________________
स्यादिरूप स्तुतित्रयं च पठन्ति, सत्रिकप्रतिक्रमणे तु "विशाललोचनदल " मित्यस्य स्थाने ।
[किश्व-"तुच्छा गारवबहुला, चलिंदिया दुब्बला घिईए य।
इअ अइससेऽज्झयणा, भूआवाओ अ नेस्थीर्ण ॥१॥" व्याख्या--दृष्टिवादे हि बहवो विद्याऽतिशयाः सर्वकामदा वर्ण्यन्ते, स्त्री व स्त्रीस्वभावत्वात्तुरुछा-ऽल्पसवा, अल्पायामपि ऋद्धी गर्वबहुला (चलेन्द्रिया) 'धृत्या' चित्तावष्टम्मेन दुर्बला, तेन-"संघमाइअकजेसु जस्सेगस्स कुलस्स चा गामस्स वा जाच रायहाणीए वा समणे कयसंकप्पे आसुकत्ते अप्पसने अप्पसनलेसे विसममुहासपत्थे उपउत्ते समाणे उट्ठाणसुअमज्झयणं परिअद्देइ इषं दो लिन्नि था वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलयंते तु पहावते उद्वेद, उम्बसइत्ति वुत्तं भवइ । तया सम्मत्ते कजे तस्से व कुलस्स वा गामस्स वा जाच रायहाणीए वा से वेव समणे कयसंकप्पे तुढे पसन्ने पसन्न
से समसुहासणस्थे उवउत्ते समाणे समुट्ठाणसुअमज्झयणं परिअद्देइ इक दो तिन्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा पहङ्कचित्ते सुप्पसत्थमंगलकलकलं कुषमाणे मंदाए गईए संललियं आगच्छति समुहाइ-आवसइत्ति बुत्तं भवत् । एवं कयसंकप्पस्स परिअतस्स पुवुद्विअंपि समुह ।” तथा अरुणो नाम देवस्तत्सदुपपातहेतुररुणोपपातो, यदा तुदध्ययनमुपयुक्ता सन् श्रमणः परिवर्चयति तदाऽसावरुणो।
- नास्त्येतश्चिन्हान्तर्गतः पाठः प्रल्हादनपुरीयाद” ।
SARKACHECK