________________
जत्व पच्छिमड़ । पायाणं उस्सग्गे, एसा पुण होइ जिणमुद्दा ॥१॥" इति लक्षणया जिनमुद्रया । इयं च पादाश्रिता योगमुद्रा च हस्ताश्रितेत्युभयोरप्यत्र प्रयोगा, पश्चाङ्गमद्रामुक्ताशुक्तिमुद्रयोस्तु अतिक्रमणेनाधिकारा।
देवान्वन्दित्वा च चतुरादिक्षमाश्रमणैः श्रीगुरुन्वन्दते, लोकेऽपि हि राबः प्रधानादीनां च बहुमानादिना स्वसमीहितकार्यसिद्धिर्भवति, अत्र राजस्थानीयाः श्रीतीर्थकरा प्रधानादिस्थानीयाः श्रीश्राचार्यादय + इति। श्रात्रकातु तदनु 'इच्छकारि समस्तश्रावको बांदु' इति भवति । ....एवं च चारित्राचारादिशुद्धि विधिसुस्तस्मिद्धिमभिलषपाणश्चारित्राचाराधाराधकान् सम्यक् प्रणिपस्याऽतीचारभारमारित इवावनतकाययष्टि निहितशिशः सकलातिचारवीजकं "सम्बस्स वि देवसिय" इत्यादिसूत्र मणिवा मिथ्यादुष्कृतं दत्ते । इदं च सकलप्रतिक्रमणवीजभूतं वेयं, अन्यत्रापि च अन्धादौ आदौ चीजकस्य दर्शनात् । " जय जंतु.
प्पपायक" इत्यादाविव । अनेन च प्रतिक्रमणस्यादौ बीजकोपन्यासेन श्रीभामवतदर्शने सर्वस्याप्यर्थस्य अविशेषसिपा सामान्यविशेषरूपताऽभ्युपगम्यते, सा प्रतिक्रमणेऽप्यनूयते इति सम्भाव्यते । आह च-"वंदिनु घेइयाई, दाउं चउराइए खमासमणे । भूनिहियसिरो सयला-इयारमिच्छुकई देह ॥१॥" तत उत्थाय शानादिषु चारित्रं गरिएं, तस्य मुक्तेरनन्तरकारणत्वात् , ज्ञानादेस्तु परम्परकारणत्वात् । तथाहि-सर्वात्मना चारित्रं हि बैलेश्य
नमन भगवानह 'मिति भणनस्य सूचनमप्यकारि मन्थकारणातो विरुद्धं स्वपूर्वजोक्तेरधवनानां 'भगवानह मिति जल्पनम् । या समस्येवमयातना एतदपि स्वपूर्वजासोनमेव ।