात्पाद्वाऽनपत्य यद्वदरिकमलमनिसृज्य शोधकरणस्यैव यथा इन्यार्चने द्रव्यमन्युस्सर्जन पुरस्सरमेव ब्राह्मा वनुशुद्धिर्विधीयते तथैव भावार्चनात्मके सामायिके सामायिकोचारेण साबधयोगलक्षणभावमदउत्सर्जनपूर्वकमेवे प्रतिक्रान्त्या भावशुद्धिर्विधातुमुचिता, सामायिकोच्चारणमन्तरेणासम्भाव्यत्वासाद्यमलोत्सर्जनस्य ।
39
anged
-
Page #40
--------------------------------------------------------------------------
________________
-
-
प्रतिक्रमण इगर्भः।
ईयांश मिध्या.
सङ्ख्यानयनम् ।
त्तएणं गुपिया, तिलच चउसहसचीमअहिया य अरिहंतमिदमाह, देवयगुरुअप्पसवीहिं ॥९॥ अट्ठारसलकम्बाई, चवीसमहस्स एगवीमहिया । इरियामिच्छादुक्कड-पमाणमेवं सुए भणियं ॥ १०॥"
व्याख्या-मननस्कभत्राः ७, पर्याप्तापर्याप्त भेदेन १४ । इलाजलानलानिलानन्तवनस्पतयः पर्याप्तापर्याप्रवक्ष्मवादरभेदैः २० । प्रत्येकवनस्पतयः सूक्ष्मवादरभेदाभ्यां २ । द्वित्रिवनुरिन्द्रियाः पर्याप्ता अपर्याप्ताच ६ । जलस्थलखचरा उरपरि मुजपरिसाश्व संयसंविपर्याप्तापर्याप्ताः २०। एवं ४८ तिर्यग्भेदाः । कर्मभुवः १५, अकर्मभुवः ३०, अन्तीपा: ५६, एवं १०१, एका गर्भवानां पर्याप्तापर्याप्ततया २०२, सम्मृर्छजस्वेन भुत्रः ३०३ [ मनुजमेदाः ] | मवनपति १०, न्यन्तर १६, चरस्थिरभेदज्योतिष्क १० मेदाः, स्त्रलोक १२ अवेयक ९ अनुत्तर ५ लोकान्तिक ९ किल्लिषिक ३. भरतैरावतवैतादयदशकस्थ जम्मा १० मा कामिकाः ३५, सर्व चालायला. १९. सर्वाग्रेण ५६३ [ जीवमेदाः । अभिहयादि १० गुणिताः ५६३० गमद्वेषगुणिताः ११२६०। योगत्रयगुणिताः ३३७८०, एवमग्रतोऽपि ज्ञेयाः ।अने१पाणे २ सयणे ३, बत्थे ४ ठेणे ५ अ पुप्फ ६ फल ७ चिजा ८। बहुफल ९ अविवत्तिजुया, य १० जेभगा वसविहा हुँति ॥ १॥" एवमीयोपधिकी प्रतिक्रम्य माधुः, श्रावस्तकृतमामायिका मामायिकं कृत्वा धमाममणपूर्व | "कृसुमिण-दुस्सुमिण-ओहडावणियं रायपायच्छितदिसोहणत्थं काउस्सग्गं करेमि?" इत्यादि मणित्वा । चतुर्विशतिस्तक्चतुष्कचिन्तनरूपं ऋतोच्चासमानं, खीसेवादिस्पस्वनोफ्लम्मे त्वष्टोत्तरनतोच्यासमान कायोत्सर्ग कुर्यात् । | रामादिमया इसमा शादिययो दुस्वमा, यदुकं कायोत्सर्गनियुक्ती स्वमद्वारे-"पाणिवहा १ मुसावाए.२,
A
१८॥
636
Page #41
--------------------------------------------------------------------------
________________
SA-
SRISHESARKAREGA
अदत्त ३ मेहुण ४ परिग्गहे ५ चेव । सयभेगं तु अणणं, उसासाणं हविनाहि ॥१॥'मेहुण ति भाव्यतेदिही विपरियासे, सयमेहुणमित्थीविपरिआसे। बवहारेण ढसयं, अणभिस्संगस्स साहुस्स ॥२॥" खिया अनुरागतोऽवलोकनं दृष्टिविषयासः, स्त्रीविपर्यासो-ब्रमसेवनं । अयं च कायोत्सर्गो दुःस्वप्रजनितादिपातकशुवर्थ तत्प्रायश्चित्तरूपो रात्रिकावश्यकात्पृथगेव सम्भाव्यते, गमनागमनादो ईर्यापथिकी कायोत्सर्गवत् । ___ इह १ सर्व श्रीदेवगुरुवन्दनपूर्व सकलमिति चैत्यवन्दनां विधाय स्वाध्यायकायोत्सर्गादिधर्मव्यापार विधत्ते यावस्त्रामातिकप्रतिक्रमशदेला, तदनु चतुरादिश्चमाश्रमणैः श्रीगुर्वादीन् : वन्दित्वा क्षमाश्रमणपूर्व "सइय पडिक्कमणे ठाउं ?" इत्यादि मणिवा भूनिहितशिराः "सवस्स वि राइयः" इत्यादिपत्र सकलरात्रिकातीचारवीजभुतं
xत्र हि सेनप्रोचरतृतीयोसासराटं निर्देश्यमाण प्रश्नोत्तरं विचारणीयमस्ति-" अतिक्रमणहेतुगमें रात्रिकप्रतिक्रमणविधी रात्रिकप्रायश्चित्तकायोत्सर्गस्वतः चैत्ववन्दनं दतः स्वाध्यायः, एवं पश्चात्प्रतिक्रमणादौ चत्वारि अमात्रमणान्युक्तानि सन्ति, एवं तु न क्रियते वकि बीजमिवि प्रोऽत्रोचर-यतिदिनचर्यादौ स्वाध्यायानु चत्वारि क्षमाश्रमणानि प्रोतात, आद्धदिनकृत्यबृत्ति-वन्दारवृत्त्यादी खाध्यायानु प्रतिक्रमणस्थापनमुर, सतस्तानि स्वाध्यायात्पूर्व ज्ञायन्ते, अयं च विधिः परम्पश्या बाहुल्येन क्रियमाणोऽस्ति सामाचारिविशेषेण चोभयथाऽप्यविरुद्धमेति ॥ १९२ ॥ " (३. ३, पत्र ६८)
अत्र विचारणीयमेतञ्चदुत-श्रावदिनकृत्यवृत्ति-वन्दारवृत्त्यादावनुतमपि स्वाध्याकरणादाक् क्षमाश्रमणचतुष्टयस्य दान यतिदिनचर्यादावुलमपि च स्वाध्यायानु यत्तस्वादानं तत्र स्वाग्रहादन्यरिक कारणं मन्तुं शक्यते ।
%E9A4%ARE
Page #42
--------------------------------------------------------------------------
________________
प्रतिक्रमय-IMI भणित्वा अक्रस्तवं पठति । उक्तंच-"एवं नारेवप्तिा, साइपनि गजमेर नवरि | तहिं पढम दाउं, मिच्छामि देखममः। | दुक्कई पदइ सक्थयं ॥१॥" [ + प्राक्तनं च चैत्यवन्दनं स्वाध्यायादिधर्मकृत्यस्य प्रतिबद्धं, न तु रात्रिकावश्यकस्य, अत
एवात्र एतदारम्भे मङ्गलाद्यर्थ पुनः शक्रस्तवेन संक्षेपदेवकन्दनं,] इत्यादि कारणानि यथागमसम्प्रदायादिस्वयं भाव्यानि । ततो द्रव्यतो भावतश्चोत्थाय " करेमि भंते ! सामाइय "मित्यादिसूत्रपाठपूर्व चारित्र-दर्शन-बानाचारातिचारविशुद्धयर्थ कायोत्सर्गत्रयं करोति, प्रथमे कायोत्सर्गे एकं चतुर्विंशतिस्तवं चिन्तयति, द्वितीयेऽप्येक " सायसयं गोसद्ध"ति वचनाचिन्तयति, तृतीये तु निभाऽतिचाराँचिन्तयति । इह च पूर्वोक्तयुक्त्या चारित्राचारस्य बानायाचारेभ्यो वैशिष्टयेऽपि यदेकस्यैव चतुर्विशतिस्तवस्य चिन्तनं तद्राको प्रायोऽल्पव्यापारस्वेन चारित्राचारातिचाराणां स्वल्पत्यादिना सम्भाव्यते।।
ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्वा सण्डासकामार्जनपूर्वमुपविशति, उक्तं च-"उद्दिा करेइ विरिणा, उस्सगं चिंतए अ उज्जोयं । बीयं दसणसुद्धी, चिंतए तस्थ वि तमेव ॥१॥ तहए निसाइयारं, जहकम |चिंतिऊण पारेह । सिद्धत्वयं पढित्ता, पमज्ज संडासमुदविसह ॥२॥"
ननु प्राभातिकप्रतिक्रमणेऽपि प्रादोषिकप्रतिक्रमणवत्प्रथमे चारित्राचारातिचारविशुद्धिकायोत्सर्गे निशाविचारचिन्तन कस्मा क्रियते ?, उच्यते-" निहाभिभूया न संभरंति मुछ अइयारं, मा य अंधयारे वताण अन्नुनघणं
+ एतचिन्हान्तर्गतपाठस्थाने " इह च शकस्तवपाठेन संझेरदेवबन्दनं पूर्वकृतचे अवन्दनत्वेऽपि श्रीदेवभक्तिः सर्वत्र कार्यति" इति पाठान्तरं प. पुस्तके।
रात्रिकप्रतिक्रम स्वाध्यायाद धमा
KASHIKARAN
दानम्।
38
Page #43
--------------------------------------------------------------------------
________________
**
G
अंधयारे वा असणओ मंदसदा न सम्मं बंद राहग तितिहाई रे माइए निलदवारं चिंतंति ।" [R उक्तं च-"तत्थ पडमो चरित्ते, सणसुद्धीह वीयओ होइ । सुअनाणस्स य तइओ, नवरं चिंतेइ तत्थ इम ॥१॥ तइए निसाइआर" मित्यादि । ततः पूर्ववन्मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावधावत्प्रतिक्रमणसूत्रानन्तरः कायोत्सर्गः। उक्तं च-"पुव व पुत्तिपेहण-वंदणमालोअसुत्तपढणं च। बंदण
खामण-बंदण, गाहातिगपढणमुस्सग्गो ॥२॥" पूर्व चारित्राद्याचाराणां प्रत्येकं शुद्धये पृथक् २ कायोत्सर्गाणां हा कृतत्वेन साम्प्रतं तेषां समुदितानामविचारान् प्रतिक्रमणेनाशुद्धान् शोधयितुमयं कायोत्सर्गः सम्भाव्यते।
अत्र च कायोत्सर्ग श्रीधीरकृतं पाण्मासिकं तपश्चिन्तयति-श्रीवर्द्धमानतीर्थे वर्तमानस्त्वं हे जीव । बर्द्धमानकृतं पाण्मासिक तपः कर्तुं शक्नोषि न देवादितपोविधिश्च श्रीभागमोक्तो, यथा-प्रथमतीर्थरस्य तीर्थे वार्षिकं तपो भवति, मध्यमतीर्थराणां तीर्थे अष्टमासिकं तपः, श्रीवर्द्धमानतीर्थे तु पण्मासिकं तपः । यदाह-"संवच्छरमुसभजिणो, +छम्मासा * बद्ध
x संवत्सर यावद्भिक्षाऽलभनकारणकर्मबन्धो वाच्यः । + ननु पाण्मासिके तपसि एकैकदिनहान्या न्यूनीकरणे कुत एकोनत्रिंशदिनानि यावदेव न्यूनीकरणं न त्रिंशदिनानि यावत् , त्रिंशतेक दिनर्मास इति व्यवहारात , इति चेन्न, अभिप्रायापरिक्षानात् , यतचिसदिनानि यावन्यूनीकरणेऽपि मासेनेव न्यूनता, सा चकोन त्रिशहिनानि यावन्यूनीकरणपूर्व 'पञ्चमासिकतपः करिष्यसीति प्रभ.
