________________
NENERA
व्याख्या-इन्द्रियैः पञ्चभिर्गुप्तः, मनःप्रभृतित्रिविधकरणयत्नवान् , द्वादश भेदतपइन्द्रियनियमयुक्तः, पृथिव्यादिकाय ५ द्वीन्द्रियादिजीव ४ अजीव १० प्रेक्षाऽप्रेक्षाप्रमार्जनापरिष्ठापनिम] नोवचनकायैः संयमः ससदशभेदः। अत्र संयतः सन् मोक्षस्यासचकः प्रव्रज्याया वा भवति । ]
अत्र प्रतिक्रमणमित्युक्ते वयं लभ्यते, क्रिया कर्ता कर्मच, तत्र प्रतिक्रमणमिति क्रिया, प्रतिक्रमकः कर्ता साध्वादिः सम्यग्दृष्टिरुपयुक्तादिविशेषणविशिष्टः। उक्तं च-"जपणं समणो वा समणी वा सावओ चा साविया वा सचित्ते तम्मणे तल्लेसे तवझवसिए तत्तिव्यज्झबसाए तयट्ठोवउत्ते तदपिपकरणे तम्भाषणाभाविए, अन्नत्य कत्ध मणं अकुरुवमाणे एगमणे अविमणे जिणवणधम्मरागरत्तमणे उभओ कालं आवस्सयं करेंति" इति। मिथ्यात्वकषायादिप्रतिक्रमणीय कर्म । एतच्च प्रतिक्रमणप्रसादचे । इति देवसिक प्रतिक्रमणविधिरुतः। ... इदानीं रात्रिकप्रतिक्रमणक्रमः कश्चिदुच्यते-तद्यथा-पाश्चात्यनिशायामे निद्रां परित्यज्य "इरियावहियाए अप्पडिकंताए न किंचि कप्पड चेयबंदणसज्झायावस्सयाह काउं+" इति श्रीमहानिशीथे । " दिव्बडिकुसुमसेहर-मुच्चा बवाहिगारमज्झम्मि । ठवणायरियं ठविडं, पोसहसालाइ तो सीहो ॥१॥ उम्मुकभूसणो सो, इरियाइ पुरस्सरं च मुहपत्ति। पडिलेहिऊण तत्तो, चउब्विहं पोसहं कुणइ ॥ २॥x इति विवाह
+ अनुक्केऽप्यत्र सामायिकाभिधाने यत्सामायिकोच्चारात्प्रागीर्यायाः प्रतिक्रमणमुक्तेऽपि च स्वाध्यायात्प्रागप्रतिक्रमणमिति स्वाभिनिवेशविलसितमेव । ४ निरसिततुर्थचरणैतद्गाथायुगेनापि सामायिके प्रागीर्याप्रतिक्रान्तिप्रसाधनं स्वसुहृदा प्रत्यायनमात्रमेक,
33