________________
५.
प्रतिक्रमण हेतुगर्भः ।
॥३॥
lages
चरिमे १२ ॥ ३ ॥ नमु० १ जे[अ] अ० २ अरि० ३ लोग० ४ सम्य० ५ पुक्ख० ६ तम० ७ सिद्धा० ८ । जो देवा० ९ उर्जि० १० बसा० ११. वयावचग० १२ अहिगारपरमपया || ४ || " इति गाथोकैर्देवान्यन्दते । तंत्र चार्य मुद्राविधिः- श्री अभयदेवसूरितदेववन्दनपञ्चकवृत्तिगतः - प्रणिपातदण्डक पाठस्यादाववसाने व प्रणामः पञ्चाङ्गमुद्रा क्रियते, पञ्चाङ्गान्यवयवाः करजानुद्रयोमा लक्षणानि विवक्षितव्यापारवन्ति यस्य सा तथा पञ्चाङ्गया अपि मुद्रास्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावत् शक्रस्तवादिस्तवपाठस्तु " अन्नुनंतरि अंगुलि, कोसागारेहिं वोहं हत्थे । पिवरि कुप्परसं-ठिएहि तह जोगमुदन्ति ॥ १ ॥ " इति लक्षणया योगमुद्रा |
ननु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयो न तु शस्त्रस्य तं हि " समाकुचितयामजानुर्भूविन्यस्तदक्षिणजानुलादपघटित कर कुद्मलः पती " ति जीवाभिगमादिष्यभिधीयते सत्यं केवलं नानन्तरोक्तविशेषणयुक्त पत्र तं पठतीति नियमोsस्ति, " पर्यङ्कासनस्थः शिरोविनिवेशितकरकोरकस्तं पठती "त्यस्यापि ज्ञाताधर्मका दर्शनात् । तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ “क्षितिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठती "त्युक्तेः । ततोऽस्य पाठे विविधविधिदर्शनात्सर्वेषां च तेषां प्रमाणग्रन्थोक्तस्वेन विनयविशेषभूतत्वेन च निषेध्छुमशक्यत्वाद्योगमुद्राऽपि शुकस्तवपाठो न विरुज्यते, विचित्रस्वान्मुनिमतानां न चैतानि परस्परमतिविरुद्धानि, सर्वैरपि विनयस्य दर्शितत्वात् ।
तथा " अरिहंतचेयाणं " इत्यादिदण्डकपाठेन जिनविम्बादिस्तवनं " चत्तारि अंगुलाई, पुरओ ऊनाई
6
देववन्द
नाषिकार
॥३॥