वचसा सिद्धा, यतः 'पञ्चमासिकतपः करिष्यसीति प्रश्रेऽपि 'निशदिनभ्युनं पाण्मासिकं तपः करिष्यसी'त्ययमेकार्थः, यदि च विशहि. DI मानि यापमन्यूनीकृख पुनः पखमासिकं तपः करिष्यसी' त्युच्येत तदा युनरुक्तिप्रसक्ति, तेन युक्तः एकोनविंशदिनानि यावन्यूनी-15
AKSHARASTRA
RAE%E
ionalai
|
Page #44
--------------------------------------------------------------------------
________________
m
| रात्रिक
mmmmmcitrimm
प्रतिक्रमण माणजिणचंदो। अविहरिया निरसणा, अइज एओवमाणेणं ॥१॥ ततश्च क्रमाद्धान्या पाण्मासिकं तपश्चिन्तयन हेतुम यत्कनुं शक्नोति तन्मनसि निधाय कायोत्सर्ग पारयित्वा मुखवधिकादिप्रतिलेखनापूर्व वन्दनकं दत्वा मनश्चिन्तितप्रत्याख्यान प्रतिकमणे॥२०॥
विपचे । उक्तं च-" तत्व य चिंतह संजम-जोगाण न जेण होइ मे हाणी । तं पद्धिवजामि तवं, छम्मासा पाण्मासिता न काउमलं ॥१॥एगाइगुणतीसणि-पिहोनासमति । एवं चल-ति-दुमासं, न समस्यो ताकतपश्चिएगमासं पि ॥२॥ जा तंपि तेरसूर्ण, चउतीसइमाइ तो दुहापीए । जाव चउत्थं तो, अंबिलाइ जान्तनविधिः।
त्य पृषम् व्यक्त्याद्यर्थ पचमासिकतपः फरिष्यसी 'ति प्रश्नः । एवं शेषमासेध्वपि भाव्यम् । एतेन प्रतिमासमेकैकदिनहानिरेव प्रश्नोतरक्रमेण चिन्तनीया, म पुनः पश्चाविद्विपर्यन्तेषु मासेष्वेकद्वित्रिचतुःपनदिनाना हानियुगपदेवेति मन्यते स्पष्टम् । सम्पादकः ] । नन्वेवं पञ्चसु मासेषु निशदिनपूरणे एकमासिकतसि विंशदिनपूरणं, यतस्तत्र एकैदिन हानिस्त्रयोदशदिनानि यावत् चउवीसoll! चतुशिचमतपसि च षोडश, एवं मिलितान्येकोनविंशदिनान्येव इलि चेल्सत्यं, किन्तु प्रतिप्रश्नमेकैदिनहानिरेवं चतुर्वश
दिनन्यूनं कर्तुं शक्नोषी ति प्रश्नावसरे च चतुनिशन्तम कतुं शक्नोषीति प्रश्नः, ततः चतुविशत्तम कझक्नोभी स्वस्य
कोऽय! ? 'चतुर्दशदिनन्यूनमेकमासं क शक्नोऽधीत्येवा, अन्यथा प्रयोदशदिनन्यून मास कतुं शक्नोपी'ति प्रश्नस्याभिवात् का पोनरुक्त्यापत्तिा, तब पूर्व एकदिनहान्या दिनत्रयोदशक, सता] सुविधासमं कर्तुं शक्नोमीति २०() इति प्रश्नापन
बतदेशमविनं, तदनन्तरं सामाप्रतीतयोविनमीळने मासः । एवमेकमासिकेऽपि विशहिनपूरणम् । इति पाएमासिकता सम्पूणर्मा IPIT टिप्पितमेतत्केनापि प्रायविदुषा प्रादनपुर(थायरायत्कचित्कोपीयप्रविकती।
२०
......
18
Page #45
--------------------------------------------------------------------------
________________
Kal:
M
पोरिसि नमो वा ॥ ३ ॥ जं सकइ तं हियए, घरितु पारितु पेहर पुतिं । दाउ वंदणमसदो, तं चिय पचक्खर + विहिणा || ४ || "
46
तदनु च " इच्छामो अणुसद्धि " × ति भणित्वोपविश्य स्तुतिश्रयादिपाठपूर्व चैत्यानि वन्दते । यत उक्तंइच्छामो अणुमहिं ति, भणिअ उवविसिअ पढड़ तिन्नि धुई। मिउसदेणं सक-स्वयं हओ चेइए वंदे ॥ १ ॥ " उमयोरप्यावश्यकयोराद्यन्तेषु मङ्गलार्थं वैत्यन्दने दहर्मुख प्रदीप च विस्तरतो देवयन्दनं द्वि
माल्यार्थ कालवेलाप्रतिवद्धत्वेन च सम्भाव्यते, अन्यथा वा यथागमं कारणमभ्युद्धम् ।
इदं च प्रतिक्रमणं मन्दशब्देनैव कुर्यात्, रात्रावुच्चैःस्वरेण शब्द कासित हुङ्कार-खुङ्कारादेरपि निषेधात् अन्यथा तत्करणेन जागरितैर्गृहमोधादिहिंसजीवैर्मचिकोपद्रवाद्यारम्भः प्रातिवेश्मिकैव स्वस्वारम्भः प्रवर्चेत तथा च परम्परया निर्थकमनेके दोपाः प्रवर्त्तिता मवेयुः ।
एवं प्रतिक्रमणं विधाय साधुः कृतपौषधः श्राद्धव क्षमाश्रमणद्वयेन "भगवन् ! बहुवेलं संदिसावेमि+ मनश्चिन्तितं प्रत्याख्यानं प्रत्याख्यातव्यमेवात्र, अन्यथा सुदुर्निवारः प्रत्याख्याननामषष्ठावश्यक भावप्रसङ्ग अतोः मन्यन्ते वेऽत्र प्रत्याख्यानधारणं ते सागुर्वाज्ञोत्तीर्णवादिन एव ।
x एतेन " सामाइय चउडीसत्थओ० " इत्यादिभणने स्फुटमेव शास्त्रगुवा होचीर्णत्वम् ।
काळवेळाप्रतिवद्धत्वादेववन्दनस्य व्यतीतायामप्राप्तायामपि च प्रातस्सायं चापि यदश्यं देववन्दनं तन्मताग्रह विलसितमेव 1
41
Danga
Page #46
--------------------------------------------------------------------------
________________
स्वरेणअल्पनी
यत्वं.
%
%
प्रतिकमा
बहवेलं करेमि" इति मणति, एतस्यायमर्थः-सर्वकार्याणि श्रीगुरुप्रश्नपूर्वक कार्याणि +, ततश्च दिवसमध्ये लघुलघुदेवमर्म कार्येषु पुनः पुनः प्रश्नः कुर्नु दुःशका, तत एतत् क्षमाश्रमणद्वयेन तचल्लघुलधुकार्यकरणविषये श्रीगुरुणामनुमति मायति,
पहवेलासम्भवानि कार्याण्यपि बहुवेलेत्युच्यन्ते, सुधीभिस्त्वन्यथापि यथागम विचार्य, उक्तं च-किचकिचं गावो. वयति विणयपद्धिवत्तिहेडं च । ऊसासाइयमुर्नु, तयणापुच्छाइ पडिसिद्धं ॥ १ ॥" ततश्चतुर्भिः क्षमाश्रमणैः । श्रीगुरवादीन् वन्दते, श्राद्धस्तु " अड्डाइजेसु" इत्यादि च पठति, ततः प्रतिलेखनां विधत्ते, तद्विधिस्तु प्रतीतः । अत्रापि | प्रतिक्रमणे पश्चविधाचारविशुद्धिविधिः पूर्ववद्राव्यः । रति राधिकातिकमणमिभिः। ___ अथ पाक्षिक चतुर्दशीदिने, ननु दैवसिकरात्रिकाम्यां शुद्धौ पाक्षिकादि किमर्थ ? उच्यते-साधवः सूक्ष्मबादरातिचारजातस्य विशोधनार्थ सदा दिवसनित्रावसानेषु प्रतिक्रमण विदधाना अपि पक्षचतुर्माससंवत्सरान्तेषु ४ विशेषेण प्रतिक्रमण कुर्वन्ति, उत्तरकरणविधानार्थ, तथाहि-यथा कश्चित्तैलादिभिः कृतवपुस्संस्कारोऽपि चूपविलेपनभूषणादिभिरुसस्करण विधत्ते
+ एसेनायुक्तं सामायिकादौ । वेमणे संदिमाउं' इत्याद्यादेशमार्गणात्प्रागेवासने उपविशनं श्राद्धानां, येयुक्तमतस्याचदा 'सामायिक संदिमाउं' इत्यादेशमार्गणाप्राक्सामायिकोचारणे स्वाभ्यायादेशात्प्रास्वाध्यायकरणेऽपि च किमयुक्तं स्यात् ।। ___ x नहि चतुर्दश्यादिक्षये त्रयोदशी पक्षान्तत्वेन व्यपदेष्टुं शक्यते केनापि, चेत्पन्नदशदिनावसानभावित्वाप्रयोदशी पक्षान्तखेन व्यपदेष्टुमुचितं स्यातहि किमनुचितं सर्वानामपि प्रतिपदादितिथीनां पक्षान्तत्वव्यपदेशनं १ सर्वासामपि तासा पश्चदशदिनावसान एव भवनात् ।
रात्रिकप्रतिक्रमण
स्य।
%
%
A
42
Page #47
--------------------------------------------------------------------------
________________
*
HOUSEHOREC
समें न सिकप्रतिक्रमण , ता माता
तथा साधवोऽपि शुद्धिविशेष कुर्वते इति । किश्व-"जह गेहं पइदिवस, विसोहियं तहवि पक्खसंधीसुं । सोहिजड़ सविसेसं, एवं इहयं पि नायब्वं ॥१॥" तथा नित्यप्रतिक्रमणे कश्रिदतिचारोऽपि विस्मृतः स्यात् स्मृतो वा भया-15 दिना गुरुसमहंसने र प्रतिहारलगार परिणाममान्द्यादसम्यक् प्रतिक्रान्तो वा स्यादतः पाक्षिकादिषु ने प्रतिकामन्ति ।
तत्रच पाक्षिके पूर्वदेवसिकप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, आह च-" अह पवित्रयं उपसि-दिणम्मि पुढवं व तत्थ देवसियं । सुत्तंतं पडिमिउं, ता सम्ममिमं कर्म कुणइ ॥१॥"" इच्छामि स्वमासमणो।
मस्थएण चंदामि, देवसिचं आलोइयं पडिकंतिता (!) इच्छाकारेण संदिसह अगवन् ! पाखी मुहपत्ती पडिलेहुं ?" इत्युक्त्वा तो प्रतिलिख्य वन्दनं दत्वा सम्बुद्धान श्रीगु दीन क्षमयितुं क्षमाप्रधानं च सर्वमप्यनु । वानं सफलमिति झापयितुं " अब्भुहिओमि संबुद्घाखामणेणं अम्भितर पकिस्वयं खामेउं+ इति मणित्वा
+ इतः पुरस्तादावश्यकसूत्रे "एमरस पक्खस्स पचरसहं दिवसायं परमहं राईणं" इति जल्पनोडेख उपलभ्यते, एतदनुसारेणेव यथा नतुर्मासात्मके चातुर्मासिके "चउण्डं मासाणं अतुण्डं पक्वाण १२० गाईदियाणं " इत्येचं तथा द्वादशमासास्मके सांवत्सरिकेऽपि बारसोई मासाणं चोवीसहं पक्वाणं ३६० राईदियाण" इत्येवं, कल्पना क्रियते सर्वैरपि, तथैव पश्चमासात्मके
चातुर्मासिके "पंचण्डं मासाणं दसाई पक्खाणं १५० राइंदियाणं " इत्येवं तथा प्रयोदशमासात्मके सांवत्सरिके " तेरसफई मासाणं छबीसण्हं पक्खाणं ३९० राईदियाण" इत्येवं कल्पनाकरण नायुक्त, यतः सर्वेष्वपि चातुर्मासिकेषु "चउण्डं मासाणं." का इत्यादि तथा सांवत्सरिकेषु "बारसण्इं मासाणं." इत्यायेव अस्पितव्यमिति नोकं कस्मिन्नपि सर्वमान्यप्रामाणिकेषु शास्त्रेषु ।
%
ESC
4.3
Page #48
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगमः। ॥२२॥
विधौ धाम
श्रीगु दीन शामयति बीन् पञ्च वा यदि द्वौ शेषौ, उक्तं च पाक्षिकसूत्रवृत्तौ सम्बुदावामणकप्रस्तावे-"एवं जहन्नेणं पाक्षिकादि. तिन्नि पंच वा, चाउम्मासिय संवच्छरिए सत्त, उक्कोसेणं तिसुवि ठाणेसु सब्वे स्वामिनंति ति"
तत उत्थाय " इच्छाकारेण संदिसह भगवन् ! पक्स्वियं आलोएमि, इच्छ आलोएमि जो मे पक्खि-181 णाविधि। ओ" इत्यादिवत्र माणत्वा सक्क्षेपण विस्तरेण वा पाक्षिकानाचारानालोचयति, [ततः] " सम्बस्स वि पक्विय" | इत्यादि मणिवा उपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते । ततो वन्दनकदानपुरस्सरं प्रत्येकक्षामणकानि विधातुं गुरुान्यो वा
ज्येष्ठा पूर्वमुत्थायोस्थित एव कनिष्ठं क्षमयति, यथा-'अमुक तपोधने 'त्यादि, अत्र चोक्तं पाक्षिकात्र चौँ-" गुरू | अन्नो वा जो जेहो सो पढममुढेऊण उढिओ वेब कणिटुं भणइ, जथा-'अमुक तपोधने'त्यादि । सीसो | पुच्छह-किं गुरू उत्तिा खामेइ ? उच्यते-जहजाणावणत्थं, जहा एस महप्पा मोत्तुमहंकारं वदओ वि भावओ वि अन्मुट्टिडं खामेड़त्ति किंच-जे गुरुसमीचाओ जच्चाइएहिं उत्तमतरा, मा ते चिंतेजा- एस नीअतरो अम्हे उत्तम' ति कार्ड पणयसिरो स्वामेइत्ति, एवं सेसावि अहारायणियाए खामति जाव दुच. रिमो चरिमंति। ततो बन्दनकदानपूर्व " देवसि आलोइयपडिकाता (1) इच्छाकारेण संविसह भगवन्! पक्वियं पडिकमावेह, इयछं" इति मणिवा " करेमि भंते ! सामाइयं" इत्यादिसूत्रद्वयपाठपूर्वकै क्षमाश्रमण दत्वा कायोत्सर्गस्थितः पाक्षिकसूत्रं शृणोति, + गुरुगुरुसन्दिष्टो वा साधुः सावधानमना व्यक्ताक्षरं पाक्षिकत्रं कथयति ।
+ नोक्तमत्र पक्खियत्रकई " इत्यादेशमार्गथे, बदि च " गुरुर्गुरुसन्दिष्टो वा " इत्यनेन वाक्येन स्वीक्रियते चेत्तर्हि न ॥२२॥
RAKASAKAR
ADHI
N
Page #49
--------------------------------------------------------------------------
________________
SHA
PRESIDERE
उक्तंच-"मुहपत्ती वंदणयं, संयुद्धाखामणं तहा लोए। चंदणपत्यस्खा-प्रणाणि वंदणयमुत्तं च ॥१॥" - पाक्षिकसत्रानन्तरं "सुअदेवया भगवई " इति स्तुति भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठति । उत्थाय तच्छेषं कायस्वा च करेमि भंते ! सामाइय "मित्यादिमूत्रत्रयं पठित्वा प्रतिक्रमणेनाशुद्भानामतीचाराणां विशुख्य द्वादशचतुर्विंशतिस्तचिन्तनरूपं कायोत्सर्ग कुर्यात् । ततो मुखवत्रिकाप्रतिलेखनपूर्व बन्दन दत्वा शाममपञ्चकं कुर्यात् ।
नत्र च प्रथम-" इच्छाकारेण संदिसह भगवन् ! अब्भुदिओमि समाप्तिखामणेणं अभितर पक्वियं स्वामे "मित्यादि भणित्वा क्षामणकं विधत्ते । ननु पूर्वमेव सामान्यतो विशेषतच पाक्षिकापराधक्षामणकं कृतं सहि किं पुनरपि इदानी पाक्षिक क्षामयते ? उच्यते-कायोत्सर्ने स्थितानां शुभैकाग्रभावमुपगतानां किश्चिदपराधपदं यदस्मृत मवेशस्य वामणानिमिर्श पुनरपि धामणकं कुर्मः, अथवा सर्वघेह पाक्षिकप्रतिक्रमणपरिसमाप्तिस्ततः प्राच्यक्षामणकानन्तरं किश्चिदप्रवीतिक वितक्रियाव्यतिकरादिना समुत्पन्न तदिह धाम्यते, अथवा विधिरेवाय कर्मक्षयहेतुर्भगवता वतीयवे | घौषधप्रयोगसदृशो दर्शिता, कन्यमेवात्रापि धामणक, न कोऽपि पर्यनुयोगः कार्यः, आवेिह मागवती प्रमाणम् ।
ततचतुर्मिः क्षमाश्रमणैः सामाचारीयथोक्तविधिना चत्वारि पाक्षिकक्षामणकानि करोति । उक्तंच-" सुतं अन्भुहाण, उस्सम्गो पुत्ति वंदणं तह य । पतिअखामणयं, तह चउरो छोभणया ॥२॥ तत्र च यथा राजानं पुष्पमाणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते, यदुत-अखण्डितबलस्य ते सुठुकालो मतान्योऽप्येवमेवोपस्थिता, केवल 'कडूढुं' इत्येक एव, किन्तु 'संदिसाउं-कहुँ' इत्येवमादेशद्वयमार्गणमेव युक्तियुजम् ।
HT कतव्यमेवात्राना चत्वारि पा
छोमवं
......
