________________
प्रतिक्रमण हेतुगर्भः ।
॥५
..कायोत्सर्गे च oratस्त्यप्रतिलेखनायाः प्रभृतिदिवसाविचारांश्चिन्तयति मनसा सम्प्रधारयेच " सघणासणे "त्यादिमाथाचिन्तनतः । एतदती चारचिन्तनं मनसा सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थं, अन्यथा तत्सम्यक् न स्यात्, लोकेपि हि राजादीनां किमपि विलयं मनसा सम्प्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते । ततश्च नमस्कारपूर्व कायोत्सर्ग पारवा चतुर्विंशतेस्तवं पठेत् । आह च-
"कास्म्म ठिओ, निरेअकाओ निरुद्धवयपसरो । जाणह सुहुमेगमणो, मुणि देवसिआइ अरं ॥ १ ॥ परिजाणिऊण प तओ, सम्म गुरुजणपगासणेणं तु । सोहेइ अप्पर्ग सो, जम्हा व जिणेहिं atra ||२|| काउस्सग्गं मुक्ख पह-देसिअं जाणिऊण तो घीरा दिवसाइआर जाणण-ठाए ठायंति उगो ॥ ३ ॥ पणासणन्नपाणे, बेइअजदसिजका उच्चारे । समिहभावणामुत्ती, विनहायरणे[य] अहजारो || ४ || गोसे मुहणंतगाई, आलोए देसिए अईयारे । सधे समाहत्ता, हियए दोसे विवाहि ॥ ५ ॥ कार्ड हियए दोसे, जहकमें जा न ताव पारिंति । ताब सुहुमाणपाणू, धम्मं सुकं व झाइजा ॥ ६ ॥ aur " य घरे हियए, जहकर्म दिणकर अईयारे । पारिन्तु नमुकारेण, पढइ चउबीसत्थयं दंड ॥ १ ॥ " व्याख्या--' निरेजकायो' निष्प्रकम्पकायः सुखं सुखेन मुनिर्देवसिकाद्यतीचारं [जानाति], यस्माच्च जिनैः कायोत्स मणितस्तस्मात्कायोत्सर्गः कार्यः। यतश्चैवमतः 'काउ' मोक्षपथ उपचाराचीर्यकृता देशितस्तं दिवसाविचारज्ञानार्थमित्युपलक्षणं राज्यविचारज्ञानार्थं च । तत्रौवतो विषयद्वारेण तमविचारमाह-" सयणा० " ' शयनं शयनीयं संस्तारकादि
10
कायोत्सर्गदोषाणामेकोनविंशतिश
॥५॥