________________
-C4
%E
6
अत्रापि पाक्षिकप्रतिक्रमणे पंचविधाचारविशुद्धिस्तत्तत्यूत्रानुसारेण स्वयमम्यूया, सा चैवं सम्भाव्यते-बानादिगुणवत्ततिपत्तिरूपत्वाद्वन्दनकानि सम्बुद्धश्वामणकानि च ब्रानाचारस्य, १२ लोगस्सकायोत्सर्गानन्तरं प्रकटचतुर्विंशतिस्तवचिन्तनेन दर्शनाचारस्य, अशीपनालोचर -प्रत्येक माझ पसलसिस्थन-समाप्तिपाक्षिकक्षामणकादिभिश्चारित्राचारस्य, चतुर्थतपःप्रतियत्ति-१२ लोमस्सकायोत्सर्गादिभिः बाह्याभ्यन्तस्तष आचारस्य, सर्वैरप्यतेः सम्यगाराधितैर्वीर्याचारस्य च शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिक-सांवत्सरप्रतिक्रमणयोरपि सम्भाव्यम् । यत्तु ज्ञानाद्याचारपत्राणां व्यतिक्रमेण पाठस्तत्र तत्तगछसामाचार्यादिप्रमाणं सम्भाव्यते, इति पाक्षिकप्रतिक्रमणविधिः।
चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरपि क्रम एष एव, नवर-नाम्नि विशेषः, कायोत्समें च चातुर्मासिकप्रतिक्रमणे चतुर्विनतिस्तवविंशतिचिन्तनं, सांवत्सरिप्रतिक्रमध्ये च चत्वारिंशचतुर्विधतिस्तवास्तदन्ते एको नमस्कार चिन्त्यते । धामणकं च पाक्षिकचातुर्मासिकयोः पञ्जानां सांवत्सरिके च सप्तानां श्रीगु दीना, यदि द्वौ शेपो तिष्ठतः। उक्तं च-एवं चिय चउमासे, बरिसे अजहक्कम विही नेओ। पक्व चउमास बरिसेसु, नवरि नामम्मि नाणत्तं ॥१॥ तह उस्सग्गो उबोअ-पारस वीसा समंगला चत्ता। संबुद्धखामणं ति-पण-सत्तसाह्रण जह संखं ॥२॥" [x एवं लिखिता प्रतिक्रमणानां सम्प्रतिक्रियमाणा सामाचारी, चूर्णिकारलिखिता तु सामाचारी क्वचित्वचिदन्यथाप्युपलम्पते, न च तथोपलभ्य सम्मोहः कर्तव्यो, विचित्रत्वात्सामाचारीणा, ] इति चातुर्मासिक-सांवत्सरिकप्रति
x नास्त्येतश्विद्वान्तः पाठः प. पुस्तके ।
%AK-
Shaile