Page #50
--------------------------------------------------------------------------
________________
प्रतिक्रमण हेतुगर्भः
॥ २३ ॥
एवं पाक्षिकविनयोपचारं-" इच्छामि खमासमणो । पिगं च मे " इत्यादि प्रथमच मणकसूत्रेण तथास्थित एव साधुराचार्यस्य करोति, ततो द्वितीये श्रामण के चैत्यसाधुवन्दनं निवेदयितुकाम " इच्छामि स्वमासमणो । पुवि " इत्यादि मणति, तदनु तृतीये आत्मानं गुरुन्निवेदयितुं -" इच्छामि खमासमणो ! अभुट्टिओहं तुज्झन्छ " मित्यादि मणति,
तुच्छक्षां ग्रादितस्तमनुग्रहं बहुमन्यमान - " इच्छामि स्वमासमणो ! अहमपुवाई " इत्याद्याह । एतेषां aff पाक्षिकaranarai प्रत्येकं प्रान्ते " तुम्मेहिं समं १, अहमवि वंदामि चेहयाई २, आयरियसंनियं ३, freereaपारगा होह " ति ४ श्रीगुरुक्तौ शिष्य "च्छे २ " इति भणित्वा सर्वप्रान्ते " इच्छामो अणुसद्धि " इति भणति । ततो वन्दनक-क्षामणक-वन्दनक-माथात्रिकादिपाठकमेण दैवसिकप्रतिक्रमणं कुर्यात् । श्रुतदेवतायाः पाक्षिकसूने स्थानदेवता कायोत्सर्गः +, क्षेत्रदेवतायाः प्रत्यहं स्मृती भवनस्य क्षेत्रान्ततत्वेन ततो भवनदेव्या अपि स्मृतिः कृतैत्र, तथापि पर्वदिने तस्था अपि बहुमानाईत्वासत्कायोत्सर्गः साक्षात् क्रियते । स्वस्थाने अजितशान्तिस्तवपाठथ, उक्तं च-" पुज्यविहिशेव सत्यं देवसियं वंदणाद तो कुणः । सिबसुरीउस्सग्गो, x मेओ संत्थियपढणे य ॥ १ ॥ "
+ यद्यपि पाक्षिकादिषु तत्सूत्रप्रान्ते श्रुवदेवतायाः स्मृतिर्विदिता अतस्तत्कायोत्सर्गाकरणं कथञ्चिन्मन्यते पर विहारदिनेषु मासाम्यावत्तत्कायोत्सर्गकरणे किं कारणं कस्मिँश्चानुष्ठाने तस्यान्तर्धानं विधातुं शकयत इति विमर्षणीयं धीधनेः । X गाथायामप्यस्यां शय्यासूर्या: कायोत्सर्गकरणलक्षणा विशेषदेव दर्शिता, नतु श्रुतदेवताया: स्थाने सस्य करणीयत्वम् ।
46
पाक्षिकादिविषौ
ध्यासूर्या
कायोत्सर्ग
हेतु: ।
॥ २३ ॥३
Page #51
--------------------------------------------------------------------------
________________
-C4
%E
6
अत्रापि पाक्षिकप्रतिक्रमणे पंचविधाचारविशुद्धिस्तत्तत्यूत्रानुसारेण स्वयमम्यूया, सा चैवं सम्भाव्यते-बानादिगुणवत्ततिपत्तिरूपत्वाद्वन्दनकानि सम्बुद्धश्वामणकानि च ब्रानाचारस्य, १२ लोगस्सकायोत्सर्गानन्तरं प्रकटचतुर्विंशतिस्तवचिन्तनेन दर्शनाचारस्य, अशीपनालोचर -प्रत्येक माझ पसलसिस्थन-समाप्तिपाक्षिकक्षामणकादिभिश्चारित्राचारस्य, चतुर्थतपःप्रतियत्ति-१२ लोमस्सकायोत्सर्गादिभिः बाह्याभ्यन्तस्तष आचारस्य, सर्वैरप्यतेः सम्यगाराधितैर्वीर्याचारस्य च शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिक-सांवत्सरप्रतिक्रमणयोरपि सम्भाव्यम् । यत्तु ज्ञानाद्याचारपत्राणां व्यतिक्रमेण पाठस्तत्र तत्तगछसामाचार्यादिप्रमाणं सम्भाव्यते, इति पाक्षिकप्रतिक्रमणविधिः।
चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरपि क्रम एष एव, नवर-नाम्नि विशेषः, कायोत्समें च चातुर्मासिकप्रतिक्रमणे चतुर्विनतिस्तवविंशतिचिन्तनं, सांवत्सरिप्रतिक्रमध्ये च चत्वारिंशचतुर्विधतिस्तवास्तदन्ते एको नमस्कार चिन्त्यते । धामणकं च पाक्षिकचातुर्मासिकयोः पञ्जानां सांवत्सरिके च सप्तानां श्रीगु दीना, यदि द्वौ शेपो तिष्ठतः। उक्तं च-एवं चिय चउमासे, बरिसे अजहक्कम विही नेओ। पक्व चउमास बरिसेसु, नवरि नामम्मि नाणत्तं ॥१॥ तह उस्सग्गो उबोअ-पारस वीसा समंगला चत्ता। संबुद्धखामणं ति-पण-सत्तसाह्रण जह संखं ॥२॥" [x एवं लिखिता प्रतिक्रमणानां सम्प्रतिक्रियमाणा सामाचारी, चूर्णिकारलिखिता तु सामाचारी क्वचित्वचिदन्यथाप्युपलम्पते, न च तथोपलभ्य सम्मोहः कर्तव्यो, विचित्रत्वात्सामाचारीणा, ] इति चातुर्मासिक-सांवत्सरिकप्रति
x नास्त्येतश्विद्वान्तः पाठः प. पुस्तके ।
%AK-
Shaile
Page #52
--------------------------------------------------------------------------
________________
प्रतिक्रमणहेतुगर्भः ।
॥ २४ ॥
क्रमणयोः क्रमविधिः सङ्क्षेपत उक्तः ।
अथ प्रतिक्रमणमिति कः शब्दार्थः ? [ उच्यते-] प्रतीत्ययमुपसर्गः प्रतीपाद्यर्थे वर्त्तते । " क्रम-पादविक्षेपे " अस्यानट् प्रत्ययान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति । अयमाशयः- शुमयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेध्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणं, उक्तं च-" स्वस्थानाद्यस्परस्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमां भूयः, प्रतिक्रमणमुच्यते ॥ १ ॥ क्षायोपशमिकाद्भावा-दौदधिकस्य वशङ्गता । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः || २ || " प्रतिप्रति क्रमणं वा प्रतिक्रमणं शुभयोगेषु तं तं शुभयोगं प्रतिवर्धनमित्यर्थः । उक्तं च" प्रतिप्रतिवर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निश्शल्यस्य यतेर्य तद्वा ज्ञेयं प्रतिक्रमणम् ॥ १ ॥."
यथा करणात्कर्मकत्रः सिद्धिस्तदूव्यतिरेकेण करणानुपपत्तेः एवं प्रतिक्रमणादपि प्रतिक्रमक - प्रतिक्रन्तव्यसिद्धिः इत्यतत्रितयमभिधीयते, तत्र प्रतिक्रमणमिति निरूपितशब्दार्थे प्रतिक्रामतीति प्रतिक्रमकः कर्त्ता, प्रतिक्रन्तव्यं कर्माशुभयोगलक्षणं, अतीते वर्त्तमाने एम्ये च काले । ननु प्रतिक्रमणमतीतविषयं यत उक्तं-" अईयं परिकमामि पड़पनं संवरेभि अणामयं पञ्चक्खामि " त्ति, तत्कथमिह कालत्रयविषयं प्रतिक्रमणं ? उच्यते-प्रतिक्रमणशब्दो पत्रांशुभयोगनिवृतिमात्रार्थः सामान्यः शब्दः परिगृह्यते, तथा च सत्यवीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृतिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृचिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेव उक्तं च
48
प्रतिक्रमणशब्दार्थः ।
॥ २४ ॥
Page #53
--------------------------------------------------------------------------
________________
.
