________________
स्वरेणअल्पनी
यत्वं.
%
%
प्रतिकमा
बहवेलं करेमि" इति मणति, एतस्यायमर्थः-सर्वकार्याणि श्रीगुरुप्रश्नपूर्वक कार्याणि +, ततश्च दिवसमध्ये लघुलघुदेवमर्म कार्येषु पुनः पुनः प्रश्नः कुर्नु दुःशका, तत एतत् क्षमाश्रमणद्वयेन तचल्लघुलधुकार्यकरणविषये श्रीगुरुणामनुमति मायति,
पहवेलासम्भवानि कार्याण्यपि बहुवेलेत्युच्यन्ते, सुधीभिस्त्वन्यथापि यथागम विचार्य, उक्तं च-किचकिचं गावो. वयति विणयपद्धिवत्तिहेडं च । ऊसासाइयमुर्नु, तयणापुच्छाइ पडिसिद्धं ॥ १ ॥" ततश्चतुर्भिः क्षमाश्रमणैः । श्रीगुरवादीन् वन्दते, श्राद्धस्तु " अड्डाइजेसु" इत्यादि च पठति, ततः प्रतिलेखनां विधत्ते, तद्विधिस्तु प्रतीतः । अत्रापि | प्रतिक्रमणे पश्चविधाचारविशुद्धिविधिः पूर्ववद्राव्यः । रति राधिकातिकमणमिभिः। ___ अथ पाक्षिक चतुर्दशीदिने, ननु दैवसिकरात्रिकाम्यां शुद्धौ पाक्षिकादि किमर्थ ? उच्यते-साधवः सूक्ष्मबादरातिचारजातस्य विशोधनार्थ सदा दिवसनित्रावसानेषु प्रतिक्रमण विदधाना अपि पक्षचतुर्माससंवत्सरान्तेषु ४ विशेषेण प्रतिक्रमण कुर्वन्ति, उत्तरकरणविधानार्थ, तथाहि-यथा कश्चित्तैलादिभिः कृतवपुस्संस्कारोऽपि चूपविलेपनभूषणादिभिरुसस्करण विधत्ते
+ एसेनायुक्तं सामायिकादौ । वेमणे संदिमाउं' इत्याद्यादेशमार्गणात्प्रागेवासने उपविशनं श्राद्धानां, येयुक्तमतस्याचदा 'सामायिक संदिमाउं' इत्यादेशमार्गणाप्राक्सामायिकोचारणे स्वाभ्यायादेशात्प्रास्वाध्यायकरणेऽपि च किमयुक्तं स्यात् ।। ___ x नहि चतुर्दश्यादिक्षये त्रयोदशी पक्षान्तत्वेन व्यपदेष्टुं शक्यते केनापि, चेत्पन्नदशदिनावसानभावित्वाप्रयोदशी पक्षान्तखेन व्यपदेष्टुमुचितं स्यातहि किमनुचितं सर्वानामपि प्रतिपदादितिथीनां पक्षान्तत्वव्यपदेशनं १ सर्वासामपि तासा पश्चदशदिनावसान एव भवनात् ।
रात्रिकप्रतिक्रमण
स्य।
%
%
A
42