________________
अतिक्रमणतुमः । ॥१५॥
ईर्याप्रति-. क्रान्त
प्राक
शक्रस्तव
मणनीय
पूर्व प्रतिक्रमणे ज्ञानदर्शनचारित्राचाराप शुस्वयं सामोसमेंषु कृत्रीमति पुनार द्वेबद्धं सुबद्धं भवती"ति न्यायेन प्राणातिपातादिविरमणातिचारविशुद्ध्यर्थ चतुश्चतुर्विशतिस्तवचिन्तनरूपं देवसिकप्रायश्चित्तविशुयर्थ कायोत्सर्ग कुरुते । उक्तं च-गुरुथुरगहणे धुइतिणि बद्धमाणक्वरस्सरा पद । सत्यवं थवं पटिय, कुणद पचिचत्त उस्सग्गं ॥१॥ पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । सयमेगंतु अणूणं, ऊसासाणं हविजाहि | ॥२॥" अयं च कायोत्सर्गः सामाचारीबशेन कैश्चित्प्रतिक्रमणस्यान्ते कैश्विचादौ x क्रियते इति ।।
तदनु तथैव पारयित्वा चतुर्विशतिस्तवं च मङ्गलार्य पठित्वा क्षमाश्रमण द्यपूर्व मण्डल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते मूलविधिना पौरुषी यावत्मम्पूर्णा स्यात् । यदाह-" पढम पोरिसि सज्झायं, बीयं झाणं झियायई । तइयाए निमुक्खं तु, सज्झायं तु चउत्थीए ॥१॥ उक्कोसो सज्झाओ, चउदसपुरवीण बारसंगाई । इत्ती परिहाणीए, जाव तयस्थो नमुक्कारो॥२॥ वारसविहम्मि चितवे, सभितरवाहिरे कुसलदिखे । नवि अस्थि मवि अहोही, सज्झायसमं तवोकम्मं ॥३॥"
ननु प्रतिक्रमणं पञ्चविधाचारविशुद्धयर्थ प्रागुक्तं, अत्र तु ज्ञानदर्शनचारित्राचारत्रयस्य यथास्थानं शुद्धिरुक्ता, न तपो। बय वीयराय.' इत्यादिकं च प्रणिधानं कृत्वा पुनः शकस्तवमभिधत्ते इति ” एतत्प्रवचनसारोद्वार पत्र २०. वृत्युक्त्या सर्वतः | प्राक् शस्तवमभिधायेयाप्रतिक्रामकानामेव भवत्येवमन्थकारकथनानुसरणम् ।
xज्ञायतेऽनेन कथनेन, यदुत प्रन्थकारसमयेऽर्य कायोत्सर्गः प्रागपि देवसिप्रतिक्रमणात् कैश्चित् शियमाणमासीत् ।
MARRIAGACK
39