11
"पडिकमणं पडिकमओ, पडिकमियन्वं च आणुपुत्रीए । तीए पच्चुत्पन्ने, अणागत चेव कालमि ॥ १ ॥"
X साम्प्रतं प्रतिक्रमकस्वरूपं, त[य]चोक्तं तच्च भेदपर्यायैर्व्याख्येति प्रतिक्रमणतस्वमुक्तं सम्प्रति तद्भेदास्ते च देवसिकादयः, आह च--" पडिकमण देसिय, राज्यं च इत्तरियमावकहियं । पक्विय चाउम्मासिय-संवच्छर उत्त मट्ठे ॥ १ ॥ " इत्वरं देवसिकप्रतिक्रमणादि यावत्कथिकं महाव्रतादिरूपम् | [नतु] देवसिकेनैव शुद्ध पाक्षिकादि किमर्थं ? उच्यते-जह गेहूं पदियह, सोहियं तहवि पक्ग्वसंधी | सोहिवड़ सविसेसं, एवं इह पि नायव्वं ॥ १॥ "
सम्प्रति प्रतिक्रमणपर्यायास्ते चाभी अ-" पडिकमणं १ पडिअरणा २, परिहरणा ३ वारणा ४ नियत्ती ५ । निंदा ६ गरिहा ७ सोही ८, पडिकमणं अडडा होइ ॥ १ ॥ " तत्र च यथाक्रममष्टौ दृष्टान्तास्ते नामीअाणे १ पसाए २, बुद्धकाय ३विसभोयण ४ तला ५ । दोकनाओ ६ पद्मा-रिया व ७ व अ अगए ये ८ ॥ २ ॥ " तत्र द्रव्यप्रतिक्रमणमाश्रित्याच्वनन्तो यथा
पुरे कापि नृपः कोऽपि, सौवं कर्तुमना बहिः । सूत्रमाच्छोटयव्ये, दिने न्यास्थच रक्षकान् ॥ १ ॥ ऊचे च यदि कोsयत्र, प्रविशेन्मार्य एव सः । अपसपेंत पदेथेत्तै-रेव मोच्यः पुमान् स तु ॥ २ ॥ व्याक्षिप्तानां च तेषां द्वौ ग्राम्यौ
x आनुपूर्व्याती प्रत्युत्पन्न - वर्तमाने [ना]गते (?) काले प्रतिक्रमणादि योग्यं, आह-प्रतिक्रमणमतीतविषयं “अईयं पढ़िकमामि " इति वचनात् कथमिह कालत्रये ? उच्यते प्रतिक्रमणशब्दोऽत्रा शुभयोगनिवृत्तिमात्रार्थी गृह्यते । प्रतिक्रमकस्वरूपमाहइति टिप्पण पोषपुरीयप्रतौ
१
पव
Page #54
--------------------------------------------------------------------------
________________
प्रतिचरশাখা মামাইदृष्टान्तः।
॥२५॥
प्रतिक्रमण- IM प्राविशता नरौ । रक्षकस्मैर्दष्टा-वुक्तौ तैः कम्पितासिभिः ॥ ३ ॥ अरे !!! प्रविष्टौ १ किमिह, धृष्ट एकोऽवदत्तयोः । दोषः
कोऽति निखिंश-नश्यस्तत्र हतः स तेः॥ ४॥ भीतो द्वितीयस्तेष्वेव, पदेवस्थानमाण तान। अजानन प्राविक्षमा मां, इतस्वादेशकारिणम ॥५॥ उक्तस्तैर्य देतैरेव, पदेस्त्वमवसर्पसि । तन्मुक्तिस्ते स भीतोऽथ, तथाऽकादमोचि ॥६॥ भोगमागी स सजचे, नो भागी चापरोऽभवत् । इयं द्रव्यप्रतिक्रान्ति र्भावे चोपनयः पुनः॥७॥ सजा तीर्थकरोवा च, संयमो रक्ष्य इत्यवक । ग्राम्येणेव व्यतिक्रान्तः, स एकेन साधुना ।। ८॥ स इतो रक्षकै राग-द्वेषाद्यैः सुचिरं भवे । लप्स्यते बहुनि[ बहुभिर्जन्म-मरणानि पुनः पुनः॥९॥ यस्तु प्रमाददोषेण, जास्वतिक्रान्तसंथमः । प्रतिक्रामति संसार-मीरुस्तैरेव दण्डकैः ॥ १०॥ स निर्वाणसुखाभागी, जायते मुनिपुङ्गवः । असौ प्रतिक्रमणायां, दृष्टान्तो दर्शितोऽधुना ॥ ११ ॥ १॥
२-अथ प्रतिचरणा, एतदर्थवाय-' प्रति ' प्रति तेषु तेषु मावेषु चरणं' गमनं तेन तेनासेवनाप्रकारेण इति प्रतिवरणा, सा द्विविधा-प्रशस्ताप्रशस्ता 'च, अप्रशस्ता मिथ्यावाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनशानचारित्रप्रति चरणा, प्रतिक्रमणपर्यायता चास्या, यतः-शुभयोगेषु प्रतीपं क्रमणं प्रतिक्रमणमुक्तं, प्रतिचरणाप्येवम्भूतैवेति । प्रतिचरणायां | प्रासाददृष्टान्त उच्यते--
पुरे क्वापि वणिकोऽपि, प्रासादं रत्नसम्भृतं । उपनिक्षिप्य भार्याया, दिग्यात्रायां ययौ स्वयम् ॥ १ ॥ छ्यापूता स्वारभूषादौन सा प्रासादमैक्षत । पपाताथैकदेशोऽस्य, दध्यौ सैतावताऽस्थ किम् ॥ २॥ भित्तौ पिपलपोतोऽथ, जात: । सोऽध्यवाहीलितः। नापनीवस्तया तेन, प्रासादोभाजि वर्द्धनाद ॥३॥ ततो वणिक समायातो, मनं प्रासादमैक्षत । साऽय
*
*
॥२५॥
*
Ho
Happ
R
o
m. ... ....
..
.................
...
................. ... ...
Page #55
--------------------------------------------------------------------------
________________
R
ECE%ESIX
निस्सारिता तेन, प्रासादा कारितो नवः ॥४॥ अन्याऽऽनिन्ये प्रियोचेर्व, प्रासादविनश्यति । ततस्तेऽहं नास्मीत्यु- क्वा. दिग्यानां गतवान् वणिम् ॥ ५॥ प्रासादं तं प्रिया सा च, त्रिसन्ध्यमबलोकते। भगं स्यात्र यत्किञ्चित. सर्व संस्थापयत्या प्रसादस्वादिवासी-इदर्श वशिमागतः। सर्वस्वस्वामिनी चक्के, तेन तुष्टेन सा ततः ॥ ७ ॥ भोजनाच्छादनामावा-जाताऽन्या दुःखभागिनी । द्रव्ये प्रतिचरणाऽसौ, भावे चोपनयः पुनः॥ ८॥ वणिग्वर्य इदाचार्य, प्रासादः संयमा पुनः। आदिशत्प्रतिचर्योऽय-मिति साधुजनस्य सः ॥ ९॥ सातगृद्धेन चैकेन, प्रत्यचारि न साधुना । स पणिपूर्वभार्येव, सञ्जानो दुःखमाजनम् ॥ १० ॥ प्रत्यचारि च येनासौ, प्रासादः संयमाभिधः। स निर्वाणसुखाभागी, जातः संसारपारगः ॥ ११ ॥२॥
३-अथ परिहरण, परिहरणा-सर्वप्रकारवर्जना, सा च द्वेषा-प्रशस्ता अप्रशस्ता च, अप्रशस्ता बानादिपरिहरणा प्रशस्ता क्रोधादिपरिहरणा सर्वप्रकारैः, अतिक्रमणपर्यायत्ता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहरणवेति । अथ परिहरणार्या दुग्धकायेन दृष्टान्तः, दुग्धकायो-दुग्धकाययष्टिः । [ 'कावड' इति भाषायाम् ] ___एकः कोऽयमवग्रामे, कुत्रापि कुलपुत्रकः । अन्यान्यनामयोस्तस्यो-दूहमस्ति स्वसुयम् ॥ १॥ तस्याभूदुहिता जाम्योः, पुत्रौ तेषां च यौवने । स्वस्वखनुकते जाम्यौ, पुब्यर्थ सममागते ।। २ ।। सोऽवदत्कस्य यच्छामि ?, पुन्येका तधुवां सुतौ । अत्र प्रेषयता दास्ये, ततः कृत्यविदः सुताम् ।। ३ ॥ मते ते प्रेषितौ पुत्री, मातुलेन तदैव तौ । अर्थयित्वा घटायुक्तो, दुग्धमानयतां द्रजात् ।। ४ ॥ काययदि गृहीत्वा तो, गतौ भृत्त्वा पयोषटान् । निवृत्तौ तानथादाय, तथा चास्ति पथद्वयम्
GI
Page #56
--------------------------------------------------------------------------
________________
-
-
हेतुगम
वारणायां विषमोजनवडा
॥५॥ नेदीयान् विषमः पन्था, दबीयाश्च समः पुनः । विषम परिहत्यक-स्तत्राचालीसमाध्वना ॥ ६ ॥ विषमेनापि न कया-बलनिस्म द्वितीयकः। स्खलत्पदस्य तस्यको, भग्नः कुम्भोऽपरोऽपि च ।। ७ । अभाजि पतता तेन, रिक्त एवाथ
सोऽभ्यगात है समाचना नैरन्यो, गृहीत्वा दुथमाययौ ।। ८॥ तुष्टस्तम्मै ददौ पुत्री, द्वितीय प्रेपयरपुनः । भयोक्तं दुग्धIM मानेयं, शीघाशीघ्रागतिनं तु ॥ ९॥ द्रव्ये परिहरणेयं, मावे चोपनयः पुनः। तीर्थकुत्कुलपुत्रोऽभू-चारित्रं षयमः [ कटे] प
द्र शादिः प्रयोग प्राप्या कन्येच निवृतिः। गोकूल मानुषं जन्म, पन्धास्तत्र परन्तपः ॥ ११ ॥ स्थवि. राणामनिकटो, निकटो जिन कल्पिनाम् । रक्षेत्र चारित्रपयो-गीतार्थो जिनकल्पिकः ॥ १२॥ दुष्प्रापा निर्वसिस्तस्य, स्खलितस्य कथञ्चन । प्राप्यायैस्तु अनः सिद्धि-श्रास्त्रिक्षीररक्षकैः॥ १३ ॥३॥
४-इदानी वारणा, साऽपि द्विधा-] प्रशस्ताऽअन्नस्ता च, [तत्र] प्रश्नस्ता प्रमादवारणा अप्रशस्ता संयमादिवारणा, प्रतिक्रमणपर्यायता चास्या अपि स्फुटवेति, वारणायां विषभोजनतडागेन दृष्टान्तः--
पुरे कापि नृपः कोऽपि, जात्वा परबलागमम् । ग्रामेषु मक्ष्यमोज्यादौ, मिधाम्भस्स्थानकेषु च ॥१॥ वृक्षपुष्पफलादौ च, विषं सर्वेष्वयोजयत् । इतरस्स्वागतो राजा, तं ज्ञात्वा विषमावितम् ॥ २॥ घोषयामास सेन्ये स्वे, मध्यभोज्यान्यमुनि यः । मिष्टाम्मासि फलादीनि, मोक्ष्यते म मरिष्यति ॥ ३॥ दुरादानीय भोज्यानि, क्षाराम्भ: प्रभृतीनि च । उपमनीवमित्येता घोषणां निश्चमय्य ये ॥४॥ निसा जीवितास्तेऽत्र, सर्वेऽप्यन्ये पुनर्मुताः। द्रव्यतो वारणोक्तपा, मावे चोपनयः पुना ॥ ५॥ राजा जिनोन विषयान् , विधानाम्बुक्दोजयत् । तत्सक्ता भवमश्राम्प-विस्तीर्णास्त्वपरे भवम् ॥६॥४॥
52.
REAK
॥२६॥
massac
L
eke................
ni
Page #57
--------------------------------------------------------------------------
________________
-MERO
५-सम्प्रति निवृत्तिः, साऽपि द्विधा-प्रशस्ताऽप्रशस्ताच, प्रशस्ता प्रमादादीनां निपत्तिः अप्रशस्ता समितिगुयादीना, प्रतिक्रमणपर्यायवाचास्याः प्रकटा । अत्र द्वयोः कन्ययोश्चित्रककिविन्दमनाराजसुतयोमध्ये द्वितीयया राजकन्यया दृष्टान्तो यथा
एकत्र नगरे शाला-पतिः शालासु तस्य च । धृर्ता वसन्ति तेष्वेको, पत्तों मधुरगीः सदा ॥१॥ कुविन्दस्य सुता तस्य, तेन सार्द्धमयुज्यत । तेनोचे साऽथ नश्यामो, यावद्वेत्ति न कश्चन ॥२॥ तयोचे मे वयस्याऽस्ति, राजपुत्री तथा समम् । सङ्केतितोऽस्ति यथा द्वाभ्यां, पतिरेकः करिष्यते ॥ ३ ॥ तामप्यानय तेनोचे, साऽय तामप्यचालयत् । तदा प्रत्यूषे मइति, गीत केनचनाच्यदः ॥ ४॥ “जह + फुल्ला कणियारया, अग! अहिमासम्मि घुट्ठम्मि । तुह न
+ पुस्पिताः कुत्सितकर्णिकाराः हे चूतक! अधिकमासे घोषिते शब्दिते सति तब न 'धर्म' युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीरका कुर्वन्ति उमरका-ण्यशोभनानि ततः किं त्वयाऽपि कर्तव्यानि ? नैवेत्यर्थः । इति टि. योधपुरीयप्रती।
प्रश्तामावश्यकनियुक्लिाता गाथा अधिकमासतिरस्करणं तद्वालिशताप्रदर्शनपुरस्सर दृष्टिरागविस्फूर्जितमेव, यतो नोपन्यस्तैषा है गाथा स्वाभिमसतया श्रुतकेवलिश्रीमदादबाहुस्वामिभिः किन्तु पुरोऽन्येनोद्गीता औपदेशिकत्वेनोद्धृता, न चैवंविधायाः पराभिमत्तमान्य
ताप्रदर्शकगीतिकाया उद्धरणमयुक्तं, यतोऽनौपदेशिकत्वेऽपि “रोहिणिमणहिययवल्लई " इत्यनेन रोहिण्याश्चन्द्रवालभात्वं " रस्सीसइसपलियादितसोहं." इत्यनेन सूर्यस्य सहस्रकिरणत्वं च यजपनं तथैवोपदेशिकरवे दीहरफणिंदनाले, महिहरकेसरदिसामहदलिल्ले । ओपियह कालभमरो, जणमयरंदं पुहवीपउमे ॥१॥" इत्यनया वैराग्यशतकगाथया वर्णितं पृथिव्याः सहस्रनागमस्तकस्यायित्वं शासकारेस्तकि जैनसिद्धान्ताभिमतत्वेनाभिमन्तुं शक्यते १ व कथमपि, एषमेवोपदेशिकतया "बा फुल्ले "त्यादि.
