________________
एषु निषण्ण इति इयम् । धर्मशुक्ले ध्यायति एप निषण्णोच्छ्रितः ७, धर्मादि चत्वारि ध्यानानि यत्र न ध्यायति स निपन्नः८, | आरौद्रे ध्यायति यत्र स निपअनिषत्र: ९. एए विष्वपि निपल ( अनिद्रसुतः) समिति विशेषणं नेयं, उक्तं च-..
___""सामाइय पुयामेच्छामि ठाउं काउस्सग्गमिचाई। सुत्तं भणिय पलंबिय-मुअकुष्परधरियपहितारणओ॥१॥ संजह १ कविट्ठरवण ३ लय ४-लंयुत्तर ५ खलिण ६ सबरि ७ वह ८ पेहो९। बारुणि
१० भमुहं ११ गुलि १२ सीस १३ मुझ १४ हय १५ काय १६ नियलु १७ द्धी १८ ॥२॥ धंभाइ १९ | दोसरहियं, कुणइ दुहुस्सिओतणुस्सगं । नाभि अहो जाणुड्डं, चउरंगुलठवियकडिपो ॥ ३ ॥ M... व्याख्या-संयतीवनोमयस्कन्धोपरि प्राकृणुयात, यदि प्रावृणुयात्तदोत्तरासनेन १, चञ्चडादिभयान कपित्यवत्परिधानं
पिण्डयेत् २, दंशादिरक्षणार्थमवानाद्वा न हृदयं प्रच्छायं ३, वाताहतलतावन्न कम्पेत ४, नामेरुपरि जानोरधश्च प्रालम्बनं का बस्न न विदध्यात् ५, कविकवमा रजोहरणादि धार्यम् ६, अत्रसनवरीवनाग्रे करौ कार्यो ७, वधूवनात्यन्त नाम्यं चिरा, | किन्तु नाशापादौ दशौ स्थाप्ये यथा वा पादानुष्ठयोरयं दृश्यते ८, अनुप्रेक्षमाणो वानरवदोष्ठपुटौ न चालयेत् ९, सुरावन
बुडमुडयेत् १०, इतस्ततो न ध्रुवौ पालयेत् ११, आलापकसङ्ख्या नालीचालयेत् १२, यक्षाविष्टवन्न शिरःकर्म
कुर्यात् १३, मूकबम छैदकादौ हुई कुर्याद १४, अश्ववत्यादमेकमाईंच्य न विषमपादः कायोत्सर्गे तिष्ठन् १५, काकवचक्षुगोलकं । दावामेतरदिशासुन क्षिपेत १६, निगडितवत्पादौन विस्तार्यों न मीलनीयौ १७, शकटोद्धिषदंगुष्ठौ पाणी वा न मीलयेत् । Pा १८, स्तम्मे कुडयादौ वा नावष्टम्नीयात् १९।
Fallptures
%