________________
प्रतिक्रमण
कायोत्सर्गअयस्य हेतवः।
किमर्थ ? उच्यते-समपि धर्मानुष्ठानं समतापरिणामे स्थितस्य मफलं भवतीति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुन- स्तस्मृत्यर्थ तदुच्चारण । आह च-" आइमकाउस्सगे, पहिकमत अकाउ सामइयं । तो किं करेह पीय, तयं च पुणो वि उस्सरगो॥१॥ समभावम्मि ठियस्म, उस्सग्गं करिय तो पडिकमई। एमेव य समभावे, ठियस्स तयपि उस्सगो।।२॥ सज्झायझाणतवओ-सहेसु उवएसथुइपयाणेमुं । संतगुणकित्तणेसुं, नहुँति पुणहत्तदोसाओ ॥३॥" चारित्राचारविशुद्धिहेतुं कायोत्सर्ग च पारयित्वा "जुगवंपि समुप्पन्नं, सम्मत्तं अहिंगम चिसोहेछ । जह कयग १ मंजणाई २, जलदिवीओ २ विमोहंति ॥१॥ जहजह सुज्झइ सलिलं, तह तह रूवाईपासह दट्ठा । इय जहजह तत्तई, तहतह तत्तागमो होह ॥ २॥ कारणकजविभागो, दीवपगासाण जुगवजम्मेवि । जुगवुष्पन्नपि तहा, हे ऊ नाणस्स सम्मत्तं ॥ ३ ॥" इत्यादिहेतुभि नादर्शन गरिष्ठ, इत्यादि कारगञ्जनाचासत्पूर्व दर्शनाचारविशुद्ध्यर्थं भरतक्षेत्रोत्यमत्वेनासनोपकारिताच्छ्रीऋषभादिस्तुतिरूपं चतुर्विशतिस्तव "सञ्चलोए अरिहंतचेइयाण "मित्यादिसूत्रं च पठित्वा तदर्थमेत्र कायोत्सर्गमेकचतुर्विशतिस्तपचिन्तनरूप कुर्यात् । तं च तथैव पारयित्वा श्रुतवानाचारविशुयर्थ " पुकवरवरदीवड्डे" इत्यादिसूत्रं “ सुअस्स भगवओ करेमि काउस्सग्ग" मित्यादि च पठित्वैकचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । पारयित्वा च तं ज्ञानदर्शनचारित्राचारनिरतिचरणसमाचरणफलभूनानां सिद्धानां "सिद्धाण बुद्धाण "मिति सिद्धस्तवं पठति । आह च"विहिणा पारिय सम्मत्त-मुद्धिहेडं च पढिय उज्जोयं । तह सव्वलोभ अरिहंत-घेइयाराहणुस्सगं ॥१॥
4
॥११॥
22