53
LAL
.
..
Page #58
--------------------------------------------------------------------------
________________
प्रतिक्रमण
खम फलेलं, जा पचंता करिति डमराई ॥५॥" 'न खमं' न युक्तं ' प्रत्यन्ता' नीचकाः 'डमराणि' निवृत्ती विप्लवरूपाणि, नाई। अौर राजामाता, दयौ वनमहालकः। उपलब्धो धसन्तेन, कर्णिकारोऽधमस्ताः ॥ ६॥ कुविन्दगाचयाऽप्यधिकमासागणनं न जैनदर्शनाभिमतं, जैनदर्शनं तु "मोयमा अभिवड्डियसंवच्छरस्म छवीसाई पवाई" इत्यादिना "पंच
राजासंवच्छरिए जुगे पासट्टि पुण्णिमाओ वावटि अमावसाओ" इत्यादिना च शास्त्रप्रमाणेनाधिकमासो गणनायामश्स्येन, नेता.
अजयो बन्मात्रमेछ, प्रत्युत पर्युषणदिनगणनायामपि " एत्य अधिमासगो चेव मासो गणिति, सो वीसाए समं सावीसतिरातो मासो
रुदाहरणं भण्णति वेव इति बृहत्कल्पथूर्णिप्रामाण्यालकुदमेवाधिकमासो गणनायामस्तीति सियति ।
विफलत्वं अन्यश-प्रथमो मासोऽधिक इत्यपि वक्तुः पृथुस्थूलबुद्धरेवानुमायक, यत " अइरिता अहिगमासा" इति दशवैकालिकनियुक्तिका च जइ क्यवृत्तौ " अतिरिक्ता-उचितकालात्समधिका अधिकमासकाः" इति पाठातथा " सट्ठीए अयाए, इवह हु अधिमासगो फुल्लेल्याजगदम्मि । चावीसे पडसए, हवद बीओ जुगंतम्मि॥१॥ वृत्तिएकस्मिन् युगे-प्राम्ध्यावर्णितस्वरूपे पक्षाणां पष्टावती- दिगाथयाताया, षष्टिसङ्खथेषु पश्चेष्वतिक्रान्तेष्वित्यर्थः, एतस्मिन्नवसरे युगाईप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासकश्चान्द्रे दाऽधिकमाद्वाविंशत्यधिके पर्षशते-पक्षशतेतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति "इति ज्योतिषकरण्यकत्तिप्रामाण्या द्वितीय एक
| सागणनमासोऽधिकत्वेन स्वीकृतः शाम्रकारैः । तत्रैवोचितकालात्समधिकरवस्य पक्षाणां षष्टेरतीत्वस्य च घटमानत्वात् ।।
प्रयासस्य । किल-श्रावणानन्तरमागते प्रथमे भाद्रपदेऽधिकत्वं यदि मन्य तर्हि आषादानन्तरमागते श्रावणेऽपि कथं नाधिकत्वं माननीय भवेत् ? भवेश्वं वेतर्हि सुदुर्निवार एव सर्वेष्वपि मासेवधिकत्वप्रसङ्गः । इत्यलं प्रसनेन ।
२७॥
54
Page #59
--------------------------------------------------------------------------
________________
पितो यदि किं युक्तं , वोचमतरोस्त्वया । अघिमासघोषणा किं, न श्रुनेस्यस्य गी: शुभा ॥७॥ चेकोविन्दी करोत्येवं, का कर्तव्य १ किमयाऽपि तत् । निवृत्ता सा मिषाद्रन-करण्डो मेऽस्ति विस्मृतः ॥ ८॥ राजसूः कोऽपि तत्राह्नि, मोत्रजैसा| सितो निजैः। तत्तातं शरणीचक्रे, प्रदत्ता तेन तस्य सा ॥ ९॥ तेन वारसाहाय्या-निर्जित्य निजगोत्रजान् । पुनर्लेमे निजं राज्य, पद्धराजी पभूव सा॥१०॥ निवृत्तिद्रव्यतोऽभाणि, भावे चोफ्नयः पुनः कन्यास्थानीया सुनयो, विषया धूर्त'समिमाः॥ ११ ॥ यो गीतिगानाचार्यो-पदेशातेभ्यो निवर्तते । सुगते जनं स स्याद्-दुर्गतेस्त्वपरः पुनः ॥ १२॥
द्वितीयोऽप्यत्र दृष्टान्तो, द्रव्यमावनिवर्त्तने । क्वचिद्गच्छे युवासाधुः, क्षमो ग्रहणधारणे ॥ १॥ इत्याचार्याः पाठयन्ति, | तमादस्परायणाः । सोऽन्यदोदितदुष्कर्मा, निगच्छामीति निस्सृतः ॥ २॥ तदा च तरुणाः शूराः, साभिमानमिदं जगुः । मलार्थ च तत्साधुः, सोपयोगः स सुश्रुवान् ॥ ३॥ " तरिअव्वा घ पहनिया, मरियर्ष वा समरे समस्थेणं । असरिसजणउल्लाबा, न हु सहियचा कुले पसूएणं ॥४॥" सूक्तं चैतत्केनाप्युक्तं " लजां गुणौधजननी जननीमिवार्या-मत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसुनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ५॥” गीतिकार्थश्चार्य-स्वामिसम्मानिताः केऽपि, सुभटाः प्राप्तकीर्तयः । रणाद्भग्नाः प्रणश्यन्तो, निजपक्षयनोऽर्थिना ।। ६ ॥ चिरे केनचित्र, नष्टाः शोभिव्यथ कचित् । ततः प्रतिनिवृत्तास्ते, परानीकमभ| अयन् ॥ ७॥ प्रभुसम्मानितास्तेऽथ, शोभन्तेस्म समन्ततः। एवं गीत्यर्थमाकर्ण्य, माधुरेवं व्यचिन्तयन् ॥ ८ ॥ रणस्थानीया प्रव्रज्या, मग्नोऽहं विदितोऽधुना । भ्रष्टोऽयमिति हीलिष्ये, जनेरसदृशैरपि ॥ ९ ॥ ततः प्रतिनिवृत्तोऽभूद , दृढधर्मो
က်စ်
KAR
55
Page #60
--------------------------------------------------------------------------
________________
*1
प्रतिक्रमणइवमर्मः।
निन्दायां चित्रकर
॥२८॥
%ER
सुतोदा
हरणम् ।
विधाय
तमान
विशेषतः । आलोचितप्रतिक्रान्तो, गुरोरिच्छामपूरयत् ॥ १०॥ ५ ॥
६-सम्प्रति निन्दा-ऽऽत्मसाक्षिक्यात्मकुत्सा, साऽपि विधा-प्रशस्ता प्रशस्ता च, अप्रशस्ता संयमाद्याचरणविषया. प्रशस्ता त्वसंयमाचाचरणविषया, यथा-"हा हट्ट कयं हा! , कारियं दहट,अणुमयं हत्ति। अंतों अंतो डझह, मुसि कब्ध दुमो वणवेणं ॥१॥ प्रतिक्रमणपर्यायता चास्याः सुगमा। निन्दायां द्वयोः कन्ययो[मध्ये]द्वितीयचित्रकरसुतोदाहरण---
पुरे कापि नृपोऽन्येपा, राज्ञां चित्रसभा शुभा । मम नास्तीनि विज्ञाय, कारयित्वा महासभाम् ॥१॥ समभागार्पिता चित्र-कारिणां चित्रयन्ति ते । तत्रैका चित्रकल्पत्री, भक्तमानयते पितः॥२॥राजाऽश्चन येणेति, कष्टाअष्टाऽथ सा ततः। तयानात च भक्तऽगा-देहचिन्ताकृते पिता ॥ ३॥ केकिपिच्छं त्याऽलेखि, वर्णकैस्तत्र कुट्टिम । तदाऽऽयातो नृपा कुर्वस्तकाकी गतागतम् ॥ ४॥ दृष्ट्वा भयापिन्छ तद्-गृहीतुं वाहितः करः । नखशु(पं)क्ति भन्नाऽस्य, इसिवा साऽवदसतः ॥ ५॥ मूखेमशानिमिः पादै- स्थानोऽधुनाऽभवः। राजाऽपृच्छत्कथं सोचे, राजमार्गऽथ निष्कपात ।। ६ ।। आगच्छतोऽतिजविना, तुरगेणाश्वशरत:। आनयन्ती पितुर्भक्तं, स्वपुश्य चिताऽस्म्यहम् ॥७॥ एष एकोऽभवत्पादो, द्वितीय: क्षमापतिः पुनः । येन चित्रका चित्र-सभाभागः समोऽर्पितः॥८॥ यावान बहुसहायानी, तावानेकस्य में पितुः । हतीयों में पिता पादो, येन चित्रसमामिमाम् ॥ ९॥ निष्ठां नीतं चित्रयता, लब्ध प्रागर्जितं च यत् । पदचिमचानीतं, शीतं । तत्कीचशं मवेद ॥ १०॥ तत्रापि देहचिन्ताया-मानीते सति गच्छति । राजोवेऽहं कथं तुः, साऽवदत्कथ्यतेऽधुना। ॥ ११ ॥ केकिपिन्छ इनोवेति, या सम्यगवीक्ष्य च । अविमृश्य विपन् पाणि, किं न मूर्योऽसि । सोऽस्म्यहम् ॥ १२॥
56
स्तत्रैकाकी गनप्रतिभा पादै-नस्यिाप्रमियन्ती वितभक्तः ॥ ८ ॥ यावाच नागजितं पत्तथी, सावदा
अविना अमितता
S E-SCHECEMEENA
॥ |
Page #61
--------------------------------------------------------------------------
________________
न
Pariwww
M
-
.nindi
राजा ययौ मोजयित्वा, पितरं साऽप्यमाद्गृहम् । तन्माता माणिता राना, देहि पुत्री महीपतेः ॥ १३ ॥ सोचे वयं रे दरिद्राणि, नृपाचों क्रमहेकथम राजा द्रव्येण तद्गेह, मन मा पर्यणीयत ।।१४।। शिष्टा दासी तयाध्याक्षीन, सुप्ले संत्रस्य राजनि । यात्रनिद्राति राजेन्द्र-स्तावदारख्याहि मे कयाम् ॥ १५॥ सोवाचकस्य पुञ्येका, सममेयुवरात्रयः। मात्रा मात्रा च पित्रा च, पृथगदत्तां जिवृक्षवः ॥ १६ ॥ सा रात्रौ भोगिना दष्टा, दग्ध एकस्तया सहः। एकोऽनशनमासीन, एकेनाराधितः सुर॥१७॥ सोध्दासचिवनामन्त्रं, तेन मा सच जीवितौ। उपस्थिताखयोऽप्चेते, कस्य देवेति कथ्यताम् ।।१८।। दास्यूचे देवि! नो वेधि, स्वमेवाख्याहि कस्य ? सा। सोचे स्वपयामि निद्रेति, कस्ये ते कथयिष्यते ॥ १९ ॥ राज्ञा तस्याः कथाक्षेपा-द्वितीयेऽप्यति वारकः । दनम्तथैव माऽप्राधी-दाख्यचित्रकराजा ॥ २० ॥ प्राताऽभ्यः सहाजीवत, स पिता येन जीचिता। आसीनोऽनशने यस्त, सा देया तस्य कन्यका ॥ २१ ॥ पृष्टा दास्याऽन्यदाख्या, साऽऽरूयदेकस्य भूपतः मशिदीपकतोद्योता, कलादा भगृहस्थिताः॥२२॥ घटयन्त्यामरणान्प-नियन्तिोऽन्तःपुरीकृते । । एकः पप्रच्छ का बेला?, पृष्टः प्राह निशाधना ॥ २३ ॥ दास्यचे स कथं वेत्ति', यश्चन्द्राकौं न पश्यति । स्वफ्याम्येतईि कादेण्यचे, कल्ये कथयिताऽस्मि ते ॥ २४ ॥ द्वितीयेति तथैवाख्य-द्रात्र्यन्धत्वेन बेसिसः । वृष्टा दास्या पुनः स्माइ, राज सा कस्तस्करदयम् ॥ २५॥ मज़पायां विनिक्षिप्य, क्षेपयामास वारिधौ। चिरेण तटलपासो, दृष्ट्वा केनाप्यगृतः ॥ २६ ॥ । उताबेश्य नरौ पृष्टौ, शितयो कति वा दिनाः । आख्यदेको दिनं तुर्य, दास्यचे वेश्यसौ कथम् ? ॥ २७ ॥ द्वितीयेऽद्धि तिचाख्य-द्वसि तुर्यज्वरीति सः पृष्टाऽन्यत्पुनराचख्यौ, काप्यास्तां वे सपत्निके ॥ २८॥ एका रत्नवती चान्या, निस्वाINImprry:
57
ake
Page #62
--------------------------------------------------------------------------
________________
अतिक्रमणहेतुगर्भः ।
॥ २९ ॥
सा स्नेोऽथ ताम् । व्यवासयदपश्पच, यान्त्यायान्ती जिहीर्षया ।। २९ ।। रत्नान्याद्या घटे क्षिवा, न्यस्यालिप्स घटाननम् । तान्यन्था विजने हत्वा तथैवालिस तं घटम् ॥ २० ॥ लिप्तेऽप्यवेद्रतान्याद्या, दास्यूचे वेति ? सा कथम् । द्वितीयेऽद्वि तथैवा रूयत्, स हि काचमयो घटः ॥ ३१ ॥ वीक्ष्यन्ते विद्यमानानि न वीक्ष्यन्ते हृतानि तु । अन्यामाह पुनः पृष्टा, काप्येकस्य महीपतेः ।। ३२ ।। सहस्रयोधी वैद्य, रथकारो निमित्तवित् । चत्वारः सेवकास्तस्प, पुध्येका चास्ति सुन्दरी ॥ ३३ ॥ • हत्वा तां खेचरोऽनैषीत्, शायते न कचिद्गतः । यो ममानयते पुत्र, राजोचे तस्य तां ददे ॥ ३४ ॥ निमिन्यारूयदिशं चक्रे, रथयोni रथम् । चत्वारोऽपि रथेनैयुः, साहस्रेण हतः खगः ।। ३५ ।। स कन्यो इन्यमानोssa, वैद्योऽजीवयदोषः । चतुर्भिरपि सा निन्ये चतुर्णामप्यनृपः ॥ ३६ ॥ कन्योचे कथमेकांपे, चतुर्णां स्वामहं पितः 11 बरिताsहं तस्य यः सार्द्ध, मया वह्नौ प्रवेक्ष्यति ॥ ३७ ॥ प्रविश्याऽऽदास्यतेऽग्नौ को ?, रावाच हला 1 वद । सावददेवि नो वेषि, तथैवाख्यत्परेऽइनि ॥ ३८ ॥ ज्ञाला निमित्ती प्रश्नाद्यैर्यथैषा म्रियते नहि । स्वीचक्रे तेन नान्यैः सः चितां सह तयाविशत् ॥ ३९ ॥ अग्नौ लग्ने निस्सुतौ तौ प्राक्खानितसुरङ्गया । ततः स तानुपायंस्त पृष्टाऽऽरूपपरां कथाम् ॥ ४० ॥ खियैकयोत्सवे यान्ख्या, सुवर्णकटकद्वयम् । कुतोऽप्ययाचितेनापि धृत्वा तन्मूल्यरूप्यकान् ॥ ४१ ॥ तयाऽक्षेपि सुतास्ते, न पूर्णेऽयुत्सवेऽर्पितम् । विस्मृत्याऽन्दानि जातानि मार्मिता तेन साऽब्रवीत् ।। ४२ ।। गृहाणोदार्य नोतीर्ण, प्रारात् । तयोक्तं कटके मुख, गृह्यतां रूप्यकाः पुनः ॥ ४३ ॥ ईदृशे कटके या घटत्वाऽपरे ददे । सा नेच्छा एव, afa छेद्यौ ? सुताकरौ ॥ ४४ ॥ बोध्यते ? सा कथं ब्रूहि, सोचे कस्त्वां विनाऽस्ति ? वित् । द्वितीयेऽि
S8
निन्दार्यां
चित्रकर
सुतो
दाइरणम् ।
॥ २९ ॥
Page #63
--------------------------------------------------------------------------
________________
*
निनिन्द
*
। असम्भाव्येदृशान मा कथाः ॥ ५० ॥ी, रसास्वं यत्नतस्ततः । मानिन्
*
HI संधेदारुय-सयात एकरूप्यकाः ॥४५॥ यद्यप्यते तत्कटक-द्वितयमप्येतदप्यते । यण्मासानीगाख्यान, राजानीतस्तया
गृहे ॥ ४६॥ तस्यामिछद्राणि वीक्षन्ते, सपत्न्यो नित्यमीपया। सा चोपवरकस्यान्तः, स्थित्वा चित्रकसत्मजा ॥४७॥ निनिन्द स्वं पुरस्कृत्य, वनभूपादिपेतर्क । जीवेदमेव नेपथ्य, तावकं परमार्थतः ॥४८॥ राजर्वसमचा: पल्यो, राज्ञः सन्ति मनोरमा:। असम्भाध्येदृशर्द्धिस्त्वं, कीदृशी कारुपुत्रिका ।। ४९ ॥ विजिताऽमरसः पुत्री, मुक्त्वैतास्त्वां महीपतिः । यदनुवर्तते पुण्यात्, गर्व तजीत्र । मा कृथाः ॥ ५० ॥ प्रत्यहं कुर्वतीमेवं, तत्सपल्या कथशन मास्वाऽऽरूयन् भजो देव, प्रविश्यान्तर्गृहं कुधीः ॥५१॥ कामेणं कुरुते तेऽसौ, रोस्वं यत्नतस्ततः । राजा स्वयं तदालोक्य, तुष्टस्तत्क्रियया तया !! ५२ ।। विदधे पराजी तां, गुणैः को नानुरज्यते । । तदियं द्रव्यतो निन्दा, मानिन्दा यतेस्त्वसौ ॥५३॥ कथश्चन मवे जीव 1, भ्राम्यता जन्म मानुषम् । लब्धं सत्रापि चारित्र, यतः पूज्यो जनेऽमवः ॥ ५४॥ मा कार्जाितु तगर्व, यथाऽहं सुबहुश्रुतः । यदि बोचमचारित्रो, येन ते सुगतिर्भवेत् ॥ ५५ ॥६॥
-दानी गर्दा-परसाक्षिकीकृत्सैक, एवापि द्विमेदा-प्रशस्ता प्रशस्ता च, तत्राप्रशस्ता संयमाधाचरणविषया प्रश्नस्ता पुनरसंयमाधाचरणविषया, प्रतिक्रमणपर्यायता चास्याः प्रसिद्धक, व्यगीयां पतिमारिकाष्टान्त:--... .....एकत्राध्यापको विप्र-स्तस्यासीसरुणी प्रिया । ऊचे भर्चा बलि देहि, काकेभ्यः साऽप्यवोचत ॥१॥ विमेन्यहमिति छात्रा, उपाध्यायनिदेशतः। रक्षन्ति वारकेणैखा, तत्रैकोऽचिन्तयत्सुधीः ॥२॥ न मुग्धा किन्स्वसत्येषा, स तचरितमीयते । नर्मदापरले च, गोपेन सममस्ति सा ॥ ३॥ नर्मदा निशि कुम्भेनो-तान्ती चास्ति सायदा । सन्त्युत्तरन्ताराब,
Sy
Post
.....
..
-
Page #64
--------------------------------------------------------------------------
________________
हेतुमर्मः।
VI
मागदयोदृष्टान्तो।
| तेष्वेको जलजन्तुना ॥ ४ ॥ आत्तो रस्तया प्रोचे, पिधेह्यस्याक्षि मुध्यसे । मुक्तस्तथा कृतेऽथोचे, कुतीर्थेनावतेर किं ।।५।। म तच्छ्रुत्वा निवृत्तोऽथ, द्वितीयेऽहनि खण्डिकः । बलिं ददानां रास्ता, मन्दस्वरमवोचत ॥ ६॥ दिवा बिमेषि काकेभ्यो। रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जनासि, जलजन्वक्षिरोधनम् ॥ ७ ॥ सावदार्तिक करोम्यत्र, यनेच्छन्ति भवाइवाः । उपाचचार तं साथ, म ऊऽध्यापकात्रपे ॥ ८॥ सा दध्यौ मारयाभ्येतं, मर्ताऽसौ स्याद्यथा मम । विनाश्य पिटके क्षिवा, गताटव्या तमुज्झितुम् ॥९॥ व्यन्तर्याऽस्तम्भि पिटक, मूनि साऽथ बनेऽभ्रमत् । गलत्युपरि मांसं तद्, बाध्यमानाऽय सा क्षुधा ॥१०॥ उद्विग्रा स्वचरित्रेण, गईते स्त्रं गृहे गृहे । पतिभ्या देहि मे भिक्षा-मेवं कालो बहुर्गतः ॥ ११ ॥२मन्त्या अन्यदासाधी, पात टिकावे । साऽथाप्रदिवे, कार्या दुष्कृतगईणा ।। १२ ॥ ७॥ . .
-इदानी शुद्धि-विमलीकरणमित्या ! सा च द्वेधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता बानादेः अप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमरवाधान-स्पष्टतापादनमिति । प्रतिक्रमणपर्यायता चास्याः स्फुटैवेति । शुद्धौ वखागदाभ्यो दृष्टान्तः
.. पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः। रजकस्यार्पयत्क्षौम-युगलं वालनाय सा॥१॥ तेन तद्भार्ययोर्दत, वर्तिष्णो कौमुदीमहे । अभय श्रेणिको तत्र, पश्यन्तौ छन्नमत्सवम् ॥ २॥ तत्ताम्बूलार्द्रमैक्षिष्टी, रजकस्ते गृहागते । दृष्टा क्षौमे सन्ततर्ज, | कुच्छाद धारेरशोधयत् ॥ ३॥ प्रातरानीतवान् पृष्टः, सद्भाव रजकोऽब्रवीत , द्रव्यशुद्धिर्भाशुद्धि-स्तत्कालालोचने यते ॥४॥ TA वखदष्टान्तो लोकप्रसिख्या किश्चिदुच्यते-यथा लोके महतां राजादीनां विविधानि महर्षाणि वासासि मलरहितान्पुस| माजादी निधीयन्ते, तान्येव व्यापार्यमाणानि कतिपयदिनलिनीमतानि धावनायध रजकप्रभृतिमलिनजातीनामर्पणायोच
ॐ
MAINEE
Page #65
--------------------------------------------------------------------------
________________
मैदैथित्वा चारादितमाङ्गादौ यथास्थानं भादमा चापगच्छनिवडाध्यते, सर्वलोकेश निवाधिगच्छति । एवे
माजादेहचार्य भूमौ निक्षिप्यन्ते, ततम्तैरेकीकृत्य अन्यौ बच्चा स्वगृहे आनीय थारादौ प्रक्षिप्यन्ते, ततश्च प्रन्धिनद्धानि रासमाधिरूढानि विधाय चतुष्पथमध्येन सर्वजनसमक्ष जलाश्रये नीयन्ते, तत्र च रजकादिभिः शिलादी कुट्टयित्वा पादादिभिमर्दयित्वा क्षारादिदानपुरस्सरं निर्मलानि क्रियन्ते, तान्येबासादितशुद्धभावानि अगुरुप्रभृतिभिर्वासयित्वा राजादीनामुपनीयन्ते, पुनरप्युत्तमाङ्गादौ यथास्थानं निधीयन्ते, एवं कश्चित्पुरुषः प्रौहिं प्राप्तोऽपि रागद्वेषादिभिर्विरूपकर्माणि विधाय मलिनीभूतो निजस्थानाग्रति, तस्य महिमा चापगच्छति, चौर्यादिविरुद्धकर्मकारी च शिरोमुण्डनादि पुरस्सरं ससमाधि. रूई कत्वा सर्वजनसमक्षं मातङ्गादिभिर्विविविडम्बनाप्रकारेडिम्ब्यते, सर्वलोकैश्च निन्द्यते, कश्रिद्वन[वास प्रदानादिदण्डेन सर्वस्वापहारेण दिव्यकरणादिना वा शुद्ध्यति, पुनरपि विशुद्धकर्मकरणेन महिमानं चाधिगच्छति । एवं साध्यादिरपि झाना. याचारातिचारसमाचरणतः प्रमादपरो महापदं भवति, श्रीगुरुममक्षं मनोवाकायविशुद्ध्या शुद्धालोचनाग्रहणादिना यथागर्म श्रीगुरुदचविशुद्धिहेतुकविविधतपस्तपनप्रकारात्मानं शुद्धं विधाय पुनरपि महिमानमधिगच्छति ।
पुनरपि शुद्धावेवागददृष्टान्तो यथा-पुरं रोऽधुं समायाति, परसैन्ये पुराधिपः । विनाशयितुमम्भासि, वैद्यादानाययद्विषम् ॥ १॥ यवमानं विषं वैग्रो, गृहीत्वाऽगानृपोऽकृषत् । विष सहस्रवेधीदं, वैद्योऽनङ्मा कुप प्रभो! |॥२॥ कथमेतत् करी तेना-नायी क्षीणायुरस्य तत् । श्मश्रुमुत्पाय तत्रादा-द्विपीभूतः स कुञ्जरः ॥शा तद्भुजोऽपि विषीमाव-स्तस्याप्यादी विषीम
वेत् । सहस्रं यावदेवं तव , कुरुते विषरूपताम् ॥ ४॥ राजोचे बालनाऽप्यस्ति , स ऊचेऽस्तीत्यथानयत् । औषधं तल्लवं दत्वा, IPUमयामास तद्विषम् ।। ५॥ एवं वैद्यतत्साधुनाऽपि निन्दादिरूपागदेनातिचारविषमपसारणीयम् ॥८॥
61
- CET
Nex
Page #66
--------------------------------------------------------------------------
________________
प्रतिक्रमदेवगः
RECOR
॥३१॥
-
उक्तानि अतिक्रमणस्यैकार्थिकानि, साम्प्रतं प्रत्थई यथा श्रमणेनातिचारशुद्धिविधीयते तथा मालाकारदृष्टान्तेन प्रति-1 अतिचारपाद्यते-"आलोयणमालुंबन-वियोवार य भाषसोही य । आलोइयम्मि आरा-हणा अणालोहए भयणा | ॥१॥" यथा कश्चिन्मालिको द्विसन्ध्यं 'आलोक' कुसुमानि वीक्ष्य 'आलुश्चनं' ग्रहणं, ततो 'विकटीकरण' विकसित- मालाकार मुकुलितानां विभजनं, च भन्दात्ततो प्रथनं [ करोति ], ततो विक्रयाल्ला मे मति 'मावतः ' परमार्थतः शुद्धि-मन प्रसन्नता दृष्टान्तः। तस्य स्यात्, यस्त्वेवं न करोति तस्यैतन स्यात्, एवं साधुरपि कायोत्सर्गस्थः प्रामातिकोपधिमुखवत्रिकाप्रत्युपेक्षादेः प्रतिक्रमणायकायोत्सर्गान्तस्य देवसिकातिचारस्यावलोकन करोति, पश्चादालुश्चन-सज्ञातापराधग्रहणं, ततो — विकटीकरण' गुरुलचपराधविभजन, चशब्दाप्रतिसेवनाप्रकारेण प्रथनं, ततो गुरोनिवेदने मावशुद्धिः। एवमालोचिते आराधना मोक्ष| मार्गस्य अनालोचिते विभजना-कदापि स्यात्कदापि न स्यात् । " आलोयणापरिणओ, सम्म समुवहिओ गुरु सगासे । जइ अंतरा उकालं, करिन आराहओ तहवि ॥१॥ इड्डीइ गारवेण य, बहुस्सुअमएण वावि दुचरियं । जो न कहेइ गुरूणं, नहु सो आराहगो भणिओ ॥२॥
एचं प्रतिक्रमणं तच्च भेदपर्यायाख्यातं । सम्प्रति प्रतिकन्तव्यमुच्यते, तश्च पञ्चधा-"मिच्छत्तपडिकमणं, तहेव अस्संजमे पडिक्कमण कसायाण पडिकमणं, जोगाण य अप्पसस्थाणं ॥१॥संसारपडिक्रमणं, चउविहं होइ आणुपुरुवीए । भावपडिक्कमणं पुण, तिविहं तिविहेण नायव्वं ॥२॥ मिच्छताइन गच्छह, न य गच्छावेह नाणुजाणेह। मणक्यकाएहिं,तं भणियं भावपडिकमण ॥३॥" इह मवमूलं कषायास्तत्प्रतिक्रमणोदाहरण पक्षा-5॥३१॥
SA
%
%
62
..............
......
mulidinatowintine ...
Page #67
--------------------------------------------------------------------------
________________
....+दौ साधू त्रिदिवं प्राप्तौ, सङ्केतमिति चक्रतुः। प्रामोत्यादौ नरत्वं या, प्रतिबोध्यः परेण सः॥१॥ पुरे लक्ष्मीपूरे नाम्ना, दत्तस्व श्रेष्ठिनः प्रिया । आराधयमकाथैः, पुत्रार्थ नागदेवताम् ॥ २ ।। तया मविष्यतीत्युक्तं, तब स्वागतः सुतः। तयोः स्वर्गतयोरेक-अच्युत्वा तस्या: सुतोऽभवत् ॥ ३ ॥ नामदचेति दत्ताहो, द्वासप्तसिकलापटुः । गन्धर्वनागदनो| ऽसौ, ख्यातो गन्धर्वकौश्चलान् ॥ ४॥ सजनकेलिब्यसनी, भवसौख्यं अनक्ति सः । मुहुर्योधयते देवो, न पुनः प्रतिबुध्यते ॥५॥ देवोऽयाव्यक्तलिङ्गेनो-पानसर्प करण्डका । उद्यानिकायां यावस्य, तस्य गच्छन्नदस्तः ॥ ६ ॥ मित्रैरदर्शि देवाय, दृश्यते सरखेल मास्तदन्ति के प्राक्षाद, किमत्रास्ति ? सुरोऽवदत् ।। ७ ।। सर्पाः सन्त्यत्र गन्धर्व-नागदत्तस्तमृचिवान् । रमस्त मम सस्त्वं, तव सरहं रमे ॥ ८॥ देवश्चिक्रीड तत्स-र्दष्टोऽपि नियते स्म न गन्धर्वनागदत्तोऽथा-मांद्रस्येऽहमित्यवक् ॥ ९॥ देवोऽवोचत दष्टस्त्वं, मम सपमरिष्यसि । निबन्धे मण्डलं तत्रा-लिख्य सर्पकरण्डकान् ॥१०॥ मुक्त्वा
चतुर्दिशं देवः, सर्व सम्पिण्डय तजनम् । तद्ग्रन्धकार एवाह, तदानीं यदुवाच सः४॥ ११॥ "गंधवनागदत्तो, इच्छा | सप्पेहिं खिल्लि इयं | सो जइ कहं चि * खजद्द, इत्य हु दोसो न कायब्चो॥१२॥ " ममेति शेषः । तेषां
+कपायप्रतिक्रमणे झातमुच्यते-दी संयतौ स्वर्गतो, सङ्केतं, एकव्युत्तो नागदेवताराधनाजातः श्रेष्टिगृहे, नागदच इति | नाम कृतं, यौवने द्विसप्ततिकलाकुनलो गन्धर्वकलाकुशलत्वाद्गन्धर्वनागदत्तो भण्यते । ततः स गारुड़ी जातो बहुमित्रयुतो हिण्डो । इतो देवो रजोहरणादिविनायतलिनेन चतुस्सर्पकरण्डिक आगात् । स्वजनाविसमक्षमुक्तवान् । टि. योध० प्रती।x यथा चतस्तध्वनि दिक्मण्डलेयु स्थापितानां सपाणां महात्म्यमसावकथयसथाऽऽह ** स्वायते ' भक्ष्यते ।
..'
eferetail
Rec
।
63
........
Page #68
--------------------------------------------------------------------------
________________
अतिक्रमण
कषाय. प्रतिक्रमणे | गन्धर्वनागदत्तो दाहरणम्।
तुगसिहो, अट्टमणो जमलज अही
छन्दव्यत्यये जिल्ला माण विपद्दई नागो ॥ १६
सर्पाणां महात्म्यं वदुस्तं ग्रन्थकदाह-" + तरुणदिवायरनयणो, विज्जुलयाचंचलग्गजीहालो । घोरमहाविसदाहो, उक्काइव पवालियरोसो ॥ १३॥" उन्केव-ज्वालेव प्रज्वलितो रोषो [ यस्य स ] रोषाख्यो नामः । " इको जेण मणसो; कयमकर्य वा न याणइ पहुंपि । अदिस्समाणमच्च् , कह घिच्छसि । ते महानागं ॥ १४ ॥" ग्रहीध्यसि त्वं । 'अदृश्यमाण्डस्यो त्युतुबान्मृत्युः । तथा" मेरुगिरितुंगसिहरो, अट्टफणो जमलजुअलजीहालो। वाहिणपासम्मि ठिओ, माणेण वियाई नागो॥ १५॥" यम लात्यनेकार्थत्वादातूना लगयति इति | यमलं, प्राकृतिस्वाच्छन्दव्यत्यये जिह्वायूगलं यस्य स यमलजिह्वायुमला, मानेन हेतुभूतेन विवर्तते-विशेषेण सोरमाई वर्तने । "हको जेण मणसो, धरोन गणेइ देवरायं पि| मेरुपन्क्यनिर्भ, कह घिच्छसि तं महानागं ॥ १६ ॥"
सललियबिल्लहलगई, सस्थिअलंधणफडकियपहागा। मायामइया नागी, नियडिअकबडवचणा कुसला ४॥१७॥" स्वस्तिकलाञ्छनाङ्किता कणपताका, निकृति-रान्तरो दम्भः 'कपट' वेषपरावर्तादि, आभ्यां पश्चनाकुशला ।
+ तरुणदिवाकरनयनो-रक्ताक्षः, विद्युलतेन पन्नलाग्रा-जिहा यस्य स तथा । (योध० टि.) x अश्यमानोऽयं करण्डकस्थो मृत्युवर्तते । मयं क्रोधसर्पः, क्रोधसमन्वितस्वरुणदिवाकरनयन एव स्यादित्यादियोजना झेया। * मेकगिरिस्तुमानि-उस्मृतानि, ते सश उवत प्रत्यर्थः । अष्टफणाः जात्यादीनि द्रष्टव्यानि । 'यम' मृत्यु · लाति' लगयतीति यमला 'युगला' युग्मा जिला । यस्य स सथा, दक्षिणायें स्थितो दक्षिणविगन्यासस्तु दाक्षिण्णदत-उपरोधक्दो मानप्रवृत्तः, मानेन हेतुभूतेन यावर्त्तते नागः ।
सजिता-मडी, बेबहला-फीता गतिर्यस्याः सा तथा । [टिक योध.]......
ORKEE*
1३२
MASTARTS
Page #69
--------------------------------------------------------------------------
________________
RECENSESSINESRECCC
"तं घसि+वालग्गाही, अणोसहियलो अ अपरिहत्थो । सा प चिरसंचियविसा, गहणम्मि धणे वसइ नागी ॥ १८॥"व्याला:-मस्तेषां प्राही 'अपरिहत्थो' ऽदवा, गहने पने-दुस्साध्ये कार्यजा(ते)ले वसति । “हुल हु से विणिवाओ, तीसे दाढंसरं उवगयस्स I४ अप्पोसहिमंतवलो, नह अप्पाणं चिगिच्छिहिसि ॥१९॥ उच्छरमाणो सब्वं, महालउ पुन्नमेह निग्योसो। उत्तरपासम्मि ठिओ, लोहेण विपट्टई नागो ॥ २०॥" * उच्छरमाणो सच-सर्व जगदमिभवन | लोमश्वासौ सर्वकषायाधिकचलवादिनच (!) लोमेना, प्राकृतत्वाद्विमक्तिलोपे स एव नागः1 "डको जेण मणूसो, होह महासागरोद दुप्पूरो। सं सम्वविससमुश्यं, कह पिछसि ? तं महानागं ।। २१। एए ते पाचाही, अत्तारि वि कोहमाणमयलोभा। जेहिं सपा संतत्तं, जरियमिव जगं कलकलेह ॥ २२ ॥" मय-नि आपत्वान्मायाशब्दे वर्णद्वयल्यापि स्वस्वं । " एएहिं जो उ खबर, चउहिं वि आसीबिसेहिं पावेहि। अवसस्स नरयपरणं, नस्थि हु से आलंबणं किंचि ।। २३ ॥" एवमाख्याय
+ इयमेवम्भूता [माया नागी, त्वं च 'थ्यालग्राही सर्पग्रहणशीलोऽनौषधीवलवा-परिहस्तश्चा-दशः । 'गहने' सधुले 'वने" कायेंजाले वसति । वं अल्पौषधिमन्तोऽयलोऽतो नैवात्मानं चिकित्सिध्यसि । इयं मायानागी। * 'उहरमाणो'त्ति अभिभवत् सर्व वस्तुमहालयः, सर्वत्रानिवारितत्वात् । उत्तरविग्रन्यासस्तु सर्वोत्तरलोभ इति स्थापनार्थः, लोभेन हेतुभूतेन व्यावतते सध्यति वा नागः। ग्रिहीष्यसि त्वं, अयं लोमसर्पः। यः[सदा सन्तप्तः सन् चरितमिव जगत्कल कलयति-भवाब्धी क(क)ययति। तस्यावशस्य सतो भरकपतनं स्यात् , एवमुक्त्वा ते मुक्काः, स पष्ठः पतितः, मित्रदत्तौषधि[भिने गुणस्तस्य स्वजनः पादयोः पतितः, उजीवतार्य, देवः प्राइ।
%
%A5-4398
MistaketizK3
स
Page #70
--------------------------------------------------------------------------
________________
अतिक्रमणचेतुगर्भः
॥ ३३ ॥
ते मुक्ताः, स तैर्दष्टोऽपतन्मृतः । ऊचे सुरोऽभवदिदं वारितोऽयं स्थितो न यत ॥ २४ ॥ प्रागुक्ताः सुहृदस्तेन, भेषजानि "व्यधुः परं । न गुणः कोऽप्यभूत्पचा चलोकस्तं कृताञ्जलिः ।। २५ ।। पतित्वा पादयोरूचे, जीवयामुं प्रसद्य नः । देवोऽवोच 'दहं दष्टो, जीवितः क्रिययेशा ।। २६ ।। क्रियां करोति यद्येतां ततो जीवत्यसावपि । न पालयति चेन्मौख्या-प्रियते जीवितोऽपि सन् ॥ २७ ॥ एतचरित्रं शास्त्रद्गाथामिराह-" एएहिं अहं खइओ, चउहिं वि आसीविसेहिं पावेहिं । विसनिग्धायणहेउं, चरामि विविहं तवोक्रम्मं ॥ २८ ॥ सेवामि सेलकाणण + - सुसाणसुन्नघररुक्खमूलाई । x पावाहीणं तेसिं, खणमवि न उबेमि वीसंभं ॥ २९ ॥ * अचाहारो न सहह, अइनिद्वेणं विसया । उइज्जति । जायामायाहारो, तंपि पगामं न भुंजामि ॥ ३० ॥ जायामायाहारो - पावता संयमयात्रा निर्वहति
मात्रमामि ।" उस्सन्नकमाहारो, अहवा विगर्हविवज्जि आहारो। जं किंचि कयाहारो, अवउज्झियथोआहारो ॥ ३१ ॥ " उस्सनं प्रायशोऽकृताहारः, अव उज्झियथोव ति- उज्झितधर्माख्यभिक्षा स्तोकाहारः । एवं क्रियायुक्तस्य गुणविशेषमाह -" हह जो धोवाहारो, श्रोत्र य भणिओ य थोवनिहो य। थोयोवहि उबगरणी, तस्स हु देवावि पणति ॥ ३२ ॥ " ऊचुस्तत्स्वजनास्तेऽथ, करोत्येष क्रियामिमाम् । जीवन्तमेव द्रक्ष्यामः सोऽथ
+ काननानि ' दूरवर्त्तिननानि । x 'पापाहीनां' पापसर्पाणां नोपैमि विश्रम्भ्रं । * ' अत्याहारः ' प्रभूताहार : 5 विषयाः शब्दादय उदीर्यते, ततश्व यात्रामात्राहारः। उरसन्नं ' प्रायशोऽकृताहारस्तिष्ठामि । उतधर्मा स्तोक आदारो यस्य स तथा । एवं किमायुक्तस्य गुणानाह । एवं यदि करोति तदा उत्तिष्ठति । स्वजनमेतं । देवः पूर्वाभिमुखः स्थित्वा भणति ।
66
कषाय
प्रतिक्रमणे
गान्धर्व
नागदतो
उदाहरणम् ।
॥ २९ ॥
Page #71
--------------------------------------------------------------------------
________________
पूर्वामखोऽभवत ॥ ३३ ॥ " सिद्धे नमंसिऊणं, + संसारस्था य जे महाविजा । बुच्छामि दंडकिरिय, सम्ववि-11 मनिवाणि विज्जं ॥३४॥" महाद्या महाव्रतधराः । सा चेयं विद्या-"सव्वं पाणाहवायं, पञ्चक्वाड ति अलि. अवषर्ण च । सवं अदत्तादाणं, अध्यभपरिग्गहं स्वाहा ।। ३५॥" उत्तस्थावेवमुक्त स, मातापितभिरोच्यत। अश्रधान पतितो. देवेनोस्थापितः पुनः॥ ३६ ॥ पुनरप्यपतन्मूढो, देवेनोत्थापयत्यथ । प्रसाधोस्थापितो भयः, स्वजनैस्तत्प्रपत्रवान् ।। ३७ ॥ आपृच्छय मातापितरौ, समं तेन जमाम सः। एकस्मिन् वनखण्डेऽथ, तस्याख्यत्प्राम्भवं मरः ॥३८॥ बुद्धःप्रत्येकबुद्धोऽभू-जातिस्मृत्याऽथ तत्क्षणात् । सञ्जझे भावचारित्रं, ययौ देवो यथागतम् ।। ३९ ।। एवं स तान पायाहीन्, क्षिप्ता देहकरण्डके । नादात्सश्चरितुं कापि, निजग्राहाखिलानपि ।। ४०॥ कषायेभ्यः प्रतिक्रान्ता, श्रामण्यमुपलभ्य च । गन्धर्वनागदचोऽथ, परमां नियति ययौ ॥४१॥
अत्र परः प्राह-कथं निरतिचारैः प्रतिक्रम्यते । आहाचार्य:-अत्र वैद्येन दृष्टान्त:
एकस्य नृपतेरेक-स्तनुजोऽतीववल्लभः। स दध्यौ माऽस्य रोगोऽभू-चिकित्सा कास्यामि तद ॥१॥ आकार्य वैद्यानचेसा चिकित्सत सुतं मम | यथाऽस्य नैव रोगः स्या-चिरे तैः करिष्यते ॥२|| राजोचे कीदृशाः कस्य, योमा एकोऽवदत्ततः।
+ संसारस्थाबये महावैद्या केवलियतुर्दशपूर्वघरादयस्वाँश्च नमस्कृत्य वक्ष्ये दण्डकियां पियां, सार्थ-प्रत्याख्याति एप महात्मेति । एवं मणित उस्थितः। न अध्याति, धुनः पतित स्तृतीयवेलायां मात्रादि पृष्ट्वा तेनैव समं पलितः । पूर्वभवत्रावणा. IP प्रतिबुद्धः प्रत्येकबुद्धो. जादा । दीर्घपर्यायेण सिद्धः।
67
Page #72
--------------------------------------------------------------------------
________________
अननिचारस्थापि प्रतिक्रमणे उतीयौपध निदर्शनम्।
प्रतिक्रमण- रोमा स्युश्चेनिवर्तन्ते, न स्युश्वेन्मास्यन्ति(तम् )ते ॥३॥ द्वितीय: स्माह रोगश्चे-द्ववेत्तदुषशाम्यति । नोचेद्गुणं वा दोषो वा, हेतुःन किश्चिदपि कुर्वते ॥४॥ तृतीयोऽभिदधे रोगः, स्याच्छेत्तदुपशाम्यति । न स्याचेद्वर्णलावण्य-तथा परिणमन्ति ते ॥५॥ राना
तृतीयवैद्यन, कारिता वैद्यक्रिया। नीरोगः समभूदिव्य- यवर्ण गार अशिमभषेऽपि, स्पादोपवेद्विशुद्ध्यति । ॥३४॥
न स्थावरणस्यैव, शुद्धिः शुद्धतरा भवेत् ॥ ७ ॥ इत्युक्तं निरतिचाराणामपि प्रतिक्रमण(करण)कारणं । एताः श्लोकमथ्यो दृष्टान्तकथा: श्रीआवश्यकनियुक्तेलघुवृत्तितो लिखिता ज्ञेयाः। इति किनिद्धतुगर्भः प्रतिक्रमणक्रमविधिः समाप्तः ।
ग्रन्थकृत्प्रशस्तिः। इत्थं सहेतुकयथाक्रमसूत्रयुक्त्या , साधुः प्रतिक्रमणकृनिजकर्मजालम् ।
सद्यो विमिद्य वृतकेवल वित्क्रमेण, मुक्ति मजेत भृशमक्षयसोख्यलक्ष्मीम् ॥१॥ श्रीजयचन्द्रमणीन्द्र, प्रतिक्रमणविधिर्यधावगमम् । लिखितस्तत्रोत्सूत्र, यन्मिध्यादुष्कृतं तस्य ॥२॥ एवं श्रीयुतसोमसुन्दरगुरुश्रीपट्टपूर्वाचला-दित्यश्रीजयचन्द्रमरिगुरुभिः श्रीमत्तपागच्छपैः । किश्चिद्धतुमयः प्रतिक्रमविधिवर्षे सद्योतिथि (१५०६)-संख्ये(दक्षजन)मन्दमतिप्रबोधविधये कप्तश्चिरं नन्दतात् ॥ १॥
इति परमगुरुश्रीतपागच्छनायकश्रीजयचन्द्रसरिकता प्रतिक्रमणहेतुगर्भः सम्पूर्णः ।
RESSES
॥२८॥
Page #73
--------------------------------------------------------------------------
________________
प्रतिक्रमण-10 देवमर्मः।
॥३५॥
HD4429
मन्त्रित
वादिकविशिष्ट
-
द्वारः पाप्रमादी, मद्याद्यानां, पश्चप्रमादी हरन्तीति पञ्चप्रमादीहराः। पुनः किविशिष्टास्ते १ पश्चाणुवतपञ्चसुव्रतविधिप्रजापना ला पत्रमीसादरा, पश्चाणवतानि श्रावका पासुब्रतानि पानां पते पाशुजनाचवतानां विधि-राचारस पश्चाचारस्तस्य
स्तुतिः प्रज्ञापन-नापन, तत्र पश्चाणुव्रतपश्चसुवतविधिप्रजापने सादरा-सोत्साहाः। अथो-ऽथ अनन्तरं तथा पञ्चद्दपीकनिर्जयं कृत्वा- मदीका। पश्चेन्द्रियनिग्रहं विधाय पञ्चमी गति मोक्षगति प्राप्ताः ॥ २ ॥
पश्नाचारधरीणपश्चमगणाधीशेन संसूत्रित, पञ्चज्ञानविचारसारकलितं पञ्चेषुपनत्वदम् । दीपाभारुपश्चमारतिमिरेग्वेकादशीरोहिणी-पश्चम्यादिफलप्रकाशनपटुं ध्यायामि जैनागमम् ॥ ३॥
व्याख्या-अहं जैनागम-वीतरागोपदिष्टं सिद्धान्तं व्यायामि। किंविशिष्टं जैनागमं पश्चाचारधरीणपञ्चमगणा. धीशेन संखत्रितं. पश्चाचारेण धुरीण:-समर्थो योऽसौ पञ्चमगणधरो-गणाधीशः सुधर्मस्वामी, तेन संमत्रितं-विहितं । पुन: किंविशिष्ट जनामम? पश्चज्ञान विचारसारकलितं, पश्च च तानि ज्ञानानि पश्चबानानि मत्यादीनि, तेषां पञ्चज्ञानाना विचारस्तस्य सारो-रहस्य, तेन कलित-सहित । पुन: किंविशिष्टं जैनागमं ! पश्चेषुपश्चत्वद, पञ्च इपको बाणा यस्य स पञ्चेषु:-कन्दर्पस्तस्य पश्चव-विनाशं प्रददातीति पश्चेषुपञ्चत्वदम्तं] पश्चेषुपश्चत्वद । पुनः किंविशिष्टं जैनागमं दीपाभरुपचमारतिमिरेपु, गुरु-महान् योऽसौ पञ्चमारो गुरुपश्वमारः-पश्चमकालः स एव तिमिराणि गुरुपश्चमारतिमिरापि, तेषु गुरुपञ्चमारतिमिरेषु दीपाम-दीपसदृशं । पुनः किंविशिष्टं तं ? एकादशीरोहिणीपञ्चम्बादिफलप्रकाशनपटुं, एकादशीरोहिणीपञ्चम्यादितपसा कलप्रकाशने पटु-समर्थम् ।। ३ ।।
॥३५॥
%A4%
AC
8
-
uslement
%%
Page #74
--------------------------------------------------------------------------
________________
mmmmmmmmmmmmm
पञ्चानां परमेष्टिना स्पिनिया सीपमेगश्विां, भक्तानां भविनां गृहेषु बहुशो या पदिग्य व्यधात् । प्रहे पञ्चजने मनोमनकृती स्वारनाश्चालिका, पश्चम्यादितपोवतां भवतु सा सिद्धायिका नायिका ॥४॥
व्याख्या.....सा सिद्धायिका शासनदेवता पञ्चम्यादितपोवनां पूंमां बायिका-रक्षिका मतु, आदिशग्दादेकादशीरोहिणी गृहीता I मा का ? या सिद्धायिका मरिना-मच्यानां गृहेषु बहशो-वारंवारं पश्चदिग्ध व्यघाट-अकरोत् । किंविशिष्टानों भविना ? पञ्चानां परमेष्ठिना अईदादीनां मक्तानां । किंविशिष्टानां पञ्चानो परमेष्ठिनां? स्थिरतया श्रीपञ्चमेरुधियां, स्थिरतया-धम श्रीयन्त्रमेरुवत-मेकगिरिपञ्चधावन श्रियः-भोमा येते [तथा, तेषां] श्रीपछमेरुधियां । किविशिष्टा मा । प्रद्धे पचनने मनोमनकृती स्वारनाश्रालिका, प्रह-भक्ते पञ्चजने-मानवे मनोमतकृती-मनोऽभीष्टप्रदाने स्वारत्नपाशालिका, स्वा-वस्तम्ब इन स्वारनं, तस्य स्वारत्नस्य-चिन्तामणिरत्नस्य पाालिका-पुत्तलिका, यथा चिन्तामणि पुसलिका मनोऽभीष्टं ददाति तथेत्यर्थ: ।। ४॥ इति पञ्चमीस्तुतितिः समाप्त ।
श्रीपार्श्वनाथस्तुतिः | कमठाम्बुदवृद्धिसमाधिमरा--ऽमरभूरुपलबकान्तिचुरा । जिनपार्श्व ! नवोपरि माति फणा, नवरत्नरुचिपचयैररुणा ॥१॥ जिनसंदतिरस्तु मदे मविना, खलु सजनमानसत्कृतिनः । प्रविश्वामितदुग्यश्योतिरिवा, दिदि तारकता प्रतिपक्ष युवा ॥२॥ वरिवस्यत जैनमताम्बुपति, [ नयभंगगमोरुमभीरततिम् ] क्षतदुर्गतिरत्नवितानिकरे । पुरुषोत्तमसेवितगोनिकरम् ॥३॥ कुरुहे कुम्हे बतु जाम्बुरुई, विभृते निभृतालिक्लिासगृहम् । वरपुस्तकसन्महनाधिधियो, ध्रुवमातिनागिरमध्यधियो ॥ ४ ॥
70
Page #75
--------------------------------------------------------------------------
________________ - गच्छे खरतरेऽभूवन, मुविशुद्धक्रियान्विते / मुनिमोहनलालाख्याः, क्रियोद्धारविधायकाः // 1 // / इति प्रतिक्रमणहेतुगर्भः समाप्तः।। तच्छिष्यशिष्यपन्यास-गणिकेशरसन्मुनेः। शिष्यं हि गणिबुद्धयब्धि, ते शं यच्छन्त्वहर्निशम् // 2 //